लाञ्छन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From लाञ्छ् (lāñch) +‎ -अन (-ana).

Pronunciation[edit]

Noun[edit]

लाञ्छन (lāñchana) stemn

  1. a mark, sign, token
  2. a mark of ignominy, stain, spot
  3. a name, appellation

Declension[edit]

Neuter a-stem declension of लाञ्छन (lāñchana)
Singular Dual Plural
Nominative लाञ्छनम्
lāñchanam
लाञ्छने
lāñchane
लाञ्छनानि / लाञ्छना¹
lāñchanāni / lāñchanā¹
Vocative लाञ्छन
lāñchana
लाञ्छने
lāñchane
लाञ्छनानि / लाञ्छना¹
lāñchanāni / lāñchanā¹
Accusative लाञ्छनम्
lāñchanam
लाञ्छने
lāñchane
लाञ्छनानि / लाञ्छना¹
lāñchanāni / lāñchanā¹
Instrumental लाञ्छनेन
lāñchanena
लाञ्छनाभ्याम्
lāñchanābhyām
लाञ्छनैः / लाञ्छनेभिः¹
lāñchanaiḥ / lāñchanebhiḥ¹
Dative लाञ्छनाय
lāñchanāya
लाञ्छनाभ्याम्
lāñchanābhyām
लाञ्छनेभ्यः
lāñchanebhyaḥ
Ablative लाञ्छनात्
lāñchanāt
लाञ्छनाभ्याम्
lāñchanābhyām
लाञ्छनेभ्यः
lāñchanebhyaḥ
Genitive लाञ्छनस्य
lāñchanasya
लाञ्छनयोः
lāñchanayoḥ
लाञ्छनानाम्
lāñchanānām
Locative लाञ्छने
lāñchane
लाञ्छनयोः
lāñchanayoḥ
लाञ्छनेषु
lāñchaneṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: लांछन (lāñchan)

References[edit]