विषुव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From Sanskrit विषुव (viṣuva).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɪ.ʂʊʋ/, [ʋɪ.ʃʊʋ]

Noun[edit]

विषुव (viṣuvm

  1. (astronomy) equinox

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Noun[edit]

विषुव (viṣuva) stemm

  1. (astronomy) equinox
    Hyponyms: महाविषुव (mahāviṣuva), जलविषुव (jalaviṣuva)

Declension[edit]

Masculine a-stem declension of विषुव
Nom. sg. विषुवः (viṣuvaḥ)
Gen. sg. विषुवस्य (viṣuvasya)
Singular Dual Plural
Nominative विषुवः (viṣuvaḥ) विषुवौ (viṣuvau) विषुवाः (viṣuvāḥ)
Vocative विषुव (viṣuva) विषुवौ (viṣuvau) विषुवाः (viṣuvāḥ)
Accusative विषुवम् (viṣuvam) विषुवौ (viṣuvau) विषुवान् (viṣuvān)
Instrumental विषुवेन (viṣuvena) विषुवाभ्याम् (viṣuvābhyām) विषुवैः (viṣuvaiḥ)
Dative विषुवाय (viṣuvāya) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
Ablative विषुवात् (viṣuvāt) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
Genitive विषुवस्य (viṣuvasya) विषुवयोः (viṣuvayoḥ) विषुवानाम् (viṣuvānām)
Locative विषुवे (viṣuve) विषुवयोः (viṣuvayoḥ) विषुवेषु (viṣuveṣu)

Descendants[edit]

  • Tamil: விடுவம் (viṭuvam)