विवस्वत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Proper noun[edit]

विवस्वत् (vivasvat) stemm

  1. (Vedic religion) a Vedic solar deity and one of the Ādityas

Declension[edit]

Masculine vat-stem declension of विवस्वत् (vivasvat)
Singular Dual Plural
Nominative विवस्वान्
vivasvān
विवस्वन्तौ / विवस्वन्ता¹
vivasvantau / vivasvantā¹
विवस्वन्तः
vivasvantaḥ
Vocative विवस्वन् / विवस्वः²
vivasvan / vivasvaḥ²
विवस्वन्तौ / विवस्वन्ता¹
vivasvantau / vivasvantā¹
विवस्वन्तः
vivasvantaḥ
Accusative विवस्वन्तम्
vivasvantam
विवस्वन्तौ / विवस्वन्ता¹
vivasvantau / vivasvantā¹
विवस्वतः
vivasvataḥ
Instrumental विवस्वता
vivasvatā
विवस्वद्भ्याम्
vivasvadbhyām
विवस्वद्भिः
vivasvadbhiḥ
Dative विवस्वते
vivasvate
विवस्वद्भ्याम्
vivasvadbhyām
विवस्वद्भ्यः
vivasvadbhyaḥ
Ablative विवस्वतः
vivasvataḥ
विवस्वद्भ्याम्
vivasvadbhyām
विवस्वद्भ्यः
vivasvadbhyaḥ
Genitive विवस्वतः
vivasvataḥ
विवस्वतोः
vivasvatoḥ
विवस्वताम्
vivasvatām
Locative विवस्वति
vivasvati
विवस्वतोः
vivasvatoḥ
विवस्वत्सु
vivasvatsu
Notes
  • ¹Vedic
  • ²Rigvedic