हस्तत्राण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit हस्तत्राण (hastatrāṇa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɦəs.t̪ət̪.ɾɑːɳ/, [ɦɐs.t̪ɐt̪.ɾä̃ːɳ]

Noun

[edit]

हस्तत्राण (hastatrāṇm

  1. hand glove

Declension

[edit]

Sanskrit

[edit]

Etymology

[edit]

From हस्त (hasta, hand) +‎ त्राण (trāṇa, covering, protection).

Pronunciation

[edit]

Noun

[edit]

हस्तत्राण (hastatrāṇa) stemn

  1. hand glove

Declension

[edit]
Neuter a-stem declension of हस्तत्राण (hastatrāṇa)
Singular Dual Plural
Nominative हस्तत्राणम्
hastatrāṇam
हस्तत्राणे
hastatrāṇe
हस्तत्राणानि / हस्तत्राणा¹
hastatrāṇāni / hastatrāṇā¹
Vocative हस्तत्राण
hastatrāṇa
हस्तत्राणे
hastatrāṇe
हस्तत्राणानि / हस्तत्राणा¹
hastatrāṇāni / hastatrāṇā¹
Accusative हस्तत्राणम्
hastatrāṇam
हस्तत्राणे
hastatrāṇe
हस्तत्राणानि / हस्तत्राणा¹
hastatrāṇāni / hastatrāṇā¹
Instrumental हस्तत्राणेन
hastatrāṇena
हस्तत्राणाभ्याम्
hastatrāṇābhyām
हस्तत्राणैः / हस्तत्राणेभिः¹
hastatrāṇaiḥ / hastatrāṇebhiḥ¹
Dative हस्तत्राणाय
hastatrāṇāya
हस्तत्राणाभ्याम्
hastatrāṇābhyām
हस्तत्राणेभ्यः
hastatrāṇebhyaḥ
Ablative हस्तत्राणात्
hastatrāṇāt
हस्तत्राणाभ्याम्
hastatrāṇābhyām
हस्तत्राणेभ्यः
hastatrāṇebhyaḥ
Genitive हस्तत्राणस्य
hastatrāṇasya
हस्तत्राणयोः
hastatrāṇayoḥ
हस्तत्राणानाम्
hastatrāṇānām
Locative हस्तत्राणे
hastatrāṇe
हस्तत्राणयोः
hastatrāṇayoḥ
हस्तत्राणेषु
hastatrāṇeṣu
Notes
  • ¹Vedic