संक्रमित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit संक्रमित (saṃkramita). By surface analysis, सम्- (sam-) +‎ क्रमित (kramit).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /səŋ.kɾə.mɪt̪/, [sɐ̃ŋ.kɾɐ.mɪt̪]

Adjective[edit]

संक्रमित (saṅkramit) (indeclinable)

  1. infected

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सम्- (sam-) +‎ क्रम् (kram) +‎ -इत (-ita).

Pronunciation[edit]

Adjective[edit]

संक्रमित (saṃkramita) stem

  1. conducted, led to
  2. transferred, changed
  3. (neologism) infected

Declension[edit]

Masculine a-stem declension of संक्रमित (saṃkramita)
Singular Dual Plural
Nominative संक्रमितः
saṃkramitaḥ
संक्रमितौ / संक्रमिता¹
saṃkramitau / saṃkramitā¹
संक्रमिताः / संक्रमितासः¹
saṃkramitāḥ / saṃkramitāsaḥ¹
Vocative संक्रमित
saṃkramita
संक्रमितौ / संक्रमिता¹
saṃkramitau / saṃkramitā¹
संक्रमिताः / संक्रमितासः¹
saṃkramitāḥ / saṃkramitāsaḥ¹
Accusative संक्रमितम्
saṃkramitam
संक्रमितौ / संक्रमिता¹
saṃkramitau / saṃkramitā¹
संक्रमितान्
saṃkramitān
Instrumental संक्रमितेन
saṃkramitena
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितैः / संक्रमितेभिः¹
saṃkramitaiḥ / saṃkramitebhiḥ¹
Dative संक्रमिताय
saṃkramitāya
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितेभ्यः
saṃkramitebhyaḥ
Ablative संक्रमितात्
saṃkramitāt
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितेभ्यः
saṃkramitebhyaḥ
Genitive संक्रमितस्य
saṃkramitasya
संक्रमितयोः
saṃkramitayoḥ
संक्रमितानाम्
saṃkramitānām
Locative संक्रमिते
saṃkramite
संक्रमितयोः
saṃkramitayoḥ
संक्रमितेषु
saṃkramiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संक्रमिता (saṃkramitā)
Singular Dual Plural
Nominative संक्रमिता
saṃkramitā
संक्रमिते
saṃkramite
संक्रमिताः
saṃkramitāḥ
Vocative संक्रमिते
saṃkramite
संक्रमिते
saṃkramite
संक्रमिताः
saṃkramitāḥ
Accusative संक्रमिताम्
saṃkramitām
संक्रमिते
saṃkramite
संक्रमिताः
saṃkramitāḥ
Instrumental संक्रमितया / संक्रमिता¹
saṃkramitayā / saṃkramitā¹
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमिताभिः
saṃkramitābhiḥ
Dative संक्रमितायै
saṃkramitāyai
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमिताभ्यः
saṃkramitābhyaḥ
Ablative संक्रमितायाः / संक्रमितायै²
saṃkramitāyāḥ / saṃkramitāyai²
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमिताभ्यः
saṃkramitābhyaḥ
Genitive संक्रमितायाः / संक्रमितायै²
saṃkramitāyāḥ / saṃkramitāyai²
संक्रमितयोः
saṃkramitayoḥ
संक्रमितानाम्
saṃkramitānām
Locative संक्रमितायाम्
saṃkramitāyām
संक्रमितयोः
saṃkramitayoḥ
संक्रमितासु
saṃkramitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संक्रमित (saṃkramita)
Singular Dual Plural
Nominative संक्रमितम्
saṃkramitam
संक्रमिते
saṃkramite
संक्रमितानि / संक्रमिता¹
saṃkramitāni / saṃkramitā¹
Vocative संक्रमित
saṃkramita
संक्रमिते
saṃkramite
संक्रमितानि / संक्रमिता¹
saṃkramitāni / saṃkramitā¹
Accusative संक्रमितम्
saṃkramitam
संक्रमिते
saṃkramite
संक्रमितानि / संक्रमिता¹
saṃkramitāni / saṃkramitā¹
Instrumental संक्रमितेन
saṃkramitena
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितैः / संक्रमितेभिः¹
saṃkramitaiḥ / saṃkramitebhiḥ¹
Dative संक्रमिताय
saṃkramitāya
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितेभ्यः
saṃkramitebhyaḥ
Ablative संक्रमितात्
saṃkramitāt
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितेभ्यः
saṃkramitebhyaḥ
Genitive संक्रमितस्य
saṃkramitasya
संक्रमितयोः
saṃkramitayoḥ
संक्रमितानाम्
saṃkramitānām
Locative संक्रमिते
saṃkramite
संक्रमितयोः
saṃkramitayoḥ
संक्रमितेषु
saṃkramiteṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]