व्याहार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

व्याहार (vyāhāra) stemm

  1. utterance, talk

Declension

[edit]
Masculine a-stem declension of व्याहार (vyāhāra)
Singular Dual Plural
Nominative व्याहारः
vyāhāraḥ
व्याहारौ / व्याहारा¹
vyāhārau / vyāhārā¹
व्याहाराः / व्याहारासः¹
vyāhārāḥ / vyāhārāsaḥ¹
Vocative व्याहार
vyāhāra
व्याहारौ / व्याहारा¹
vyāhārau / vyāhārā¹
व्याहाराः / व्याहारासः¹
vyāhārāḥ / vyāhārāsaḥ¹
Accusative व्याहारम्
vyāhāram
व्याहारौ / व्याहारा¹
vyāhārau / vyāhārā¹
व्याहारान्
vyāhārān
Instrumental व्याहारेण
vyāhāreṇa
व्याहाराभ्याम्
vyāhārābhyām
व्याहारैः / व्याहारेभिः¹
vyāhāraiḥ / vyāhārebhiḥ¹
Dative व्याहाराय
vyāhārāya
व्याहाराभ्याम्
vyāhārābhyām
व्याहारेभ्यः
vyāhārebhyaḥ
Ablative व्याहारात्
vyāhārāt
व्याहाराभ्याम्
vyāhārābhyām
व्याहारेभ्यः
vyāhārebhyaḥ
Genitive व्याहारस्य
vyāhārasya
व्याहारयोः
vyāhārayoḥ
व्याहाराणाम्
vyāhārāṇām
Locative व्याहारे
vyāhāre
व्याहारयोः
vyāhārayoḥ
व्याहारेषु
vyāhāreṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]
  • Apte, Macdonell (2022) “व्याहार”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “vyāhāra”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press