सञ्चक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation[edit]

Noun[edit]

सञ्चक (sañcaka) stemm

  1. stamp, mould

Declension[edit]

Masculine a-stem declension of सञ्चक (sañcaka)
Singular Dual Plural
Nominative सञ्चकः
sañcakaḥ
सञ्चकौ / सञ्चका¹
sañcakau / sañcakā¹
सञ्चकाः / सञ्चकासः¹
sañcakāḥ / sañcakāsaḥ¹
Vocative सञ्चक
sañcaka
सञ्चकौ / सञ्चका¹
sañcakau / sañcakā¹
सञ्चकाः / सञ्चकासः¹
sañcakāḥ / sañcakāsaḥ¹
Accusative सञ्चकम्
sañcakam
सञ्चकौ / सञ्चका¹
sañcakau / sañcakā¹
सञ्चकान्
sañcakān
Instrumental सञ्चकेन
sañcakena
सञ्चकाभ्याम्
sañcakābhyām
सञ्चकैः / सञ्चकेभिः¹
sañcakaiḥ / sañcakebhiḥ¹
Dative सञ्चकाय
sañcakāya
सञ्चकाभ्याम्
sañcakābhyām
सञ्चकेभ्यः
sañcakebhyaḥ
Ablative सञ्चकात्
sañcakāt
सञ्चकाभ्याम्
sañcakābhyām
सञ्चकेभ्यः
sañcakebhyaḥ
Genitive सञ्चकस्य
sañcakasya
सञ्चकयोः
sañcakayoḥ
सञ्चकानाम्
sañcakānām
Locative सञ्चके
sañcake
सञ्चकयोः
sañcakayoḥ
सञ्चकेषु
sañcakeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]

  • Apte, Macdonell (2022) “सञ्चक”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]