-अनीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From -अन (-ana) +‎ -ईय (-īya).

Pronunciation[edit]

Suffix[edit]

-अनीय (-anīya)

  1. -able
  2. that which should, can or may be done
    गम् (gam, to go) + ‎-अनीय (-anīya) → ‎गमनीय (gamanīya, that which can, should or is to be reached or gone to)
    कृ (kṛ, to do) + ‎-अनीय (-anīya) → ‎करणीय (karaṇīya, that which can, should or is to be done)

Usage notes[edit]

-अनीय (-anīya) shows ability, compulsion, intention or obligation.

It is added to the root form of a verb to form an adjective. For example गम् (gam, to go) becomes गमनीय (gamanīya), which means accessible, reachable, or that which should be reached or gone to.

The subject in a sentence using -अनीय (-anīya) is generally in the passive voice. Hence the subject is in the instrumental case and the object is in the nominative. Example:

  1. त्वया कर्म करणीयम् (tvayā karma karaṇīyam.)
    The work must be done by you. Here, करणीय (karaṇīya, should/must be done) is an adjective for कर्म (karma, work). Notice करणीय (karaṇīya) and कर्म (karma) are both in the nominative, while त्वया (tvayā, by you) is in the instrumental.

This suffix is called अनीयर् (anīyar) in Sanskrit.

Declension[edit]

Masculine a-stem declension of -अनीय (-anīya)
Singular Dual Plural
Nominative -अनीयः
-anīyaḥ
-अनीयौ / -अनीया¹
-anīyau / -anīyā¹
-अनीयाः / -अनीयासः¹
-anīyāḥ / -anīyāsaḥ¹
Vocative -अनीय
-anīya
-अनीयौ / -अनीया¹
-anīyau / -anīyā¹
-अनीयाः / -अनीयासः¹
-anīyāḥ / -anīyāsaḥ¹
Accusative -अनीयम्
-anīyam
-अनीयौ / -अनीया¹
-anīyau / -anīyā¹
-अनीयान्
-anīyān
Instrumental -अनीयेन
-anīyena
-अनीयाभ्याम्
-anīyābhyām
-अनीयैः / -अनीयेभिः¹
-anīyaiḥ / -anīyebhiḥ¹
Dative -अनीयाय
-anīyāya
-अनीयाभ्याम्
-anīyābhyām
-अनीयेभ्यः
-anīyebhyaḥ
Ablative -अनीयात्
-anīyāt
-अनीयाभ्याम्
-anīyābhyām
-अनीयेभ्यः
-anīyebhyaḥ
Genitive -अनीयस्य
-anīyasya
-अनीययोः
-anīyayoḥ
-अनीयानाम्
-anīyānām
Locative -अनीये
-anīye
-अनीययोः
-anīyayoḥ
-अनीयेषु
-anīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -अनीया (-anīyā)
Singular Dual Plural
Nominative -अनीया
-anīyā
-अनीये
-anīye
-अनीयाः
-anīyāḥ
Vocative -अनीये
-anīye
-अनीये
-anīye
-अनीयाः
-anīyāḥ
Accusative -अनीयाम्
-anīyām
-अनीये
-anīye
-अनीयाः
-anīyāḥ
Instrumental -अनीयया / -अनीया¹
-anīyayā / -anīyā¹
-अनीयाभ्याम्
-anīyābhyām
-अनीयाभिः
-anīyābhiḥ
Dative -अनीयायै
-anīyāyai
-अनीयाभ्याम्
-anīyābhyām
-अनीयाभ्यः
-anīyābhyaḥ
Ablative -अनीयायाः / -अनीयायै²
-anīyāyāḥ / -anīyāyai²
-अनीयाभ्याम्
-anīyābhyām
-अनीयाभ्यः
-anīyābhyaḥ
Genitive -अनीयायाः / -अनीयायै²
-anīyāyāḥ / -anīyāyai²
-अनीययोः
-anīyayoḥ
-अनीयानाम्
-anīyānām
Locative -अनीयायाम्
-anīyāyām
-अनीययोः
-anīyayoḥ
-अनीयासु
-anīyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -अनीय (-anīya)
Singular Dual Plural
Nominative -अनीयम्
-anīyam
-अनीये
-anīye
-अनीयानि / -अनीया¹
-anīyāni / -anīyā¹
Vocative -अनीय
-anīya
-अनीये
-anīye
-अनीयानि / -अनीया¹
-anīyāni / -anīyā¹
Accusative -अनीयम्
-anīyam
-अनीये
-anīye
-अनीयानि / -अनीया¹
-anīyāni / -anīyā¹
Instrumental -अनीयेन
-anīyena
-अनीयाभ्याम्
-anīyābhyām
-अनीयैः / -अनीयेभिः¹
-anīyaiḥ / -anīyebhiḥ¹
Dative -अनीयाय
-anīyāya
-अनीयाभ्याम्
-anīyābhyām
-अनीयेभ्यः
-anīyebhyaḥ
Ablative -अनीयात्
-anīyāt
-अनीयाभ्याम्
-anīyābhyām
-अनीयेभ्यः
-anīyebhyaḥ
Genitive -अनीयस्य
-anīyasya
-अनीययोः
-anīyayoḥ
-अनीयानाम्
-anīyānām
Locative -अनीये
-anīye
-अनीययोः
-anīyayoḥ
-अनीयेषु
-anīyeṣu
Notes
  • ¹Vedic

Derived terms[edit]