श्लिष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Verb

[edit]

श्लिष्यति (ślíṣyati) third-singular indicative (class 4, type P, present, root श्लिष्)

  1. to attach, to clasp
  2. to embrace
  3. to cling to

Conjugation

[edit]
Present: श्लिष्यति (ślíṣyati), श्लिष्यते (ślíṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्लिष्यति
ślíṣyati
श्लिष्यतः
ślíṣyataḥ
श्लिष्यन्ति
ślíṣyanti
श्लिष्यते
ślíṣyate
श्लिष्येते
ślíṣyete
श्लिष्यन्ते
ślíṣyante
Second श्लिष्यसि
ślíṣyasi
श्लिष्यथः
ślíṣyathaḥ
श्लिष्यथ
ślíṣyatha
श्लिष्यसे
ślíṣyase
श्लिष्येथे
ślíṣyethe
श्लिष्यध्वे
ślíṣyadhve
First श्लिष्यामि
ślíṣyāmi
श्लिष्यावः
ślíṣyāvaḥ
श्लिष्यामः / श्लिष्यामसि¹
ślíṣyāmaḥ / ślíṣyāmasi¹
श्लिष्ये
ślíṣye
श्लिष्यावहे
ślíṣyāvahe
श्लिष्यामहे
ślíṣyāmahe
Imperative
Third श्लिष्यतु
ślíṣyatu
श्लिष्यताम्
ślíṣyatām
श्लिष्यन्तु
ślíṣyantu
श्लिष्यताम्
ślíṣyatām
श्लिष्येताम्
ślíṣyetām
श्लिष्यन्ताम्
ślíṣyantām
Second श्लिष्य
ślíṣya
श्लिष्यतम्
ślíṣyatam
श्लिष्यत
ślíṣyata
श्लिष्यस्व
ślíṣyasva
श्लिष्येथाम्
ślíṣyethām
श्लिष्यध्वम्
ślíṣyadhvam
First श्लिष्याणि
ślíṣyāṇi
श्लिष्याव
ślíṣyāva
श्लिष्याम
ślíṣyāma
श्लिष्यै
ślíṣyai
श्लिष्यावहै
ślíṣyāvahai
श्लिष्यामहै
ślíṣyāmahai
Optative/Potential
Third श्लिष्येत्
ślíṣyet
श्लिष्येताम्
ślíṣyetām
श्लिष्येयुः
ślíṣyeyuḥ
श्लिष्येत
ślíṣyeta
श्लिष्येयाताम्
ślíṣyeyātām
श्लिष्येरन्
ślíṣyeran
Second श्लिष्येः
ślíṣyeḥ
श्लिष्येतम्
ślíṣyetam
श्लिष्येत
ślíṣyeta
श्लिष्येथाः
ślíṣyethāḥ
श्लिष्येयाथाम्
ślíṣyeyāthām
श्लिष्येध्वम्
ślíṣyedhvam
First श्लिष्येयम्
ślíṣyeyam
श्लिष्येव
ślíṣyeva
श्लिष्येम
ślíṣyema
श्लिष्येय
ślíṣyeya
श्लिष्येवहि
ślíṣyevahi
श्लिष्येमहि
ślíṣyemahi
Subjunctive
Third श्लिष्यात् / श्लिष्याति
ślíṣyāt / ślíṣyāti
श्लिष्यातः
ślíṣyātaḥ
श्लिष्यान्
ślíṣyān
श्लिष्याते / श्लिष्यातै
ślíṣyāte / ślíṣyātai
श्लिष्यैते
ślíṣyaite
श्लिष्यन्त / श्लिष्यान्तै
ślíṣyanta / ślíṣyāntai
Second श्लिष्याः / श्लिष्यासि
ślíṣyāḥ / ślíṣyāsi
श्लिष्याथः
ślíṣyāthaḥ
श्लिष्याथ
ślíṣyātha
श्लिष्यासे / श्लिष्यासै
ślíṣyāse / ślíṣyāsai
श्लिष्यैथे
ślíṣyaithe
श्लिष्याध्वै
ślíṣyādhvai
First श्लिष्याणि
ślíṣyāṇi
श्लिष्याव
ślíṣyāva
श्लिष्याम
ślíṣyāma
श्लिष्यै
ślíṣyai
श्लिष्यावहै
ślíṣyāvahai
श्लिष्यामहै
ślíṣyāmahai
Participles
श्लिष्यत्
ślíṣyat
श्लिष्यमाण
ślíṣyamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अश्लिष्यत् (áśliṣyat), अश्लिष्यत (áśliṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्लिष्यत्
áśliṣyat
अश्लिष्यताम्
áśliṣyatām
अश्लिष्यन्
áśliṣyan
अश्लिष्यत
áśliṣyata
अश्लिष्येताम्
áśliṣyetām
अश्लिष्यन्त
áśliṣyanta
Second अश्लिष्यः
áśliṣyaḥ
अश्लिष्यतम्
áśliṣyatam
अश्लिष्यत
áśliṣyata
अश्लिष्यथाः
áśliṣyathāḥ
अश्लिष्येथाम्
áśliṣyethām
अश्लिष्यध्वम्
áśliṣyadhvam
First अश्लिष्यम्
áśliṣyam
अश्लिष्याव
áśliṣyāva
अश्लिष्याम
áśliṣyāma
अश्लिष्ये
áśliṣye
अश्लिष्यावहि
áśliṣyāvahi
अश्लिष्यामहि
áśliṣyāmahi