राध्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From राध् (rādh).

Pronunciation[edit]

Adjective[edit]

राध्य (rā́dhya) stem

  1. to be accomplished or performed
  2. to be obtained or won
  3. to be appeased or propitiated
  4. to be worshipped

Declension[edit]

Masculine a-stem declension of राध्य (rā́dhya)
Singular Dual Plural
Nominative राध्यः
rā́dhyaḥ
राध्यौ / राध्या¹
rā́dhyau / rā́dhyā¹
राध्याः / राध्यासः¹
rā́dhyāḥ / rā́dhyāsaḥ¹
Vocative राध्य
rā́dhya
राध्यौ / राध्या¹
rā́dhyau / rā́dhyā¹
राध्याः / राध्यासः¹
rā́dhyāḥ / rā́dhyāsaḥ¹
Accusative राध्यम्
rā́dhyam
राध्यौ / राध्या¹
rā́dhyau / rā́dhyā¹
राध्यान्
rā́dhyān
Instrumental राध्येन
rā́dhyena
राध्याभ्याम्
rā́dhyābhyām
राध्यैः / राध्येभिः¹
rā́dhyaiḥ / rā́dhyebhiḥ¹
Dative राध्याय
rā́dhyāya
राध्याभ्याम्
rā́dhyābhyām
राध्येभ्यः
rā́dhyebhyaḥ
Ablative राध्यात्
rā́dhyāt
राध्याभ्याम्
rā́dhyābhyām
राध्येभ्यः
rā́dhyebhyaḥ
Genitive राध्यस्य
rā́dhyasya
राध्ययोः
rā́dhyayoḥ
राध्यानाम्
rā́dhyānām
Locative राध्ये
rā́dhye
राध्ययोः
rā́dhyayoḥ
राध्येषु
rā́dhyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of राध्या (rā́dhyā)
Singular Dual Plural
Nominative राध्या
rā́dhyā
राध्ये
rā́dhye
राध्याः
rā́dhyāḥ
Vocative राध्ये
rā́dhye
राध्ये
rā́dhye
राध्याः
rā́dhyāḥ
Accusative राध्याम्
rā́dhyām
राध्ये
rā́dhye
राध्याः
rā́dhyāḥ
Instrumental राध्यया / राध्या¹
rā́dhyayā / rā́dhyā¹
राध्याभ्याम्
rā́dhyābhyām
राध्याभिः
rā́dhyābhiḥ
Dative राध्यायै
rā́dhyāyai
राध्याभ्याम्
rā́dhyābhyām
राध्याभ्यः
rā́dhyābhyaḥ
Ablative राध्यायाः / राध्यायै²
rā́dhyāyāḥ / rā́dhyāyai²
राध्याभ्याम्
rā́dhyābhyām
राध्याभ्यः
rā́dhyābhyaḥ
Genitive राध्यायाः / राध्यायै²
rā́dhyāyāḥ / rā́dhyāyai²
राध्ययोः
rā́dhyayoḥ
राध्यानाम्
rā́dhyānām
Locative राध्यायाम्
rā́dhyāyām
राध्ययोः
rā́dhyayoḥ
राध्यासु
rā́dhyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राध्य (rā́dhya)
Singular Dual Plural
Nominative राध्यम्
rā́dhyam
राध्ये
rā́dhye
राध्यानि / राध्या¹
rā́dhyāni / rā́dhyā¹
Vocative राध्य
rā́dhya
राध्ये
rā́dhye
राध्यानि / राध्या¹
rā́dhyāni / rā́dhyā¹
Accusative राध्यम्
rā́dhyam
राध्ये
rā́dhye
राध्यानि / राध्या¹
rā́dhyāni / rā́dhyā¹
Instrumental राध्येन
rā́dhyena
राध्याभ्याम्
rā́dhyābhyām
राध्यैः / राध्येभिः¹
rā́dhyaiḥ / rā́dhyebhiḥ¹
Dative राध्याय
rā́dhyāya
राध्याभ्याम्
rā́dhyābhyām
राध्येभ्यः
rā́dhyebhyaḥ
Ablative राध्यात्
rā́dhyāt
राध्याभ्याम्
rā́dhyābhyām
राध्येभ्यः
rā́dhyebhyaḥ
Genitive राध्यस्य
rā́dhyasya
राध्ययोः
rā́dhyayoḥ
राध्यानाम्
rā́dhyānām
Locative राध्ये
rā́dhye
राध्ययोः
rā́dhyayoḥ
राध्येषु
rā́dhyeṣu
Notes
  • ¹Vedic