-ह

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Proto-Indo-European *ǵʰeh₁- (to leave, abandon).

Adjective[edit]

-ह (-ha) stem (root हा)

  1. abandoning, deserting

Declension[edit]

Masculine a-stem declension of -ह (-há)
Singular Dual Plural
Nominative -हः
-háḥ
-हौ / -हा¹
-haú / -hā́¹
-हाः / -हासः¹
-hā́ḥ / -hā́saḥ¹
Vocative -ह
-há
-हौ / -हा¹
-haú / -hā́¹
-हाः / -हासः¹
-hā́ḥ / -hā́saḥ¹
Accusative -हम्
-hám
-हौ / -हा¹
-haú / -hā́¹
-हान्
-hā́n
Instrumental -हेन
-héna
-हाभ्याम्
-hā́bhyām
-हैः / -हेभिः¹
-haíḥ / -hébhiḥ¹
Dative -हाय
-hā́ya
-हाभ्याम्
-hā́bhyām
-हेभ्यः
-hébhyaḥ
Ablative -हात्
-hā́t
-हाभ्याम्
-hā́bhyām
-हेभ्यः
-hébhyaḥ
Genitive -हस्य
-hásya
-हयोः
-háyoḥ
-हानाम्
-hā́nām
Locative -हे
-hé
-हयोः
-háyoḥ
-हेषु
-héṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -हा (-hā́)
Singular Dual Plural
Nominative -हा
-hā́
-हे
-hé
-हाः
-hā́ḥ
Vocative -हे
-hé
-हे
-hé
-हाः
-hā́ḥ
Accusative -हाम्
-hā́m
-हे
-hé
-हाः
-hā́ḥ
Instrumental -हया / -हा¹
-háyā / -hā́¹
-हाभ्याम्
-hā́bhyām
-हाभिः
-hā́bhiḥ
Dative -हायै
-hā́yai
-हाभ्याम्
-hā́bhyām
-हाभ्यः
-hā́bhyaḥ
Ablative -हायाः / -हायै²
-hā́yāḥ / -hā́yai²
-हाभ्याम्
-hā́bhyām
-हाभ्यः
-hā́bhyaḥ
Genitive -हायाः / -हायै²
-hā́yāḥ / -hā́yai²
-हयोः
-háyoḥ
-हानाम्
-hā́nām
Locative -हायाम्
-hā́yām
-हयोः
-háyoḥ
-हासु
-hā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -ह (-há)
Singular Dual Plural
Nominative -हम्
-hám
-हे
-hé
-हानि / -हा¹
-hā́ni / -hā́¹
Vocative -ह
-há
-हे
-hé
-हानि / -हा¹
-hā́ni / -hā́¹
Accusative -हम्
-hám
-हे
-hé
-हानि / -हा¹
-hā́ni / -hā́¹
Instrumental -हेन
-héna
-हाभ्याम्
-hā́bhyām
-हैः / -हेभिः¹
-haíḥ / -hébhiḥ¹
Dative -हाय
-hā́ya
-हाभ्याम्
-hā́bhyām
-हेभ्यः
-hébhyaḥ
Ablative -हात्
-hā́t
-हाभ्याम्
-hā́bhyām
-हेभ्यः
-hébhyaḥ
Genitive -हस्य
-hásya
-हयोः
-háyoḥ
-हानाम्
-hā́nām
Locative -हे
-hé
-हयोः
-háyoḥ
-हेषु
-héṣu
Notes
  • ¹Vedic

Derived terms[edit]