श्वानी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

श्वानी (śvānī) stemf (masculine श्वान)

  1. a bitch (female dog)

Declension[edit]

Feminine ī-stem declension of श्वानी (śvānī)
Singular Dual Plural
Nominative श्वानी
śvānī
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वान्यः / श्वानीः¹
śvānyaḥ / śvānīḥ¹
Vocative श्वानि
śvāni
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वान्यः / श्वानीः¹
śvānyaḥ / śvānīḥ¹
Accusative श्वानीम्
śvānīm
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वानीः
śvānīḥ
Instrumental श्वान्या
śvānyā
श्वानीभ्याम्
śvānībhyām
श्वानीभिः
śvānībhiḥ
Dative श्वान्यै
śvānyai
श्वानीभ्याम्
śvānībhyām
श्वानीभ्यः
śvānībhyaḥ
Ablative श्वान्याः / श्वान्यै²
śvānyāḥ / śvānyai²
श्वानीभ्याम्
śvānībhyām
श्वानीभ्यः
śvānībhyaḥ
Genitive श्वान्याः / श्वान्यै²
śvānyāḥ / śvānyai²
श्वान्योः
śvānyoḥ
श्वानीनाम्
śvānīnām
Locative श्वान्याम्
śvānyām
श्वान्योः
śvānyoḥ
श्वानीषु
śvānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Prakrit: 𑀲𑀸𑀡𑀻 (sāṇī)