शिरःपट्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of शिरः (śíraḥ, head) +‎ पट्ट (paṭṭa, cloth).

Pronunciation

[edit]

Noun

[edit]

शिरःपट्ट (śiraḥpaṭṭa) stemm

  1. turban

Declension

[edit]
Masculine a-stem declension of शिरःपट्ट (śiraḥpaṭṭa)
Singular Dual Plural
Nominative शिरःपट्टः
śiraḥpaṭṭaḥ
शिरःपट्टौ / शिरःपट्टा¹
śiraḥpaṭṭau / śiraḥpaṭṭā¹
शिरःपट्टाः / शिरःपट्टासः¹
śiraḥpaṭṭāḥ / śiraḥpaṭṭāsaḥ¹
Vocative शिरःपट्ट
śiraḥpaṭṭa
शिरःपट्टौ / शिरःपट्टा¹
śiraḥpaṭṭau / śiraḥpaṭṭā¹
शिरःपट्टाः / शिरःपट्टासः¹
śiraḥpaṭṭāḥ / śiraḥpaṭṭāsaḥ¹
Accusative शिरःपट्टम्
śiraḥpaṭṭam
शिरःपट्टौ / शिरःपट्टा¹
śiraḥpaṭṭau / śiraḥpaṭṭā¹
शिरःपट्टान्
śiraḥpaṭṭān
Instrumental शिरःपट्टेन
śiraḥpaṭṭena
शिरःपट्टाभ्याम्
śiraḥpaṭṭābhyām
शिरःपट्टैः / शिरःपट्टेभिः¹
śiraḥpaṭṭaiḥ / śiraḥpaṭṭebhiḥ¹
Dative शिरःपट्टाय
śiraḥpaṭṭāya
शिरःपट्टाभ्याम्
śiraḥpaṭṭābhyām
शिरःपट्टेभ्यः
śiraḥpaṭṭebhyaḥ
Ablative शिरःपट्टात्
śiraḥpaṭṭāt
शिरःपट्टाभ्याम्
śiraḥpaṭṭābhyām
शिरःपट्टेभ्यः
śiraḥpaṭṭebhyaḥ
Genitive शिरःपट्टस्य
śiraḥpaṭṭasya
शिरःपट्टयोः
śiraḥpaṭṭayoḥ
शिरःपट्टानाम्
śiraḥpaṭṭānām
Locative शिरःपट्टे
śiraḥpaṭṭe
शिरःपट्टयोः
śiraḥpaṭṭayoḥ
शिरःपट्टेषु
śiraḥpaṭṭeṣu
Notes
  • ¹Vedic

Further reading

[edit]