गमनीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From गम् (gam) +‎ -अनीय (-anīya).

Pronunciation[edit]

Adjective[edit]

गमनीय (gamanīya) stem

  1. accessible, approachable, that which one can/should reach or go to

Declension[edit]

Masculine a-stem declension of गमनीय (gamanīya)
Singular Dual Plural
Nominative गमनीयः
gamanīyaḥ
गमनीयौ / गमनीया¹
gamanīyau / gamanīyā¹
गमनीयाः / गमनीयासः¹
gamanīyāḥ / gamanīyāsaḥ¹
Vocative गमनीय
gamanīya
गमनीयौ / गमनीया¹
gamanīyau / gamanīyā¹
गमनीयाः / गमनीयासः¹
gamanīyāḥ / gamanīyāsaḥ¹
Accusative गमनीयम्
gamanīyam
गमनीयौ / गमनीया¹
gamanīyau / gamanīyā¹
गमनीयान्
gamanīyān
Instrumental गमनीयेन
gamanīyena
गमनीयाभ्याम्
gamanīyābhyām
गमनीयैः / गमनीयेभिः¹
gamanīyaiḥ / gamanīyebhiḥ¹
Dative गमनीयाय
gamanīyāya
गमनीयाभ्याम्
gamanīyābhyām
गमनीयेभ्यः
gamanīyebhyaḥ
Ablative गमनीयात्
gamanīyāt
गमनीयाभ्याम्
gamanīyābhyām
गमनीयेभ्यः
gamanīyebhyaḥ
Genitive गमनीयस्य
gamanīyasya
गमनीययोः
gamanīyayoḥ
गमनीयानाम्
gamanīyānām
Locative गमनीये
gamanīye
गमनीययोः
gamanīyayoḥ
गमनीयेषु
gamanīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गमनीया (gamanīyā)
Singular Dual Plural
Nominative गमनीया
gamanīyā
गमनीये
gamanīye
गमनीयाः
gamanīyāḥ
Vocative गमनीये
gamanīye
गमनीये
gamanīye
गमनीयाः
gamanīyāḥ
Accusative गमनीयाम्
gamanīyām
गमनीये
gamanīye
गमनीयाः
gamanīyāḥ
Instrumental गमनीयया / गमनीया¹
gamanīyayā / gamanīyā¹
गमनीयाभ्याम्
gamanīyābhyām
गमनीयाभिः
gamanīyābhiḥ
Dative गमनीयायै
gamanīyāyai
गमनीयाभ्याम्
gamanīyābhyām
गमनीयाभ्यः
gamanīyābhyaḥ
Ablative गमनीयायाः / गमनीयायै²
gamanīyāyāḥ / gamanīyāyai²
गमनीयाभ्याम्
gamanīyābhyām
गमनीयाभ्यः
gamanīyābhyaḥ
Genitive गमनीयायाः / गमनीयायै²
gamanīyāyāḥ / gamanīyāyai²
गमनीययोः
gamanīyayoḥ
गमनीयानाम्
gamanīyānām
Locative गमनीयायाम्
gamanīyāyām
गमनीययोः
gamanīyayoḥ
गमनीयासु
gamanīyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गमनीय (gamanīya)
Singular Dual Plural
Nominative गमनीयम्
gamanīyam
गमनीये
gamanīye
गमनीयानि / गमनीया¹
gamanīyāni / gamanīyā¹
Vocative गमनीय
gamanīya
गमनीये
gamanīye
गमनीयानि / गमनीया¹
gamanīyāni / gamanīyā¹
Accusative गमनीयम्
gamanīyam
गमनीये
gamanīye
गमनीयानि / गमनीया¹
gamanīyāni / gamanīyā¹
Instrumental गमनीयेन
gamanīyena
गमनीयाभ्याम्
gamanīyābhyām
गमनीयैः / गमनीयेभिः¹
gamanīyaiḥ / gamanīyebhiḥ¹
Dative गमनीयाय
gamanīyāya
गमनीयाभ्याम्
gamanīyābhyām
गमनीयेभ्यः
gamanīyebhyaḥ
Ablative गमनीयात्
gamanīyāt
गमनीयाभ्याम्
gamanīyābhyām
गमनीयेभ्यः
gamanīyebhyaḥ
Genitive गमनीयस्य
gamanīyasya
गमनीययोः
gamanīyayoḥ
गमनीयानाम्
gamanīyānām
Locative गमनीये
gamanīye
गमनीययोः
gamanīyayoḥ
गमनीयेषु
gamanīyeṣu
Notes
  • ¹Vedic

References[edit]

Monier Williams (1899) “गमनीय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 345.