वितस्ता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Proper noun

[edit]

वितस्ता (vitástā) stemf

  1. (geography) Jhelum (a river in India and Pakistan)
  2. (Vedic religion) the Jhelum river personified as a goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.75.5:
      इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या।
      अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒या आर्जी॑कीये शृणु॒ह्या सु॒षोम॑या॥
      imáṃ me gaṅge yamune sarasvati śútudri stómaṃ sacatā páruṣṇyā́.
      asiknyā́ marudvṛdhe vitástayā́ ā́rjīkīye śṛṇuhyā́ suṣómayā.
      Accept this my praise, Gaṅgā, Yamunā, Sarasvatī, Śutudri, Paruṣṇi, Marudvṛdha with Asiknī,and Vitastā; listen, Ārjikīya with Suṣomā.

Declension

[edit]
Feminine ā-stem declension of वितस्ता (vitástā)
Singular Dual Plural
Nominative वितस्ता
vitástā
वितस्ते
vitáste
वितस्ताः
vitástāḥ
Vocative वितस्ते
vítaste
वितस्ते
vítaste
वितस्ताः
vítastāḥ
Accusative वितस्ताम्
vitástām
वितस्ते
vitáste
वितस्ताः
vitástāḥ
Instrumental वितस्तया / वितस्ता¹
vitástayā / vitástā¹
वितस्ताभ्याम्
vitástābhyām
वितस्ताभिः
vitástābhiḥ
Dative वितस्तायै
vitástāyai
वितस्ताभ्याम्
vitástābhyām
वितस्ताभ्यः
vitástābhyaḥ
Ablative वितस्तायाः / वितस्तायै²
vitástāyāḥ / vitástāyai²
वितस्ताभ्याम्
vitástābhyām
वितस्ताभ्यः
vitástābhyaḥ
Genitive वितस्तायाः / वितस्तायै²
vitástāyāḥ / vitástāyai²
वितस्तयोः
vitástayoḥ
वितस्तानाम्
vitástānām
Locative वितस्तायाम्
vitástāyām
वितस्तयोः
vitástayoḥ
वितस्तासु
vitástāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas