सुशेव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Adjective

[edit]

सुशेव (suśéva) stem

  1. very dear, very kind, very favorable
  2. very auspicious or prosperous (as a path)

Declension

[edit]
Masculine a-stem declension of सुशेव (suśéva)
Singular Dual Plural
Nominative सुशेवः
suśévaḥ
सुशेवौ / सुशेवा¹
suśévau / suśévā¹
सुशेवाः / सुशेवासः¹
suśévāḥ / suśévāsaḥ¹
Vocative सुशेव
súśeva
सुशेवौ / सुशेवा¹
súśevau / súśevā¹
सुशेवाः / सुशेवासः¹
súśevāḥ / súśevāsaḥ¹
Accusative सुशेवम्
suśévam
सुशेवौ / सुशेवा¹
suśévau / suśévā¹
सुशेवान्
suśévān
Instrumental सुशेवेन
suśévena
सुशेवाभ्याम्
suśévābhyām
सुशेवैः / सुशेवेभिः¹
suśévaiḥ / suśévebhiḥ¹
Dative सुशेवाय
suśévāya
सुशेवाभ्याम्
suśévābhyām
सुशेवेभ्यः
suśévebhyaḥ
Ablative सुशेवात्
suśévāt
सुशेवाभ्याम्
suśévābhyām
सुशेवेभ्यः
suśévebhyaḥ
Genitive सुशेवस्य
suśévasya
सुशेवयोः
suśévayoḥ
सुशेवानाम्
suśévānām
Locative सुशेवे
suśéve
सुशेवयोः
suśévayoḥ
सुशेवेषु
suśéveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुशेवा (suśévā)
Singular Dual Plural
Nominative सुशेवा
suśévā
सुशेवे
suśéve
सुशेवाः
suśévāḥ
Vocative सुशेवे
súśeve
सुशेवे
súśeve
सुशेवाः
súśevāḥ
Accusative सुशेवाम्
suśévām
सुशेवे
suśéve
सुशेवाः
suśévāḥ
Instrumental सुशेवया / सुशेवा¹
suśévayā / suśévā¹
सुशेवाभ्याम्
suśévābhyām
सुशेवाभिः
suśévābhiḥ
Dative सुशेवायै
suśévāyai
सुशेवाभ्याम्
suśévābhyām
सुशेवाभ्यः
suśévābhyaḥ
Ablative सुशेवायाः / सुशेवायै²
suśévāyāḥ / suśévāyai²
सुशेवाभ्याम्
suśévābhyām
सुशेवाभ्यः
suśévābhyaḥ
Genitive सुशेवायाः / सुशेवायै²
suśévāyāḥ / suśévāyai²
सुशेवयोः
suśévayoḥ
सुशेवानाम्
suśévānām
Locative सुशेवायाम्
suśévāyām
सुशेवयोः
suśévayoḥ
सुशेवासु
suśévāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुशेव (suśéva)
Singular Dual Plural
Nominative सुशेवम्
suśévam
सुशेवे
suśéve
सुशेवानि / सुशेवा¹
suśévāni / suśévā¹
Vocative सुशेव
súśeva
सुशेवे
súśeve
सुशेवानि / सुशेवा¹
súśevāni / súśevā¹
Accusative सुशेवम्
suśévam
सुशेवे
suśéve
सुशेवानि / सुशेवा¹
suśévāni / suśévā¹
Instrumental सुशेवेन
suśévena
सुशेवाभ्याम्
suśévābhyām
सुशेवैः / सुशेवेभिः¹
suśévaiḥ / suśévebhiḥ¹
Dative सुशेवाय
suśévāya
सुशेवाभ्याम्
suśévābhyām
सुशेवेभ्यः
suśévebhyaḥ
Ablative सुशेवात्
suśévāt
सुशेवाभ्याम्
suśévābhyām
सुशेवेभ्यः
suśévebhyaḥ
Genitive सुशेवस्य
suśévasya
सुशेवयोः
suśévayoḥ
सुशेवानाम्
suśévānām
Locative सुशेवे
suśéve
सुशेवयोः
suśévayoḥ
सुशेवेषु
suśéveṣu
Notes
  • ¹Vedic