वृत्रहन्

From Wiktionary, the free dictionary
Archived revision by Pulimaiyi (talk | contribs) as of 01:28, 29 December 2018.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Iranian *wr̥traǰʰā́. Cognate with Avestan 𐬬𐬆𐬭𐬆𐬚𐬭𐬀𐬘𐬀𐬥 (vərəθrajan).

Pronunciation

Adjective

वृत्रहन् (vṛtrahán)

  1. killing enemies or Vritra, victorious (mostly applied to Indra, but also to Agni and even to Sarasvati)

Declension

Masculine an-stem declension of वृत्रहन् (vṛtrahán)
Singular Dual Plural
Nominative वृत्रहा
vṛtrahā́
वृत्रहाणौ / वृत्रहाणा¹
vṛtrahā́ṇau / vṛtrahā́ṇā¹
वृत्रहाणः
vṛtrahā́ṇaḥ
Vocative वृत्रहन्
vṛ́trahan
वृत्रहाणौ / वृत्रहाणा¹
vṛ́trahāṇau / vṛ́trahāṇā¹
वृत्रहाणः
vṛ́trahāṇaḥ
Accusative वृत्रहाणम्
vṛtrahā́ṇam
वृत्रहाणौ / वृत्रहाणा¹
vṛtrahā́ṇau / vṛtrahā́ṇā¹
वृत्रह्णः
vṛtrahṇáḥ
Instrumental वृत्रह्णा
vṛtrahṇā́
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभिः
vṛtrahábhiḥ
Dative वृत्रह्णे
vṛtrahṇé
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभ्यः
vṛtrahábhyaḥ
Ablative वृत्रह्णः
vṛtrahṇáḥ
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभ्यः
vṛtrahábhyaḥ
Genitive वृत्रह्णः
vṛtrahṇáḥ
वृत्रह्णोः
vṛtrahṇóḥ
वृत्रह्णाम्
vṛtrahṇā́m
Locative वृत्रह्णि / वृत्रहणि / वृत्रहन्¹
vṛtrahṇí / vṛtraháṇi / vṛtrahán¹
वृत्रह्णोः
vṛtrahṇóḥ
वृत्रहसु
vṛtrahásu
Notes
  • ¹Vedic
Feminine ī-stem declension of वृत्रघ्नी (vṛtraghnī́)
Singular Dual Plural
Nominative वृत्रघ्नी
vṛtraghnī́
वृत्रघ्न्यौ / वृत्रघ्नी¹
vṛtraghnyaù / vṛtraghnī́¹
वृत्रघ्न्यः / वृत्रघ्नीः¹
vṛtraghnyàḥ / vṛtraghnī́ḥ¹
Vocative वृत्रघ्णि
vṛ́traghṇi
वृत्रघ्न्यौ / वृत्रघ्नी¹
vṛ́traghnyau / vṛ́traghnī¹
वृत्रघ्न्यः / वृत्रघ्नीः¹
vṛ́traghnyaḥ / vṛ́traghnīḥ¹
Accusative वृत्रघ्नीम्
vṛtraghnī́m
वृत्रघ्न्यौ / वृत्रघ्नी¹
vṛtraghnyaù / vṛtraghnī́¹
वृत्रघ्नीः
vṛtraghnī́ḥ
Instrumental वृत्रघ्न्या
vṛtraghnyā́
वृत्रघ्नीभ्याम्
vṛtraghnī́bhyām
वृत्रघ्नीभिः
vṛtraghnī́bhiḥ
Dative वृत्रघ्न्यै
vṛtraghnyaí
वृत्रघ्नीभ्याम्
vṛtraghnī́bhyām
वृत्रघ्नीभ्यः
vṛtraghnī́bhyaḥ
Ablative वृत्रघ्न्याः / वृत्रघ्न्यै²
vṛtraghnyā́ḥ / vṛtraghnyaí²
वृत्रघ्नीभ्याम्
vṛtraghnī́bhyām
वृत्रघ्नीभ्यः
vṛtraghnī́bhyaḥ
Genitive वृत्रघ्न्याः / वृत्रघ्न्यै²
vṛtraghnyā́ḥ / vṛtraghnyaí²
वृत्रघ्न्योः
vṛtraghnyóḥ
वृत्रघ्नीनाम्
vṛtraghnī́nām
Locative वृत्रघ्न्याम्
vṛtraghnyā́m
वृत्रघ्न्योः
vṛtraghnyóḥ
वृत्रघ्नीषु
vṛtraghnī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of वृत्रहन् (vṛtrahán)
Singular Dual Plural
Nominative वृत्रह
vṛtrahá
वृत्रह्णी / वृत्रहणी
vṛtrahṇī́ / vṛtraháṇī
वृत्रहाणि / वृत्रह¹ / वृत्रहा¹
vṛtrahā́ṇi / vṛtrahá¹ / vṛtrahā́¹
Vocative वृत्रहन् / वृत्रह
vṛ́trahan / vṛ́traha
वृत्रह्णी / वृत्रहणी
vṛ́trahṇī / vṛ́trahaṇī
वृत्रहाणि / वृत्रह¹ / वृत्रहा¹
vṛ́trahāṇi / vṛ́traha¹ / vṛ́trahā¹
Accusative वृत्रह
vṛtrahá
वृत्रह्णी / वृत्रहणी
vṛtrahṇī́ / vṛtraháṇī
वृत्रहाणि / वृत्रह¹ / वृत्रहा¹
vṛtrahā́ṇi / vṛtrahá¹ / vṛtrahā́¹
Instrumental वृत्रह्णा
vṛtrahṇā́
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभिः
vṛtrahábhiḥ
Dative वृत्रह्णे
vṛtrahṇé
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभ्यः
vṛtrahábhyaḥ
Ablative वृत्रह्णः
vṛtrahṇáḥ
वृत्रहभ्याम्
vṛtrahábhyām
वृत्रहभ्यः
vṛtrahábhyaḥ
Genitive वृत्रह्णः
vṛtrahṇáḥ
वृत्रह्णोः
vṛtrahṇóḥ
वृत्रह्णाम्
vṛtrahṇā́m
Locative वृत्रह्णि / वृत्रहणि / वृत्रहन्¹
vṛtrahṇí / vṛtraháṇi / vṛtrahán¹
वृत्रह्णोः
vṛtrahṇóḥ
वृत्रहसु
vṛtrahásu
Notes
  • ¹Vedic