लेखिष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Verb[edit]

लेखिष्यति (lekhiṣyati) third-singular present indicative (root लिख्, type P, future)

  1. future of लिख् (likh)

Conjugation[edit]

Future: लेखिष्यति (lekhiṣyáti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लेखिष्यति
lekhiṣyáti
लेखिष्यतः
lekhiṣyátaḥ
लेखिष्यन्ति
lekhiṣyánti
-
-
-
-
-
-
Second लेखिष्यसि
lekhiṣyási
लेखिष्यथः
lekhiṣyáthaḥ
लेखिष्यथ
lekhiṣyátha
-
-
-
-
-
-
First लेखिष्यामि
lekhiṣyā́mi
लेखिष्यावः
lekhiṣyā́vaḥ
लेखिष्यामः
lekhiṣyā́maḥ
-
-
-
-
-
-
Participles
लेखिष्यत्
lekhiṣyát
-
-