वर्चोदा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

वर्चोदा (varcodā́) stem

  1. granting power, bestowing vigour or energy.

Declension[edit]

Masculine ā-stem declension of वर्चोदा (varcodā́)
Singular Dual Plural
Nominative वर्चोदा
varcodā́
वर्चोदे
varcodé
वर्चोदाः
varcodā́ḥ
Vocative वर्चोदे
várcode
वर्चोदे
várcode
वर्चोदाः
várcodāḥ
Accusative वर्चोदाम्
varcodā́m
वर्चोदे
varcodé
वर्चोदाः
varcodā́ḥ
Instrumental वर्चोदया / वर्चोदा¹
varcodáyā / varcodā́¹
वर्चोदाभ्याम्
varcodā́bhyām
वर्चोदाभिः
varcodā́bhiḥ
Dative वर्चोदायै
varcodā́yai
वर्चोदाभ्याम्
varcodā́bhyām
वर्चोदाभ्यः
varcodā́bhyaḥ
Ablative वर्चोदायाः / वर्चोदायै²
varcodā́yāḥ / varcodā́yai²
वर्चोदाभ्याम्
varcodā́bhyām
वर्चोदाभ्यः
varcodā́bhyaḥ
Genitive वर्चोदायाः / वर्चोदायै²
varcodā́yāḥ / varcodā́yai²
वर्चोदयोः
varcodáyoḥ
वर्चोदानाम्
varcodā́nām
Locative वर्चोदायाम्
varcodā́yām
वर्चोदयोः
varcodáyoḥ
वर्चोदासु
varcodā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of वर्चोदा (varcodā́)
Singular Dual Plural
Nominative वर्चोदा
varcodā́
वर्चोदे
varcodé
वर्चोदाः
varcodā́ḥ
Vocative वर्चोदे
várcode
वर्चोदे
várcode
वर्चोदाः
várcodāḥ
Accusative वर्चोदाम्
varcodā́m
वर्चोदे
varcodé
वर्चोदाः
varcodā́ḥ
Instrumental वर्चोदया / वर्चोदा¹
varcodáyā / varcodā́¹
वर्चोदाभ्याम्
varcodā́bhyām
वर्चोदाभिः
varcodā́bhiḥ
Dative वर्चोदायै
varcodā́yai
वर्चोदाभ्याम्
varcodā́bhyām
वर्चोदाभ्यः
varcodā́bhyaḥ
Ablative वर्चोदायाः / वर्चोदायै²
varcodā́yāḥ / varcodā́yai²
वर्चोदाभ्याम्
varcodā́bhyām
वर्चोदाभ्यः
varcodā́bhyaḥ
Genitive वर्चोदायाः / वर्चोदायै²
varcodā́yāḥ / varcodā́yai²
वर्चोदयोः
varcodáyoḥ
वर्चोदानाम्
varcodā́nām
Locative वर्चोदायाम्
varcodā́yām
वर्चोदयोः
varcodáyoḥ
वर्चोदासु
varcodā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ā-stem declension of वर्चोदा (varcodā́)
Singular Dual Plural
Nominative वर्चोदा
varcodā́
वर्चोदे
varcodé
वर्चोदाः
varcodā́ḥ
Vocative वर्चोदे
várcode
वर्चोदे
várcode
वर्चोदाः
várcodāḥ
Accusative वर्चोदाम्
varcodā́m
वर्चोदे
varcodé
वर्चोदाः
varcodā́ḥ
Instrumental वर्चोदया / वर्चोदा¹
varcodáyā / varcodā́¹
वर्चोदाभ्याम्
varcodā́bhyām
वर्चोदाभिः
varcodā́bhiḥ
Dative वर्चोदायै
varcodā́yai
वर्चोदाभ्याम्
varcodā́bhyām
वर्चोदाभ्यः
varcodā́bhyaḥ
Ablative वर्चोदायाः / वर्चोदायै²
varcodā́yāḥ / varcodā́yai²
वर्चोदाभ्याम्
varcodā́bhyām
वर्चोदाभ्यः
varcodā́bhyaḥ
Genitive वर्चोदायाः / वर्चोदायै²
varcodā́yāḥ / varcodā́yai²
वर्चोदयोः
varcodáyoḥ
वर्चोदानाम्
varcodā́nām
Locative वर्चोदायाम्
varcodā́yām
वर्चोदयोः
varcodáyoḥ
वर्चोदासु
varcodā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas