वाघत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *h₁wogʷʰ-ét, from *h₁wegʷʰ- (to pray, to praise). Cognate with Ancient Greek εὔχομαι (eúkhomai, to pray).

Pronunciation

[edit]

Noun

[edit]

वाघत् (vāghát) stemm

  1. the institutor or initiator of the Vedic ritual worship
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.5.16:
      पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः ।
      वाघद्भिर् अश्विना गतम् ॥
      purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ.
      vāghadbhir aśvinā gatam.
      Verily sages call on you, ye Heroes, in full many a place.
      Come, O Aśvins, having been called upon by the initating priests.

Declension

[edit]
Masculine at-stem declension of वाघत् (vāghát)
Singular Dual Plural
Nominative वाघन्
vāghán
वाघन्तौ / वाघन्ता¹
vāghántau / vāghántā¹
वाघन्तः
vāghántaḥ
Vocative वाघन्
vā́ghan
वाघन्तौ / वाघन्ता¹
vā́ghantau / vā́ghantā¹
वाघन्तः
vā́ghantaḥ
Accusative वाघन्तम्
vāghántam
वाघन्तौ / वाघन्ता¹
vāghántau / vāghántā¹
वाघतः
vāghatáḥ
Instrumental वाघता
vāghatā́
वाघद्भ्याम्
vāghádbhyām
वाघद्भिः
vāghádbhiḥ
Dative वाघते
vāghaté
वाघद्भ्याम्
vāghádbhyām
वाघद्भ्यः
vāghádbhyaḥ
Ablative वाघतः
vāghatáḥ
वाघद्भ्याम्
vāghádbhyām
वाघद्भ्यः
vāghádbhyaḥ
Genitive वाघतः
vāghatáḥ
वाघतोः
vāghatóḥ
वाघताम्
vāghatā́m
Locative वाघति
vāghatí
वाघतोः
vāghatóḥ
वाघत्सु
vāghátsu
Notes
  • ¹Vedic

References

[edit]