वदति

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 00:21, 19 September 2019.
Jump to navigation Jump to search

Pali

Alternative forms

Verb

वदति

  1. Devanagari script form of vadati

Conjugation


Sanskrit

Pronunciation

Verb

वदति (vádati) third-singular present indicative (root वद्, class 1, type P)

  1. to speak, pronounce

Conjugation

 Present: वदति (vadati), वदते (vadate), वद्यते (vadyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third वदति
vadati
वदतः
vadataḥ
वदन्ति
vadanti
वदते
vadate
वदेते
vadete
वदन्ते
vadante
वद्यते
vadyate
वद्येते
vadyete
वद्यन्ते
vadyante
Second वदसि
vadasi
वदथः
vadathaḥ
वदथ
vadatha
वदसे
vadase
वदेथे
vadethe
वदध्वे
vadadhve
वद्यसे
vadyase
वद्येथे
vadyethe
वद्यध्वे
vadyadhve
First वदामि
vadāmi
वदावः
vadāvaḥ
वदामः
vadāmaḥ
वदे
vade
वदावहे
vadāvahe
वदामहे
vadāmahe
वद्ये
vadye
वद्यावहे
vadyāvahe
वद्यामहे
vadyāmahe
Imperative Mood
Third वदतु
vadatu
वदताम्
vadatām
वदन्तु
vadantu
वदताम्
vadatām
वदेताम्
vadetām
वदन्ताम्
vadantām
वद्यताम्
vadyatām
वद्येताम्
vadyetām
वद्यन्ताम्
vadyantām
Second वद
vada
वदतम्
vadatam
वदत
vadata
वदस्व
vadasva
वदेथाम्
vadethām
वदध्वम्
vadadhvam
वद्यस्व
vadyasva
वद्येथाम्
vadyethām
वद्यध्वम्
vadyadhvam
First वदानि
vadāni
वदाव
vadāva
वदाम
vadāma
वदै
vadai
वदावहै
vadāvahai
वदामहै
vadāmahai
वद्यै
vadyai
वद्यावहै
vadyāvahai
वद्यामहै
vadyāmahai
Optative Mood
Third वदेत्
vadet
वदेताम्
vadetām
वदेयुः
vadeyuḥ
वदेत
vadeta
वदेयाताम्
vadeyātām
वदेरन्
vaderan
वद्येत
vadyeta
वद्येयाताम्
vadyeyātām
वद्येरन्
vadyeran
Second वदेः
vadeḥ
वदेतम्
vadetam
वदेत
vadeta
वदेथाः
vadethāḥ
वदेयाथाम्
vadeyāthām
वदेध्वम्
vadedhvam
वद्येथाः
vadyethāḥ
वद्येयाथाम्
vadyeyāthām
वद्येध्वम्
vadyedhvam
First वदेयम्
vadeyam
वदेव
vadeva
वदेमः
vademaḥ
वदेय
vadeya
वदेवहि
vadevahi
वदेमहि
vademahi
वद्येय
vadyeya
वद्येवहि
vadyevahi
वद्येमहि
vadyemahi
Participles
वदत्
vadat
or वदन्त्
vadant
वदमान
vadamāna
वद्यमान
vadyamāna
 Imperfect: अवदत् (avadat), अवदत (avadata), अवद्यत (avadyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अवदत्
avadat
अवदताम्
avadatām
अवदन्
avadan
अवदत
avadata
अवदेताम्
avadetām
अवदन्त
avadanta
अवद्यत
avadyata
अवद्येताम्
avadyetām
अवद्यन्त
avadyanta
Second अवदः
avadaḥ
अवदतम्
avadatam
अवदत
avadata
अवदथाः
avadathāḥ
अवदेथाम्
avadethām
अवदध्वम्
avadadhvam
अवद्यथाः
avadyathāḥ
अवद्येथाम्
avadyethām
अवद्यध्वम्
avadyadhvam
First अवदम्
avadam
अवदाव
avadāva
अवदाम
avadāma
अवदे
avade
अवदावहि
avadāvahi
अवदामहि
avadāmahi
अवद्ये
avadye
अवद्यावहि
avadyāvahi
अवद्यामहि
avadyāmahi