-अयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Inherited from Proto-Indo-Aryan *-áyati, from Proto-Indo-Iranian *-áyati, from Proto-Indo-European *-éyeti. Akin to -आपयति (-āpayati). Cognate with Avestan -𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (-aiieiti).

    Other cognates include Latin -āre (the whole first conjugation in the present) together with its Proto-Italic ancestor *-āō, Ancient Greek -άω (-áō, contracted verb), Proto-Germanic *-ōną (referring to the whole conjugation in which the infinitive is *-ōną), Proto-Celtic *-āti and Proto-Balto-Slavic *-ā́ˀtei (whence the infinite Proto-Slavic *-ati, referring again to the whole conjugation).

    Suffix

    [edit]

    -अयति (-áyatim

    1. causative suffix

    Conjugation

    [edit]

    Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

    Nonfinite Forms: -अयितुम् (-áyitum)
    Undeclinable
    Infinitive -अयितुम्
    -áyitum
    Gerund -इत्वा
    -itvā́
    Participles
    Masculine/Neuter Gerundive -अयितव्य / -अनीय
    -ayitavyà / -anī́ya
    Feminine Gerundive -अयितव्या / -अनीया
    -ayitavyā̀ / -anī́yā
    Masculine/Neuter Past Passive Participle -इत
    -itá
    Feminine Past Passive Participle -इता
    -itā́
    Masculine/Neuter Past Active Participle -इतवत्
    -itávat
    Feminine Past Active Participle -इतवती
    -itávatī
    Present: -अयति (-áyati), -अयते (-áyate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third -अयति
    -áyati
    -अयतः
    -áyataḥ
    -अयन्ति
    -áyanti
    -अयते
    -áyate
    -अयेते
    -áyete
    -अयन्ते
    -áyante
    Second -अयसि
    -áyasi
    -अयथः
    -áyathaḥ
    -अयथ
    -áyatha
    -अयसे
    -áyase
    -अयेथे
    -áyethe
    -अयध्वे
    -áyadhve
    First -अयामि
    -áyāmi
    -अयावः
    -áyāvaḥ
    -अयामः / -अयामसि¹
    -áyāmaḥ / -áyāmasi¹
    -अये
    -áye
    -अयावहे
    -áyāvahe
    -अयामहे
    -áyāmahe
    Imperative
    Third -अयतु
    -áyatu
    -अयताम्
    -áyatām
    -अयन्तु
    -áyantu
    -अयताम्
    -áyatām
    -अयेताम्
    -áyetām
    -अयन्ताम्
    -áyantām
    Second -अय
    -áya
    -अयतम्
    -áyatam
    -अयत
    -áyata
    -अयस्व
    -áyasva
    -अयेथाम्
    -áyethām
    -अयध्वम्
    -áyadhvam
    First -अयानि
    -áyāni
    -अयाव
    -áyāva
    -अयाम
    -áyāma
    -अयै
    -áyai
    -अयावहै
    -áyāvahai
    -अयामहै
    -áyāmahai
    Optative/Potential
    Third -अयेत्
    -áyet
    -अयेताम्
    -áyetām
    -अयेयुः
    -áyeyuḥ
    -अयेत
    -áyeta
