संज्ञापद

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From संज्ञा (saṃjñā, noun) +‎ पद (pada, word (grammar)).

Pronunciation[edit]

Noun[edit]

संज्ञापद (saṃjñāpada) stemn

  1. (grammar) noun

Declension[edit]

Neuter a-stem declension of संज्ञापद (saṃjñāpada)
Singular Dual Plural
Nominative संज्ञापदम्
saṃjñāpadam
संज्ञापदे
saṃjñāpade
संज्ञापदानि / संज्ञापदा¹
saṃjñāpadāni / saṃjñāpadā¹
Vocative संज्ञापद
saṃjñāpada
संज्ञापदे
saṃjñāpade
संज्ञापदानि / संज्ञापदा¹
saṃjñāpadāni / saṃjñāpadā¹
Accusative संज्ञापदम्
saṃjñāpadam
संज्ञापदे
saṃjñāpade
संज्ञापदानि / संज्ञापदा¹
saṃjñāpadāni / saṃjñāpadā¹
Instrumental संज्ञापदेन
saṃjñāpadena
संज्ञापदाभ्याम्
saṃjñāpadābhyām
संज्ञापदैः / संज्ञापदेभिः¹
saṃjñāpadaiḥ / saṃjñāpadebhiḥ¹
Dative संज्ञापदाय
saṃjñāpadāya
संज्ञापदाभ्याम्
saṃjñāpadābhyām
संज्ञापदेभ्यः
saṃjñāpadebhyaḥ
Ablative संज्ञापदात्
saṃjñāpadāt
संज्ञापदाभ्याम्
saṃjñāpadābhyām
संज्ञापदेभ्यः
saṃjñāpadebhyaḥ
Genitive संज्ञापदस्य
saṃjñāpadasya
संज्ञापदयोः
saṃjñāpadayoḥ
संज्ञापदानाम्
saṃjñāpadānām
Locative संज्ञापदे
saṃjñāpade
संज्ञापदयोः
saṃjñāpadayoḥ
संज्ञापदेषु
saṃjñāpadeṣu
Notes
  • ¹Vedic