श्रोष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Verb[edit]

श्रोष्यति (śroṣyáti) third-singular present indicative (root श्रु, future)

  1. future of श्रु (śru)

Conjugation[edit]

Future: श्रोष्यति (śroṣyáti), श्रोष्यते (śroṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रोष्यति
śroṣyáti
श्रोष्यतः
śroṣyátaḥ
श्रोष्यन्ति
śroṣyánti
श्रोष्यते
śroṣyáte
श्रोष्येते
śroṣyéte
श्रोष्यन्ते
śroṣyánte
Second श्रोष्यसि
śroṣyási
श्रोष्यथः
śroṣyáthaḥ
श्रोष्यथ
śroṣyátha
श्रोष्यसे
śroṣyáse
श्रोष्येथे
śroṣyéthe
श्रोष्यध्वे
śroṣyádhve
First श्रोष्यामि
śroṣyā́mi
श्रोष्यावः
śroṣyā́vaḥ
श्रोष्यामः
śroṣyā́maḥ
श्रोष्ये
śroṣyé
श्रोष्यावहे
śroṣyā́vahe
श्रोष्यामहे
śroṣyā́mahe
Participles
श्रोष्यत्
śroṣyát
श्रोष्यमाण
śroṣyámāṇa
Conditional: अश्रोष्यत् (áśroṣyat), अश्रोष्यत (áśroṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रोष्यत्
áśroṣyat
अश्रोष्यताम्
áśroṣyatām
अश्रोष्यन्
áśroṣyan
अश्रोष्यत
áśroṣyata
अश्रोष्येताम्
áśroṣyetām
अश्रोष्यन्त
áśroṣyanta
Second अश्रोष्यः
áśroṣyaḥ
अश्रोष्यतम्
áśroṣyatam
अश्रोष्यत
áśroṣyata
अश्रोष्यथाः
áśroṣyathāḥ
अश्रोष्येथाम्
áśroṣyethām
अश्रोष्यध्वम्
áśroṣyadhvam
First अश्रोष्यम्
áśroṣyam
अश्रोष्याव
áśroṣyāva
अश्रोष्याम
áśroṣyāma
अश्रोष्ये
áśroṣye
अश्रोष्यावहि
áśroṣyāvahi
अश्रोष्यामहि
áśroṣyāmahi