रिपुघ्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

रिपुघ्न (ripúghna) stem

  1. enemy-killing

Declension[edit]

Masculine a-stem declension of रिपुघ्न (ripúghna)
Singular Dual Plural
Nominative रिपुघ्णः
ripúghṇaḥ
रिपुघ्णौ / रिपुघ्णा¹
ripúghṇau / ripúghṇā¹
रिपुघ्णाः / रिपुघ्णासः¹
ripúghṇāḥ / ripúghṇāsaḥ¹
Vocative रिपुघ्ण
rípughṇa
रिपुघ्णौ / रिपुघ्णा¹
rípughṇau / rípughṇā¹
रिपुघ्णाः / रिपुघ्णासः¹
rípughṇāḥ / rípughṇāsaḥ¹
Accusative रिपुघ्णम्
ripúghṇam
रिपुघ्णौ / रिपुघ्णा¹
ripúghṇau / ripúghṇā¹
रिपुघ्णान्
ripúghṇān
Instrumental रिपुघ्णेन
ripúghṇena
रिपुघ्णाभ्याम्
ripúghṇābhyām
रिपुघ्णैः / रिपुघ्णेभिः¹
ripúghṇaiḥ / ripúghṇebhiḥ¹
Dative रिपुघ्णाय
ripúghṇāya
रिपुघ्णाभ्याम्
ripúghṇābhyām
रिपुघ्णेभ्यः
ripúghṇebhyaḥ
Ablative रिपुघ्णात्
ripúghṇāt
रिपुघ्णाभ्याम्
ripúghṇābhyām
रिपुघ्णेभ्यः
ripúghṇebhyaḥ
Genitive रिपुघ्णस्य
ripúghṇasya
रिपुघ्णयोः
ripúghṇayoḥ
रिपुघ्णानाम्
ripúghṇānām
Locative रिपुघ्णे
ripúghṇe
रिपुघ्णयोः
ripúghṇayoḥ
रिपुघ्णेषु
ripúghṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रिपुघ्ना (ripúghnā)
Singular Dual Plural
Nominative रिपुघ्ना
ripúghnā
रिपुघ्णे
ripúghṇe
रिपुघ्नाः
ripúghnāḥ
Vocative रिपुघ्णे
rípughṇe
रिपुघ्णे
rípughṇe
रिपुघ्नाः
rípughnāḥ
Accusative रिपुघ्नाम्
ripúghnām
रिपुघ्णे
ripúghṇe
रिपुघ्नाः
ripúghnāḥ
Instrumental रिपुघ्णया / रिपुघ्ना¹
ripúghṇayā / ripúghnā¹
रिपुघ्नाभ्याम्
ripúghnābhyām
रिपुघ्नाभिः
ripúghnābhiḥ
Dative रिपुघ्नायै
ripúghnāyai
रिपुघ्नाभ्याम्
ripúghnābhyām
रिपुघ्नाभ्यः
ripúghnābhyaḥ
Ablative रिपुघ्नायाः / रिपुघ्नायै²
ripúghnāyāḥ / ripúghnāyai²
रिपुघ्नाभ्याम्
ripúghnābhyām
रिपुघ्नाभ्यः
ripúghnābhyaḥ
Genitive रिपुघ्नायाः / रिपुघ्नायै²
ripúghnāyāḥ / ripúghnāyai²
रिपुघ्णयोः
ripúghṇayoḥ
रिपुघ्नानाम्
ripúghnānām
Locative रिपुघ्नायाम्
ripúghnāyām
रिपुघ्णयोः
ripúghṇayoḥ
रिपुघ्नासु
ripúghnāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रिपुघ्न (ripúghna)
Singular Dual Plural
Nominative रिपुघ्णम्
ripúghṇam
रिपुघ्णे
ripúghṇe
रिपुघ्णानि / रिपुघ्णा¹
ripúghṇāni / ripúghṇā¹
Vocative रिपुघ्ण
rípughṇa
रिपुघ्णे
rípughṇe
रिपुघ्णानि / रिपुघ्णा¹
rípughṇāni / rípughṇā¹
Accusative रिपुघ्णम्
ripúghṇam
रिपुघ्णे
ripúghṇe
रिपुघ्णानि / रिपुघ्णा¹
ripúghṇāni / ripúghṇā¹
Instrumental रिपुघ्णेन
ripúghṇena
रिपुघ्णाभ्याम्
ripúghṇābhyām
रिपुघ्णैः / रिपुघ्णेभिः¹
ripúghṇaiḥ / ripúghṇebhiḥ¹
Dative रिपुघ्णाय
ripúghṇāya
रिपुघ्णाभ्याम्
ripúghṇābhyām
रिपुघ्णेभ्यः
ripúghṇebhyaḥ
Ablative रिपुघ्णात्
ripúghṇāt
रिपुघ्णाभ्याम्
ripúghṇābhyām
रिपुघ्णेभ्यः
ripúghṇebhyaḥ
Genitive रिपुघ्णस्य
ripúghṇasya
रिपुघ्णयोः
ripúghṇayoḥ
रिपुघ्णानाम्
ripúghṇānām
Locative रिपुघ्णे
ripúghṇe
रिपुघ्णयोः
ripúghṇayoḥ
रिपुघ्णेषु
ripúghṇeṣu
Notes
  • ¹Vedic