सभाजयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

सभाजयति (sabhājayati) third-singular indicative (class 10, type UP, present, root सभाज्)

  1. to offer

Conjugation

[edit]
Present: सभाजयति (sabhājayati), सभाजयते (sabhājayate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third सभाजयति
sabhājayati
सभाजयतः
sabhājayataḥ
सभाजयन्ति
sabhājayanti
सभाजयते
sabhājayate
सभाजयेते
sabhājayete
सभाजयन्ते
sabhājayante
Second सभाजयसि
sabhājayasi
सभाजयथः
sabhājayathaḥ
सभाजयथ
sabhājayatha
सभाजयसे
sabhājayase
सभाजयेथे
sabhājayethe
सभाजयध्वे
sabhājayadhve
First सभाजयामि
sabhājayāmi
सभाजयावः
sabhājayāvaḥ
सभाजयामः / सभाजयामसि¹
sabhājayāmaḥ / sabhājayāmasi¹
सभाजये
sabhājaye
सभाजयावहे
sabhājayāvahe
सभाजयामहे
sabhājayāmahe
Imperative
Third सभाजयतु
sabhājayatu
सभाजयताम्
sabhājayatām
सभाजयन्तु
sabhājayantu
सभाजयताम्
sabhājayatām
सभाजयेताम्
sabhājayetām
सभाजयन्ताम्
sabhājayantām
Second सभाजय
sabhājaya
सभाजयतम्
sabhājayatam
सभाजयत
sabhājayata
सभाजयस्व
sabhājayasva
सभाजयेथाम्
sabhājayethām
सभाजयध्वम्
sabhājayadhvam
First सभाजयानि
sabhājayāni
सभाजयाव
sabhājayāva
सभाजयाम
sabhājayāma
सभाजयै
sabhājayai
सभाजयावहै
sabhājayāvahai
सभाजयामहै
sabhājayāmahai
Optative/Potential
Third सभाजयेत्
sabhājayet
सभाजयेताम्
sabhājayetām
सभाजयेयुः
sabhājayeyuḥ
सभाजयेत
sabhājayeta
सभाजयेयाताम्
sabhājayeyātām
सभाजयेरन्
sabhājayeran
Second सभाजयेः
sabhājayeḥ
सभाजयेतम्
sabhājayetam
सभाजयेत
sabhājayeta
सभाजयेथाः
sabhājayethāḥ
सभाजयेयाथाम्
sabhājayeyāthām
सभाजयेध्वम्
sabhājayedhvam
First सभाजयेयम्
sabhājayeyam
सभाजयेव
sabhājayeva
सभाजयेम
sabhājayema
सभाजयेय
sabhājayeya
सभाजयेवहि
sabhājayevahi
सभाजयेमहि
sabhājayemahi
Subjunctive
Third सभाजयाति / सभाजयात्
sabhājayāti / sabhājayāt
सभाजयातः
sabhājayātaḥ
सभाजयान्
sabhājayān
सभाजयाते / सभाजयातै
sabhājayāte / sabhājayātai
सभाजयैते
sabhājayaite
सभाजयन्त / सभाजयान्तै
sabhājayanta / sabhājayāntai
Second सभाजयासि / सभाजयाः
sabhājayāsi / sabhājayāḥ
सभाजयाथः
sabhājayāthaḥ
सभाजयाथ
sabhājayātha
सभाजयासे / सभाजयासै
sabhājayāse / sabhājayāsai
सभाजयैथे
sabhājayaithe
सभाजयाध्वै
sabhājayādhvai
First सभाजयानि
sabhājayāni
सभाजयाव
sabhājayāva
सभाजयाम
sabhājayāma
सभाजयै
sabhājayai
सभाजयावहै
sabhājayāvahai
सभाजयामहै
sabhājayāmahai
Participles
सभाजयत्
sabhājayat
सभाजयमान / सभाजयान²
sabhājayamāna / sabhājayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: असभाजयत् (asabhājayat), असभाजयत (asabhājayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असभाजयत्
asabhājayat
असभाजयताम्
asabhājayatām
असभाजयन्
asabhājayan
असभाजयत
asabhājayata
असभाजयेताम्
asabhājayetām
असभाजयन्त
asabhājayanta
Second असभाजयः
asabhājayaḥ
असभाजयतम्
asabhājayatam
असभाजयत
asabhājayata
असभाजयथाः
asabhājayathāḥ
असभाजयेथाम्
asabhājayethām
असभाजयध्वम्
asabhājayadhvam
First असभाजयम्
asabhājayam
असभाजयाव
asabhājayāva
असभाजयाम
asabhājayāma
असभाजये
asabhājaye
असभाजयावहि
asabhājayāvahi
असभाजयामहि
asabhājayāmahi

References

[edit]