रुग्ण

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 05:10, 17 October 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-European *lewg- (bend, twist). Cognates include Latin luxus, Ancient Greek λοξός (loxós), Lithuanian lugnas and Old Norse lykna.

Pronunciation

Adjective

रुग्ण (rugṇá)

  1. broken, bent, shattered, injured, checked Lit. MBh. Lit. Kāv.
  2. diseased, sick, infirm Lit. W.


Masculine a-stem declension of रुग्ण (rugṇá)
Singular Dual Plural
Nominative रुग्णः
rugṇáḥ
रुग्णौ / रुग्णा¹
rugṇaú / rugṇā́¹
रुग्णाः / रुग्णासः¹
rugṇā́ḥ / rugṇā́saḥ¹
Vocative रुग्ण
rúgṇa
रुग्णौ / रुग्णा¹
rúgṇau / rúgṇā¹
रुग्णाः / रुग्णासः¹
rúgṇāḥ / rúgṇāsaḥ¹
Accusative रुग्णम्
rugṇám
रुग्णौ / रुग्णा¹
rugṇaú / rugṇā́¹
रुग्णान्
rugṇā́n
Instrumental रुग्णेन
rugṇéna
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णैः / रुग्णेभिः¹
rugṇaíḥ / rugṇébhiḥ¹
Dative रुग्णाय
rugṇā́ya
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Ablative रुग्णात्
rugṇā́t
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Genitive रुग्णस्य
rugṇásya
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णे
rugṇé
रुग्णयोः
rugṇáyoḥ
रुग्णेषु
rugṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रुग्णा (rugṇā́)
Singular Dual Plural
Nominative रुग्णा
rugṇā́
रुग्णे
rugṇé
रुग्णाः
rugṇā́ḥ
Vocative रुग्णे
rúgṇe
रुग्णे
rúgṇe
रुग्णाः
rúgṇāḥ
Accusative रुग्णाम्
rugṇā́m
रुग्णे
rugṇé
रुग्णाः
rugṇā́ḥ
Instrumental रुग्णया / रुग्णा¹
rugṇáyā / rugṇā́¹
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णाभिः
rugṇā́bhiḥ
Dative रुग्णायै
rugṇā́yai
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णाभ्यः
rugṇā́bhyaḥ
Ablative रुग्णायाः / रुग्णायै²
rugṇā́yāḥ / rugṇā́yai²
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णाभ्यः
rugṇā́bhyaḥ
Genitive रुग्णायाः / रुग्णायै²
rugṇā́yāḥ / rugṇā́yai²
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णायाम्
rugṇā́yām
रुग्णयोः
rugṇáyoḥ
रुग्णासु
rugṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रुग्ण (rugṇá)
Singular Dual Plural
Nominative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Vocative रुग्ण
rúgṇa
रुग्णे
rúgṇe
रुग्णानि / रुग्णा¹
rúgṇāni / rúgṇā¹
Accusative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Instrumental रुग्णेन
rugṇéna
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णैः / रुग्णेभिः¹
rugṇaíḥ / rugṇébhiḥ¹
Dative रुग्णाय
rugṇā́ya
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Ablative रुग्णात्
rugṇā́t
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Genitive रुग्णस्य
rugṇásya
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णे
rugṇé
रुग्णयोः
rugṇáyoḥ
रुग्णेषु
rugṇéṣu
Notes
  • ¹Vedic

Noun

रुग्ण (rugṇá) stemn

  1. a cleft, fissure Lit. RV. iii, 31, 6


Neuter a-stem declension of रुग्ण (rugṇá)
Singular Dual Plural
Nominative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Vocative रुग्ण
rúgṇa
रुग्णे
rúgṇe
रुग्णानि / रुग्णा¹
rúgṇāni / rúgṇā¹
Accusative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Instrumental रुग्णेन
rugṇéna
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णैः / रुग्णेभिः¹
rugṇaíḥ / rugṇébhiḥ¹
Dative रुग्णाय
rugṇā́ya
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Ablative रुग्णात्
rugṇā́t
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Genitive रुग्णस्य
rugṇásya
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णे
rugṇé
रुग्णयोः
rugṇáyoḥ
रुग्णेषु
rugṇéṣu
Notes
  • ¹Vedic