-र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Suffix

[edit]

-र (-ra)

  1. adjectival suffix

Declension

[edit]
Masculine a-stem declension of -र (-ra)
Singular Dual Plural
Nominative -रः
-raḥ
-रौ / -रा¹
-rau / -rā¹
-राः / -रासः¹
-rāḥ / -rāsaḥ¹
Vocative -र
-ra
-रौ / -रा¹
-rau / -rā¹
-राः / -रासः¹
-rāḥ / -rāsaḥ¹
Accusative -रम्
-ram
-रौ / -रा¹
-rau / -rā¹
-रान्
-rān
Instrumental -रेण
-reṇa
-राभ्याम्
-rābhyām
-रैः / -रेभिः¹
-raiḥ / -rebhiḥ¹
Dative -राय
-rāya
-राभ्याम्
-rābhyām
-रेभ्यः
-rebhyaḥ
Ablative -रात्
-rāt
-राभ्याम्
-rābhyām
-रेभ्यः
-rebhyaḥ
Genitive -रस्य
-rasya
-रयोः
-rayoḥ
-राणाम्
-rāṇām
Locative -रे
-re
-रयोः
-rayoḥ
-रेषु
-reṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -रा (-rā)
Singular Dual Plural
Nominative -रा
-rā
-रे
-re
-राः
-rāḥ
Vocative -रे
-re
-रे
-re
-राः
-rāḥ
Accusative -राम्
-rām
-रे
-re
-राः
-rāḥ
Instrumental -रया / -रा¹
-rayā / -rā¹
-राभ्याम्
-rābhyām
-राभिः
-rābhiḥ
Dative -रायै
-rāyai
-राभ्याम्
-rābhyām
-राभ्यः
-rābhyaḥ
Ablative -रायाः / -रायै²
-rāyāḥ / -rāyai²
-राभ्याम्
-rābhyām
-राभ्यः
-rābhyaḥ
Genitive -रायाः / -रायै²
-rāyāḥ / -rāyai²
-रयोः
-rayoḥ
-राणाम्
-rāṇām
Locative -रायाम्
-rāyām
-रयोः
-rayoḥ
-रासु
-rāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -र (-ra)
Singular Dual Plural
Nominative -रम्
-ram
-रे
-re
-राणि / -रा¹
-rāṇi / -rā¹
Vocative -र
-ra
-रे
-re
-राणि / -रा¹
-rāṇi / -rā¹
Accusative -रम्
-ram
-रे
-re
-राणि / -रा¹
-rāṇi / -rā¹
Instrumental -रेण
-reṇa
-राभ्याम्
-rābhyām
-रैः / -रेभिः¹
-raiḥ / -rebhiḥ¹
Dative -राय
-rāya
-राभ्याम्
-rābhyām
-रेभ्यः
-rebhyaḥ
Ablative -रात्
-rāt
-राभ्याम्
-rābhyām
-रेभ्यः
-rebhyaḥ
Genitive -रस्य
-rasya
-रयोः
-rayoḥ
-राणाम्
-rāṇām
Locative -रे
-re
-रयोः
-rayoḥ
-रेषु
-reṣu
Notes
  • ¹Vedic