-तव्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From a guṇa strengthening of -तुम् (-tum, infinitive ending) (i.e. to -तव् (-tav)), from Proto-Indo-European *-tu, with -य (-ya), from Proto-Indo-European *-yós.

Pronunciation[edit]

Suffix[edit]

-तव्य (-tavyá)

  1. forms the future passive participle

Declension[edit]

Masculine a-stem declension of -तव्य (-tavyá)
Singular Dual Plural
Nominative -तव्यः
-tavyáḥ
-तव्यौ / -तव्या¹
-tavyaú / -tavyā́¹
-तव्याः / -तव्यासः¹
-tavyā́ḥ / -tavyā́saḥ¹
Vocative -तव्य
-távya
-तव्यौ / -तव्या¹
-távyau / -távyā¹
-तव्याः / -तव्यासः¹
-távyāḥ / -távyāsaḥ¹
Accusative -तव्यम्
-tavyám
-तव्यौ / -तव्या¹
-tavyaú / -tavyā́¹
-तव्यान्
-tavyā́n
Instrumental -तव्येन
-tavyéna
-तव्याभ्याम्
-tavyā́bhyām
-तव्यैः / -तव्येभिः¹
-tavyaíḥ / -tavyébhiḥ¹
Dative -तव्याय
-tavyā́ya
-तव्याभ्याम्
-tavyā́bhyām
-तव्येभ्यः
-tavyébhyaḥ
Ablative -तव्यात्
-tavyā́t
-तव्याभ्याम्
-tavyā́bhyām
-तव्येभ्यः
-tavyébhyaḥ
Genitive -तव्यस्य
-tavyásya
-तव्ययोः
-tavyáyoḥ
-तव्यानाम्
-tavyā́nām
Locative -तव्ये
-tavyé
-तव्ययोः
-tavyáyoḥ
-तव्येषु
-tavyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -तव्या (-tavyā́)
Singular Dual Plural
Nominative -तव्या
-tavyā́
-तव्ये
-tavyé
-तव्याः
-tavyā́ḥ
Vocative -तव्ये
-távye
-तव्ये
-távye
-तव्याः
-távyāḥ
Accusative -तव्याम्
-tavyā́m
-तव्ये
-tavyé
-तव्याः
-tavyā́ḥ
Instrumental -तव्यया / -तव्या¹
-tavyáyā / -tavyā́¹
-तव्याभ्याम्
-tavyā́bhyām
-तव्याभिः
-tavyā́bhiḥ
Dative -तव्यायै
-tavyā́yai
-तव्याभ्याम्
-tavyā́bhyām
-तव्याभ्यः
-tavyā́bhyaḥ
Ablative -तव्यायाः / -तव्यायै²
-tavyā́yāḥ / -tavyā́yai²
-तव्याभ्याम्
-tavyā́bhyām
-तव्याभ्यः
-tavyā́bhyaḥ
Genitive -तव्यायाः / -तव्यायै²
-tavyā́yāḥ / -tavyā́yai²
-तव्ययोः
-tavyáyoḥ
-तव्यानाम्
-tavyā́nām
Locative -तव्यायाम्
-tavyā́yām
-तव्ययोः
-tavyáyoḥ
-तव्यासु
-tavyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -तव्य (-tavyá)
Singular Dual Plural
Nominative -तव्यम्
-tavyám
-तव्ये
-tavyé
-तव्यानि / -तव्या¹
-tavyā́ni / -tavyā́¹
Vocative -तव्य
-távya
-तव्ये
-távye
-तव्यानि / -तव्या¹
-távyāni / -távyā¹
Accusative -तव्यम्
-tavyám
-तव्ये
-tavyé
-तव्यानि / -तव्या¹
-tavyā́ni / -tavyā́¹
Instrumental -तव्येन
-tavyéna
-तव्याभ्याम्
-tavyā́bhyām
-तव्यैः / -तव्येभिः¹
-tavyaíḥ / -tavyébhiḥ¹
Dative -तव्याय
-tavyā́ya
-तव्याभ्याम्
-tavyā́bhyām
-तव्येभ्यः
-tavyébhyaḥ
Ablative -तव्यात्
-tavyā́t
-तव्याभ्याम्
-tavyā́bhyām
-तव्येभ्यः
-tavyébhyaḥ
Genitive -तव्यस्य
-tavyásya
-तव्ययोः
-tavyáyoḥ
-तव्यानाम्
-tavyā́nām
Locative -तव्ये
-tavyé
-तव्ययोः
-tavyáyoḥ
-तव्येषु
-tavyéṣu
Notes
  • ¹Vedic

Derived terms[edit]

Related terms[edit]

References[edit]