𑂒𑂰𑂩𑂳

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Old Awadhi

[edit]

Etymology

[edit]

    Borrowed from Sanskrit चारु (cāru).

    Adjective

    [edit]

    𑂒𑂰𑂩𑂳 (cāru) (Devanagari चारु)

    1. beautiful
      • c. 1500s CE, Tulsīdās, Rāmacaritamānasa :
        𑂮𑂩𑂠 𑂧𑂨𑂁𑂍 𑂥𑂠𑂢 𑂓𑂥𑂱 𑂮𑂲𑂁𑂫𑂰 𑃀
        𑂒𑂰𑂩𑂳 𑂍𑂣𑂷𑂪 𑂒𑂱𑂥𑂳𑂍 𑂠𑂩 𑂏𑂹𑂩𑂲𑂫𑂰 𑃁
        sarada mayaṃka badana chabi sīṃvā .
        cāru kapola cibuka dara grīvā .
        The moon of the Sharad Purnima is the outline of the image of his face,
        Beautiful are his cheek and chin, and his neck is like the shankha.

    Sanskrit

    [edit]

    Alternative scripts

    [edit]

    Adjective

    [edit]

    𑂒𑂰𑂩𑂳 (cā́ru) stem

    1. Kaithi script form of चारु

    Declension

    [edit]
    Masculine u-stem declension of चारु (cā́ru)
    Singular Dual Plural
    Nominative चारुः
    cā́ruḥ
    चारू
    cā́rū
    चारवः
    cā́ravaḥ
    Vocative चारो
    cā́ro
    चारू
    cā́rū
    चारवः
    cā́ravaḥ
    Accusative चारुम्
    cā́rum
    चारू
    cā́rū
    चारून्
    cā́rūn
    Instrumental चारुणा / चार्वा¹
    cā́ruṇā / cā́rvā¹
    चारुभ्याम्
    cā́rubhyām
    चारुभिः
    cā́rubhiḥ
    Dative चारवे / चार्वे¹
    cā́rave / cā́rve¹
    चारुभ्याम्
    cā́rubhyām
    चारुभ्यः
    cā́rubhyaḥ
    Ablative चारोः / चार्वः¹
    cā́roḥ / cā́rvaḥ¹
    चारुभ्याम्
    cā́rubhyām
    चारुभ्यः
    cā́rubhyaḥ
    Genitive चारोः / चार्वः¹
    cā́roḥ / cā́rvaḥ¹
    चार्वोः
    cā́rvoḥ
    चारूणाम्
    cā́rūṇām
    Locative चारौ
    cā́rau
    चार्वोः
    cā́rvoḥ
    चारुषु
    cā́ruṣu
    Notes
    • ¹Vedic
    Feminine ī-stem declension of चार्वी (cārvī)
    Singular Dual Plural
    Nominative चार्वी
    cārvī
    चार्व्यौ / चार्वी¹
    cārvyau / cārvī¹
    चार्व्यः / चार्वीः¹
    cārvyaḥ / cārvīḥ¹
    Vocative चार्वि
    cārvi
    चार्व्यौ / चार्वी¹
    cārvyau / cārvī¹
    चार्व्यः / चार्वीः¹
    cārvyaḥ / cārvīḥ¹
    Accusative चार्वीम्
    cārvīm
    चार्व्यौ / चार्वी¹
    cārvyau / cārvī¹
    चार्वीः
    cārvīḥ
    Instrumental चार्व्या
    cārvyā
    चार्वीभ्याम्
    cārvībhyām
    चार्वीभिः
    cārvībhiḥ
    Dative चार्व्यै
    cārvyai
    चार्वीभ्याम्
    cārvībhyām
    चार्वीभ्यः
    cārvībhyaḥ
    Ablative चार्व्याः / चार्व्यै²
    cārvyāḥ / cārvyai²
    चार्वीभ्याम्
    cārvībhyām
    चार्वीभ्यः
    cārvībhyaḥ
    Genitive चार्व्याः / चार्व्यै²
    cārvyāḥ / cārvyai²
    चार्व्योः
    cārvyoḥ
    चार्वीणाम्
    cārvīṇām
    Locative चार्व्याम्
    cārvyām
    चार्व्योः
    cārvyoḥ
    चार्वीषु
    cārvīṣu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter u-stem declension of चारु (cā́ru)
    Singular Dual Plural
    Nominative चारु
    cā́ru
    चारुणी
    cā́ruṇī
    चारूणि / चारु¹ / चारू¹
    cā́rūṇi / cā́ru¹ / cā́rū¹
    Vocative चारु / चारो
    cā́ru / cā́ro
    चारुणी
    cā́ruṇī
    चारूणि / चारु¹ / चारू¹
    cā́rūṇi / cā́ru¹ / cā́rū¹
    Accusative चारु
    cā́ru
    चारुणी
    cā́ruṇī
    चारूणि / चारु¹ / चारू¹
    cā́rūṇi / cā́ru¹ / cā́rū¹
    Instrumental चारुणा / चार्वा¹
    cā́ruṇā / cā́rvā¹
    चारुभ्याम्
    cā́rubhyām
    चारुभिः
    cā́rubhiḥ
    Dative चारुणे / चारवे¹ / चार्वे¹
    cā́ruṇe / cā́rave¹ / cā́rve¹
    चारुभ्याम्
    cā́rubhyām
    चारुभ्यः
    cā́rubhyaḥ
    Ablative चारुणः / चारोः¹ / चार्वः¹
    cā́ruṇaḥ / cā́roḥ¹ / cā́rvaḥ¹
    चारुभ्याम्
    cā́rubhyām
    चारुभ्यः
    cā́rubhyaḥ
    Genitive चारुणः / चारोः¹ / चार्वः¹
    cā́ruṇaḥ / cā́roḥ¹ / cā́rvaḥ¹
    चारुणोः
    cā́ruṇoḥ
    चारूणाम्
    cā́rūṇām
    Locative चारुणि / चारौ¹
    cā́ruṇi / cā́rau¹
    चारुणोः
    cā́ruṇoḥ
    चारुषु
    cā́ruṣu
    Notes
    • ¹Vedic