    -अयेयाताम्
    -áyeyātām
    -अयेरन्
    -áyeran
    Second -अयेः
    -áyeḥ
    -अयेतम्
    -áyetam
    -अयेत
    -áyeta
    -अयेथाः
    -áyethāḥ
    -अयेयाथाम्
    -áyeyāthām
    -अयेध्वम्
    -áyedhvam
    First -अयेयम्
    -áyeyam
    -अयेव
    -áyeva
    -अयेम
    -áyema
    -अयेय
    -áyeya
    -अयेवहि
    -áyevahi
    -अयेमहि
    -áyemahi
    Subjunctive
    Third -अयात् / -अयाति
    -áyāt / -áyāti
    -अयातः
    -áyātaḥ
    -अयान्
    -áyān
    -अयाते / -अयातै
    -áyāte / -áyātai
    -अयैते
    -áyaite
    -अयन्त / -अयान्तै
    -áyanta / -áyāntai
    Second -अयाः / -अयासि
    -áyāḥ / -áyāsi
    -अयाथः
    -áyāthaḥ
    -अयाथ
    -áyātha
    -अयासे / -अयासै
    -áyāse / -áyāsai
    -अयैथे
    -áyaithe
    -अयाध्वै
    -áyādhvai
    First -अयानि
    -áyāni
    -अयाव
    -áyāva
    -अयाम
    -áyāma
    -अयै
    -áyai
    -अयावहै
    -áyāvahai
    -अयामहै
    -áyāmahai
    Participles
    -अयत्
    -áyat
    -अयमान
    -áyamāna
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    Imperfect: अ-अयत् (á-ayat), अ-अयत (á-ayata)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third अ-अयत्
    á-ayat
    अ-अयताम्
    á-ayatām
    अ-अयन्
    á-ayan
    अ-अयत
    á-ayata
    अ-अयेताम्
    á-ayetām
    अ-अयन्त
    á-ayanta
    Second अ-अयः
    á-ayaḥ
    अ-अयतम्
    á-ayatam
    अ-अयत
    á-ayata
    अ-अयथाः
    á-ayathāḥ
    अ-अयेथाम्
    á-ayethām
    अ-अयध्वम्
    á-ayadhvam
    First अ-अयम्
    á-ayam
    अ-अयाव
    á-ayāva
    अ-अयाम
    á-ayāma
    अ-अये
    á-aye
    अ-अयावहि
    á-ayāvahi
    अ-अयामहि
    á-ayāmahi
    Future: -अयिष्यति (-ayiṣyáti), -अयिष्यते (-ayiṣyáte)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third -अयिष्यति
    -ayiṣyáti
    -अयिष्यतः
    -ayiṣyátaḥ
    -अयिष्यन्ति
    -ayiṣyánti
    -अयिष्यते
    -ayiṣyáte
    -अयिष्येते
    -ayiṣyéte
    -अयिष्यन्ते
    -ayiṣyánte
    Second -अयिष्यसि
    -ayiṣyási
    -अयिष्यथः
    -ayiṣyáthaḥ
    -अयिष्यथ
    -ayiṣyátha
    -अयिष्यसे
    -ayiṣyáse
    -अयिष्येथे
    -ayiṣyéthe
    -अयिष्यध्वे
    -ayiṣyádhve
    First -अयिष्यामि
    -ayiṣyā́mi
    -अयिष्यावः
    -ayiṣyā́vaḥ
    -अयिष्यामः / -अयिष्यामसि¹
    -ayiṣyā́maḥ / -ayiṣyā́masi¹
    -अयिष्ये
    -ayiṣyé
    -अयिष्यावहे
    -ayiṣyā́vahe
    -अयिष्यामहे
    -ayiṣyā́mahe
    Participles
    -अयिष्यत्
    -ayiṣyát
    -अयिष्यमाण
    -ayiṣyámāṇa
    Notes
    • ¹Vedic
    Conditional: अ-अयिष्यत् (á-ayiṣyat), अ-अयिष्यत (á-ayiṣyata)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third अ-अयिष्यत्
