वीतभीति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

वीतभीति (vītabhīti) stem

  1. free from fear, intrepid

Declension[edit]

Masculine i-stem declension of वीतभीति (vītabhīti)
Singular Dual Plural
Nominative वीतभीतिः
vītabhītiḥ
वीतभीती
vītabhītī
वीतभीतयः
vītabhītayaḥ
Vocative वीतभीते
vītabhīte
वीतभीती
vītabhītī
वीतभीतयः
vītabhītayaḥ
Accusative वीतभीतिम्
vītabhītim
वीतभीती
vītabhītī
वीतभीतीन्
vītabhītīn
Instrumental वीतभीतिना / वीतभीत्या¹
vītabhītinā / vītabhītyā¹
वीतभीतिभ्याम्
vītabhītibhyām
वीतभीतिभिः
vītabhītibhiḥ
Dative वीतभीतये
vītabhītaye
वीतभीतिभ्याम्
vītabhītibhyām
वीतभीतिभ्यः
vītabhītibhyaḥ
Ablative वीतभीतेः / वीतभीत्यः¹
vītabhīteḥ / vītabhītyaḥ¹
वीतभीतिभ्याम्
vītabhītibhyām
वीतभीतिभ्यः
vītabhītibhyaḥ
Genitive वीतभीतेः / वीतभीत्यः¹
vītabhīteḥ / vītabhītyaḥ¹
वीतभीत्योः
vītabhītyoḥ
वीतभीतीनाम्
vītabhītīnām
Locative वीतभीतौ / वीतभीता¹
vītabhītau / vītabhītā¹
वीतभीत्योः
vītabhītyoḥ
वीतभीतिषु
vītabhītiṣu
Notes
  • ¹Vedic
Feminine i-stem declension of वीतभीति (vītabhīti)
Singular Dual Plural
Nominative वीतभीतिः
vītabhītiḥ
वीतभीती
vītabhītī
वीतभीतयः
vītabhītayaḥ
Vocative वीतभीते
vītabhīte
वीतभीती
vītabhītī
वीतभीतयः
vītabhītayaḥ
Accusative वीतभीतिम्
vītabhītim
वीतभीती
vītabhītī
वीतभीतीः
vītabhītīḥ
Instrumental वीतभीत्या / वीतभीती¹
vītabhītyā / vītabhītī¹
वीतभीतिभ्याम्
vītabhītibhyām
वीतभीतिभिः
vītabhītibhiḥ
Dative वीतभीतये / वीतभीत्यै² / वीतभीती¹
vītabhītaye / vītabhītyai² / vītabhītī¹
वीतभीतिभ्याम्
vītabhītibhyām
वीतभीतिभ्यः
vītabhītibhyaḥ
Ablative वीतभीतेः / वीतभीत्याः² / वीतभीत्यै³
vītabhīteḥ / vītabhītyāḥ² / vītabhītyai³
वीतभीतिभ्याम्
vītabhītibhyām
वीतभीतिभ्यः
vītabhītibhyaḥ
Genitive वीतभीतेः / वीतभीत्याः² / वीतभीत्यै³
vītabhīteḥ / vītabhītyāḥ² / vītabhītyai³
वीतभीत्योः
vītabhītyoḥ
वीतभीतीनाम्
vītabhītīnām
Locative वीतभीतौ / वीतभीत्याम्² / वीतभीता¹
vītabhītau / vītabhītyām² / vītabhītā¹
वीतभीत्योः
vītabhītyoḥ
वीतभीतिषु
vītabhītiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of वीतभीति (vītabhīti)
Singular Dual Plural
Nominative वीतभीति
vītabhīti
वीतभीतिनी
vītabhītinī
वीतभीतीनि / वीतभीति¹ / वीतभीती¹
vītabhītīni / vītabhīti¹ / vītabhītī¹
Vocative वीतभीति / वीतभीते
vītabhīti / vītabhīte
वीतभीतिनी
vītabhītinī
वीतभीतीनि / वीतभीति¹ / वीतभीती¹
vītabhītīni / vītabhīti¹ / vītabhītī¹
Accusative वीतभीति
vītabhīti
वीतभीतिनी
vītabhītinī
वीतभीतीनि / वीतभीति¹ / वीतभीती¹
vītabhītīni / vītabhīti¹ / vītabhītī¹
Instrumental वीतभीतिना / वीतभीत्या¹
vītabhītinā / vītabhītyā¹
वीतभीतिभ्याम्
vītabhītibhyām
वीतभीतिभिः
vītabhītibhiḥ
Dative वीतभीतिने / वीतभीतये¹
vītabhītine / vītabhītaye¹
वीतभीतिभ्याम्
vītabhītibhyām
वीतभीतिभ्यः
vītabhītibhyaḥ
Ablative वीतभीतिनः / वीतभीतेः¹
vītabhītinaḥ / vītabhīteḥ¹
वीतभीतिभ्याम्
vītabhītibhyām
वीतभीतिभ्यः
vītabhītibhyaḥ
Genitive वीतभीतिनः / वीतभीतेः¹
vītabhītinaḥ / vītabhīteḥ¹
वीतभीतिनोः
vītabhītinoḥ
वीतभीतीनाम्
vītabhītīnām
Locative वीतभीतिनि / वीतभीतौ¹ / वीतभीता¹
vītabhītini / vītabhītau¹ / vītabhītā¹
वीतभीतिनोः
vītabhītinoḥ
वीतभीतिषु
vītabhītiṣu
Notes
  • ¹Vedic