वृत्रहन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *wr̥traǰʰā́. Cognate with Avestan 𐬬𐬆𐬭𐬆𐬚𐬭𐬀𐬘𐬀𐬥 (vərəθrajan).

Pronunciation[edit]

Adjective[edit]

वृत्रहन् (vṛtrahán)

  1. killing enemies or Vritra, victorious (mostly applied to Indra, but also to Agni and even to Sarasvati)

Declension[edit]

Masculine an-stem declension of वृत्रहन् (vṛtrahán)
Singular Dual Plural
Nominative वृत्रहा
vṛtrahā́
वृत्रहणाउ
vṛtraháṇāu
वृत्रहणः
vṛtraháṇaḥ
Vocative वृत्रहन्
vṛ́trahan
वृत्रहणाउ
vṛ́trahaṇāu
वृत्रहणः
vṛ́trahaṇaḥ
Accusative वृत्रहणम्
vṛtraháṇam
-
-
वृत्रघ्नः
vṛtraghnáḥ
Instrumental वृत्रघ्ना
vṛtraghnā́
-
-
वृत्रहभिः
vṛtrahábhiḥ
Dative वृत्रघ्ने
vṛtraghné
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभ्यः
vṛtrahábhyaḥ
Ablative वृत्रघ्नः
vṛtraghnáḥ
-
-
वृत्रघ्नाम्
vṛtraghnā́m
Genitive वृत्रघ्नः
vṛtraghnáḥ
वृत्रघ्नोः
vṛtraghnóḥ
वृत्रघ्नाम्
vṛtraghnā́m
Locative वृत्रघ्नि / वृत्रहणि
vṛtraghní / vṛtraháṇi
वृत्रघ्नोः
vṛtraghnóḥ
वृत्रहसु
vṛtrahásu
Feminine ī-stem declension of वृत्रघ्नी (vṛtraghnī́)
Singular Dual Plural
Nominative वृत्रघ्नी
vṛtraghnī́
वृत्रघ्न्यौ / वृत्रघ्नी¹
vṛtraghnyaù / vṛtraghnī́¹
वृत्रघ्न्यः / वृत्रघ्नीः¹
vṛtraghnyàḥ / vṛtraghnī́ḥ¹
Vocative वृत्रघ्णि
vṛ́traghṇi
वृत्रघ्न्यौ / वृत्रघ्नी¹
vṛ́traghnyau / vṛ́traghnī¹
वृत्रघ्न्यः / वृत्रघ्नीः¹
vṛ́traghnyaḥ / vṛ́traghnīḥ¹
Accusative वृत्रघ्नीम्
vṛtraghnī́m
वृत्रघ्न्यौ / वृत्रघ्नी¹
vṛtraghnyaù / vṛtraghnī́¹
वृत्रघ्नीः
vṛtraghnī́ḥ
Instrumental वृत्रघ्न्या
vṛtraghnyā́
वृत्रघ्नीभ्याम्
vṛtraghnī́bhyām
वृत्रघ्नीभिः
vṛtraghnī́bhiḥ
Dative वृत्रघ्न्यै
vṛtraghnyaí
वृत्रघ्नीभ्याम्
vṛtraghnī́bhyām
वृत्रघ्नीभ्यः
vṛtraghnī́bhyaḥ
Ablative वृत्रघ्न्याः / वृत्रघ्न्यै²
vṛtraghnyā́ḥ / vṛtraghnyaí²
वृत्रघ्नीभ्याम्
vṛtraghnī́bhyām
वृत्रघ्नीभ्यः
vṛtraghnī́bhyaḥ
Genitive वृत्रघ्न्याः / वृत्रघ्न्यै²
vṛtraghnyā́ḥ / vṛtraghnyaí²
वृत्रघ्न्योः
vṛtraghnyóḥ
वृत्रघ्नीनाम्
vṛtraghnī́nām
Locative वृत्रघ्न्याम्
vṛtraghnyā́m
वृत्रघ्न्योः
vṛtraghnyóḥ
वृत्रघ्नीषु
vṛtraghnī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of वृत्रहन् (vṛtrahán)
Singular Dual Plural
Nominative वृत्रह
vṛtrahá
वृत्रह्णी / वृत्रहणी
vṛtrahṇī́ / vṛtraháṇī
वृत्रहाणि / वृत्रह¹ / वृत्रहा¹
vṛtrahā́ṇi / vṛtrahá¹ / vṛtrahā́¹
Vocative वृत्रहन् / वृत्रह
vṛ́trahan / vṛ́traha
वृत्रह्णी / वृत्रहणी
vṛ́trahṇī / vṛ́trahaṇī
वृत्रहाणि / वृत्रह¹ / वृत्रहा¹
vṛ́trahāṇi / vṛ́traha¹ / vṛ́trahā¹
Accusative वृत्रह
vṛtrahá
वृत्रह्णी / वृत्रहणी
vṛtrahṇī́ / vṛtraháṇī
वृत्रहाणि / वृत्रह¹ / वृत्रहा¹
vṛtrahā́ṇi / vṛtrahá¹ / vṛtrahā́¹
Instrumental वृत्रह्णा
vṛtrahṇā́
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभिः
vṛtrahábhiḥ
Dative वृत्रह्णे
vṛtrahṇé
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभ्यः
vṛtrahábhyaḥ
Ablative वृत्रह्णः
vṛtrahṇáḥ
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभ्यः
vṛtrahábhyaḥ
Genitive वृत्रह्णः
vṛtrahṇáḥ
वृत्रह्णोः
vṛtrahṇóḥ
वृत्रह्णाम्
vṛtrahṇā́m
Locative वृत्रह्णि / वृत्रहणि / वृत्रहन्¹
vṛtrahṇí / vṛtraháṇi / vṛtrahán¹
वृत्रह्णोः
vṛtrahṇóḥ
वृत्रहसु
vṛtrahásu
Notes
  • ¹Vedic