वसुधैव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

वसुधैव (vasudhaiva) stemm

  1. the world

Declension

[edit]
Masculine a-stem declension of वसुधैव (vasudhaiva)
Singular Dual Plural
Nominative वसुधैवः
vasudhaivaḥ
वसुधैवौ / वसुधैवा¹
vasudhaivau / vasudhaivā¹
वसुधैवाः / वसुधैवासः¹
vasudhaivāḥ / vasudhaivāsaḥ¹
Vocative वसुधैव
vasudhaiva
वसुधैवौ / वसुधैवा¹
vasudhaivau / vasudhaivā¹
वसुधैवाः / वसुधैवासः¹
vasudhaivāḥ / vasudhaivāsaḥ¹
Accusative वसुधैवम्
vasudhaivam
वसुधैवौ / वसुधैवा¹
vasudhaivau / vasudhaivā¹
वसुधैवान्
vasudhaivān
Instrumental वसुधैवेन
vasudhaivena
वसुधैवाभ्याम्
vasudhaivābhyām
वसुधैवैः / वसुधैवेभिः¹
vasudhaivaiḥ / vasudhaivebhiḥ¹
Dative वसुधैवाय
vasudhaivāya
वसुधैवाभ्याम्
vasudhaivābhyām
वसुधैवेभ्यः
vasudhaivebhyaḥ
Ablative वसुधैवात्
vasudhaivāt
वसुधैवाभ्याम्
vasudhaivābhyām
वसुधैवेभ्यः
vasudhaivebhyaḥ
Genitive वसुधैवस्य
vasudhaivasya
वसुधैवयोः
vasudhaivayoḥ
वसुधैवानाम्
vasudhaivānām
Locative वसुधैवे
vasudhaive
वसुधैवयोः
vasudhaivayoḥ
वसुधैवेषु
vasudhaiveṣu
Notes
  • ¹Vedic