    á-ayiṣyat
    अ-अयिष्यताम्
    á-ayiṣyatām
    अ-अयिष्यन्
    á-ayiṣyan
    अ-अयिष्यत
    á-ayiṣyata
    अ-अयिष्येताम्
    á-ayiṣyetām
    अ-अयिष्यन्त
    á-ayiṣyanta
    Second अ-अयिष्यः
    á-ayiṣyaḥ
    अ-अयिष्यतम्
    á-ayiṣyatam
    अ-अयिष्यत
    á-ayiṣyata
    अ-अयिष्यथाः
    á-ayiṣyathāḥ
    अ-अयिष्येथाम्
    á-ayiṣyethām
    अ-अयिष्यध्वम्
    á-ayiṣyadhvam
    First अ-अयिष्यम्
    á-ayiṣyam
    अ-अयिष्याव
    á-ayiṣyāva
    अ-अयिष्याम
    á-ayiṣyāma
    अ-अयिष्ये
    á-ayiṣye
    अ-अयिष्यावहि
    á-ayiṣyāvahi
    अ-अयिष्यामहि
    á-ayiṣyāmahi
    Benedictive/Precative: -यात् (-yā́t) or -याः (-yā́ḥ), -अयिषीष्ट (-ayiṣīṣṭá)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Optative/Potential
    Third -यात् / -याः¹
    -yā́t / -yā́ḥ¹
    -यास्ताम्
    -yā́stām
    -यासुः
    -yā́suḥ
    -अयिषीष्ट
    -ayiṣīṣṭá
    -अयिषीयास्ताम्²
    -ayiṣīyā́stām²
    -अयिषीरन्
    -ayiṣīrán
    Second -याः
    -yā́ḥ
    -यास्तम्
    -yā́stam
    -यास्त
    -yā́sta
    -अयिषीष्ठाः
    -ayiṣīṣṭhā́ḥ
    -अयिषीयास्थाम्²
    -ayiṣīyā́sthām²
    -अयिषीढ्वम्
    -ayiṣīḍhvám
    First -यासम्
    -yā́sam
    -यास्व
    -yā́sva
    -यास्म
    -yā́sma
    -अयिषीय
    -ayiṣīyá
    -अयिषीवहि
    -ayiṣīváhi
    -अयिषीमहि
    -ayiṣīmáhi
    Notes
    • ¹Vedic
    • ²Uncertain
    Perfect: -अयामास (-ayā́mā́sa) or -अयांचकार (-ayā́ṃcakā́ra), -अयांचक्रे (-ayā́ṃcakré)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third -अयामास / -अयांचकार
    -ayā́mā́sa / -ayā́ṃcakā́ra
    -अयामासतुः / -अयांचक्रतुः
    -ayā́māsátuḥ / -ayā́ṃcakrátuḥ
    -अयामासुः / -अयांचक्रुः
    -ayā́māsúḥ / -ayā́ṃcakrúḥ
    -अयांचक्रे
    -ayā́ṃcakré
    -अयांचक्राते
    -ayā́ṃcakrā́te
    -अयांचक्रिरे
    -ayā́ṃcakriré
    Second -अयामासिथ / -अयांचकर्थ
    -ayā́mā́sitha / -ayā́ṃcakártha
    -अयामासथुः / -अयांचक्रथुः
    -ayā́māsáthuḥ / -ayā́ṃcakráthuḥ
    -अयामास / -अयांचक्र
    -ayā́māsá / -ayā́ṃcakrá
    -अयांचकृषे
    -ayā́ṃcakṛṣé
    -अयांचक्राथे
    -ayā́ṃcakrā́the
    -अयांचकृध्वे
    -ayā́ṃcakṛdhvé
    First -अयामास / -अयांचकर
    -ayā́mā́sa / -ayā́ṃcakára
    -अयामासिव / -अयांचकृव
    -ayā́māsivá / -ayā́ṃcakṛvá
    -अयामासिम / -अयांचकृम
    -ayā́māsimá / -ayā́ṃcakṛmá
    -अयांचक्रे
    -ayā́ṃcakré
    -अयांचकृवहे
    -ayā́ṃcakṛváhe
    -अयांचकृमहे
    -ayā́ṃcakṛmáhe
    Participles
    -अयामासिवांस् / -अयांचकृवांस्
    -ayā́māsivā́ṃs / -ayā́ṃcakṛvā́ṃs
    -अयांचक्राण
    -ayā́ṃcakrāṇá

    Derived terms

    [edit]