श्रामणेर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit श्रामणेर (śrāmaṇera).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃɾɑːm.ɳeːɾ/, [ʃɾä̃ːm.ɳeːɾ]

Noun[edit]

श्रामणेर (śrāmṇerm

  1. (Buddhism) novice monk

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Noun[edit]

श्रामणेर (śrāmaṇera) stemm

  1. (Buddhist Hybrid Sanskrit) novice monk (pupil or disciple admitted to the first degree of monkhood)

Declension[edit]

Masculine a-stem declension of श्रामणेर
Nom. sg. श्रामणेरः (śrāmaṇeraḥ)
Gen. sg. श्रामणेरस्य (śrāmaṇerasya)
Singular Dual Plural
Nominative श्रामणेरः (śrāmaṇeraḥ) श्रामणेरौ (śrāmaṇerau) श्रामणेराः (śrāmaṇerāḥ)
Vocative श्रामणेर (śrāmaṇera) श्रामणेरौ (śrāmaṇerau) श्रामणेराः (śrāmaṇerāḥ)
Accusative श्रामणेरम् (śrāmaṇeram) श्रामणेरौ (śrāmaṇerau) श्रामणेरान् (śrāmaṇerān)
Instrumental श्रामणेरेण (śrāmaṇereṇa) श्रामणेराभ्याम् (śrāmaṇerābhyām) श्रामणेरैः (śrāmaṇeraiḥ)
Dative श्रामणेराय (śrāmaṇerāya) श्रामणेराभ्याम् (śrāmaṇerābhyām) श्रामणेरेभ्यः (śrāmaṇerebhyaḥ)
Ablative श्रामणेरात् (śrāmaṇerāt) श्रामणेराभ्याम् (śrāmaṇerābhyām) श्रामणेरेभ्यः (śrāmaṇerebhyaḥ)
Genitive श्रामणेरस्य (śrāmaṇerasya) श्रामणेरयोः (śrāmaṇerayoḥ) श्रामणेराणाम् (śrāmaṇerāṇām)
Locative श्रामणेरे (śrāmaṇere) श्रामणेरयोः (śrāmaṇerayoḥ) श्रामणेरेषु (śrāmaṇereṣu)

Descendants[edit]

References[edit]