-अन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *-Hon.

Suffix[edit]

-अन् (-anm

  1. forms agent nouns

Declension[edit]

Masculine an-stem declension of -अन् (-an)
Singular Dual Plural
Nominative -आ
-आनौ / -आना¹
-ānau / -ānā¹
-आनः
-ānaḥ
Vocative -अन्
-an
-आनौ / -आना¹
-ānau / -ānā¹
-आनः
-ānaḥ
Accusative -आनम्
-ānam
-आनौ / -आना¹
-ānau / -ānā¹
-नः
-naḥ
Instrumental -ना
-nā
-अभ्याम्
-abhyām
-अभिः
-abhiḥ
Dative -ने
-ne
-अभ्याम्
-abhyām
-अभ्यः
-abhyaḥ
Ablative -नः
-naḥ
-अभ्याम्
-abhyām
-अभ्यः
-abhyaḥ
Genitive -नः
-naḥ
-नोः
-noḥ
-नाम्
-nām
Locative -नि / -अनि / -अन्¹
-ni / -ani / -an¹
-नोः
-noḥ
-असु
-asu
Notes
  • ¹Vedic

Derived terms[edit]