शवदाह

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

शवदाह (śavadāha) stemm

  1. cremation (of dead bodies)

Declension

[edit]
Masculine a-stem declension of शवदाह (śavadāha)
Singular Dual Plural
Nominative शवदाहः
śavadāhaḥ
शवदाहौ / शवदाहा¹
śavadāhau / śavadāhā¹
शवदाहाः / शवदाहासः¹
śavadāhāḥ / śavadāhāsaḥ¹
Vocative शवदाह
śavadāha
शवदाहौ / शवदाहा¹
śavadāhau / śavadāhā¹
शवदाहाः / शवदाहासः¹
śavadāhāḥ / śavadāhāsaḥ¹
Accusative शवदाहम्
śavadāham
शवदाहौ / शवदाहा¹
śavadāhau / śavadāhā¹
शवदाहान्
śavadāhān
Instrumental शवदाहेन
śavadāhena
शवदाहाभ्याम्
śavadāhābhyām
शवदाहैः / शवदाहेभिः¹
śavadāhaiḥ / śavadāhebhiḥ¹
Dative शवदाहाय
śavadāhāya
शवदाहाभ्याम्
śavadāhābhyām
शवदाहेभ्यः
śavadāhebhyaḥ
Ablative शवदाहात्
śavadāhāt
शवदाहाभ्याम्
śavadāhābhyām
शवदाहेभ्यः
śavadāhebhyaḥ
Genitive शवदाहस्य
śavadāhasya
शवदाहयोः
śavadāhayoḥ
शवदाहानाम्
śavadāhānām
Locative शवदाहे
śavadāhe
शवदाहयोः
śavadāhayoḥ
शवदाहेषु
śavadāheṣu
Notes
  • ¹Vedic

References

[edit]

Apte, Vaman Shivram (1890) “शवः”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan