वयुन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

वयुन (vayúna) stemn

  1. pattern (?)

Declension

[edit]
Neuter a-stem declension of वयुन (vayúna)
Singular Dual Plural
Nominative वयुनम्
vayúnam
वयुने
vayúne
वयुनानि / वयुना¹
vayúnāni / vayúnā¹
Vocative वयुन
váyuna
वयुने
váyune
वयुनानि / वयुना¹
váyunāni / váyunā¹
Accusative वयुनम्
vayúnam
वयुने
vayúne
वयुनानि / वयुना¹
vayúnāni / vayúnā¹
Instrumental वयुनेन
vayúnena
वयुनाभ्याम्
vayúnābhyām
वयुनैः / वयुनेभिः¹
vayúnaiḥ / vayúnebhiḥ¹
Dative वयुनाय
vayúnāya
वयुनाभ्याम्
vayúnābhyām
वयुनेभ्यः
vayúnebhyaḥ
Ablative वयुनात्
vayúnāt
वयुनाभ्याम्
vayúnābhyām
वयुनेभ्यः
vayúnebhyaḥ
Genitive वयुनस्य
vayúnasya
वयुनयोः
vayúnayoḥ
वयुनानाम्
vayúnānām
Locative वयुने
vayúne
वयुनयोः
vayúnayoḥ
वयुनेषु
vayúneṣu
Notes
  • ¹Vedic