साक्षिणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From साक्ष (sākṣa) +‎ -इणी (-iṇī).

Pronunciation[edit]

Noun[edit]

साक्षिणी (sākṣiṇī) stemf (masculine साक्षिन्)

  1. spectator, witness (feminine)

Declension[edit]

Feminine ī-stem declension of साक्षिणी (sākṣiṇī)
Singular Dual Plural
Nominative साक्षिणी
sākṣiṇī
साक्षिण्यौ / साक्षिणी¹
sākṣiṇyau / sākṣiṇī¹
साक्षिण्यः / साक्षिणीः¹
sākṣiṇyaḥ / sākṣiṇīḥ¹
Vocative साक्षिणि
sākṣiṇi
साक्षिण्यौ / साक्षिणी¹
sākṣiṇyau / sākṣiṇī¹
साक्षिण्यः / साक्षिणीः¹
sākṣiṇyaḥ / sākṣiṇīḥ¹
Accusative साक्षिणीम्
sākṣiṇīm
साक्षिण्यौ / साक्षिणी¹
sākṣiṇyau / sākṣiṇī¹
साक्षिणीः
sākṣiṇīḥ
Instrumental साक्षिण्या
sākṣiṇyā
साक्षिणीभ्याम्
sākṣiṇībhyām
साक्षिणीभिः
sākṣiṇībhiḥ
Dative साक्षिण्यै
sākṣiṇyai
साक्षिणीभ्याम्
sākṣiṇībhyām
साक्षिणीभ्यः
sākṣiṇībhyaḥ
Ablative साक्षिण्याः / साक्षिण्यै²
sākṣiṇyāḥ / sākṣiṇyai²
साक्षिणीभ्याम्
sākṣiṇībhyām
साक्षिणीभ्यः
sākṣiṇībhyaḥ
Genitive साक्षिण्याः / साक्षिण्यै²
sākṣiṇyāḥ / sākṣiṇyai²
साक्षिण्योः
sākṣiṇyoḥ
साक्षिणीनाम्
sākṣiṇīnām
Locative साक्षिण्याम्
sākṣiṇyām
साक्षिण्योः
sākṣiṇyoḥ
साक्षिणीषु
sākṣiṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas