शृकाल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Noun[edit]

शृकाल (śṛkāla) stemm

  1. jackal

Declension[edit]

Masculine a-stem declension of शृकाल (śṛkāla)
Singular Dual Plural
Nominative शृकालः
śṛkālaḥ
शृकालौ / शृकाला¹
śṛkālau / śṛkālā¹
शृकालाः / शृकालासः¹
śṛkālāḥ / śṛkālāsaḥ¹
Vocative शृकाल
śṛkāla
शृकालौ / शृकाला¹
śṛkālau / śṛkālā¹
शृकालाः / शृकालासः¹
śṛkālāḥ / śṛkālāsaḥ¹
Accusative शृकालम्
śṛkālam
शृकालौ / शृकाला¹
śṛkālau / śṛkālā¹
शृकालान्
śṛkālān
Instrumental शृकालेन
śṛkālena
शृकालाभ्याम्
śṛkālābhyām
शृकालैः / शृकालेभिः¹
śṛkālaiḥ / śṛkālebhiḥ¹
Dative शृकालाय
śṛkālāya
शृकालाभ्याम्
śṛkālābhyām
शृकालेभ्यः
śṛkālebhyaḥ
Ablative शृकालात्
śṛkālāt
शृकालाभ्याम्
śṛkālābhyām
शृकालेभ्यः
śṛkālebhyaḥ
Genitive शृकालस्य
śṛkālasya
शृकालयोः
śṛkālayoḥ
शृकालानाम्
śṛkālānām
Locative शृकाले
śṛkāle
शृकालयोः
śṛkālayoḥ
शृकालेषु
śṛkāleṣu
Notes
  • ¹Vedic

References[edit]