स्कम्भावती

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From स्कम्भ (skambha, pillar) + -वत् (-vat).

Pronunciation[edit]

Proper noun[edit]

स्कम्भावती (skambhāvatīf

  1. A place in Gujarat; Cambay

Declension[edit]

Feminine ī-stem declension of स्कम्भावती (skambhāvatī)
Singular Dual Plural
Nominative स्कम्भावती
skambhāvatī
स्कम्भावत्यौ / स्कम्भावती¹
skambhāvatyau / skambhāvatī¹
स्कम्भावत्यः / स्कम्भावतीः¹
skambhāvatyaḥ / skambhāvatīḥ¹
Vocative स्कम्भावति
skambhāvati
स्कम्भावत्यौ / स्कम्भावती¹
skambhāvatyau / skambhāvatī¹
स्कम्भावत्यः / स्कम्भावतीः¹
skambhāvatyaḥ / skambhāvatīḥ¹
Accusative स्कम्भावतीम्
skambhāvatīm
स्कम्भावत्यौ / स्कम्भावती¹
skambhāvatyau / skambhāvatī¹
स्कम्भावतीः
skambhāvatīḥ
Instrumental स्कम्भावत्या
skambhāvatyā
स्कम्भावतीभ्याम्
skambhāvatībhyām
स्कम्भावतीभिः
skambhāvatībhiḥ
Dative स्कम्भावत्यै
skambhāvatyai
स्कम्भावतीभ्याम्
skambhāvatībhyām
स्कम्भावतीभ्यः
skambhāvatībhyaḥ
Ablative स्कम्भावत्याः / स्कम्भावत्यै²
skambhāvatyāḥ / skambhāvatyai²
स्कम्भावतीभ्याम्
skambhāvatībhyām
स्कम्भावतीभ्यः
skambhāvatībhyaḥ
Genitive स्कम्भावत्याः / स्कम्भावत्यै²
skambhāvatyāḥ / skambhāvatyai²
स्कम्भावत्योः
skambhāvatyoḥ
स्कम्भावतीनाम्
skambhāvatīnām
Locative स्कम्भावत्याम्
skambhāvatyām
स्कम्भावत्योः
skambhāvatyoḥ
स्कम्भावतीषु
skambhāvatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Sauraseni Prakrit: khambhāvatī