सवीमन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

सवीमन् (sávīman) stemn

  1. (only in locative) setting in motion, instigation, direction, guidance

Declension[edit]

Neuter an-stem declension of सवीमन् (sávīman)
Singular Dual Plural
Nominative सवीम
sávīma
सवीम्नी / सवीमनी
sávīmnī / sávīmanī
सवीमानि / सवीम¹ / सवीमा¹
sávīmāni / sávīma¹ / sávīmā¹
Vocative सवीमन् / सवीम
sávīman / sávīma
सवीम्नी / सवीमनी
sávīmnī / sávīmanī
सवीमानि / सवीम¹ / सवीमा¹
sávīmāni / sávīma¹ / sávīmā¹
Accusative सवीम
sávīma
सवीम्नी / सवीमनी
sávīmnī / sávīmanī
सवीमानि / सवीम¹ / सवीमा¹
sávīmāni / sávīma¹ / sávīmā¹
Instrumental सवीम्ना
sávīmnā
सवीमभ्याम्
sávīmabhyām
सवीमभिः
sávīmabhiḥ
Dative सवीम्ने
sávīmne
सवीमभ्याम्
sávīmabhyām
सवीमभ्यः
sávīmabhyaḥ
Ablative सवीम्नः
sávīmnaḥ
सवीमभ्याम्
sávīmabhyām
सवीमभ्यः
sávīmabhyaḥ
Genitive सवीम्नः
sávīmnaḥ
सवीम्नोः
sávīmnoḥ
सवीम्नाम्
sávīmnām
Locative सवीम्नि / सवीमनि / सवीमन्¹
sávīmni / sávīmani / sávīman¹
सवीम्नोः
sávīmnoḥ
सवीमसु
sávīmasu
Notes
  • ¹Vedic