-आपयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Possibly from Proto-Indo-European *-eh₂yéti, with an intervening unexplained -p-; this would make it a cognate with Latin -o. Otherwise, it is a secondary development in Sanskrit from -आ () +‎ -प्- (-p-) +‎ -अयति (-ayati).

Cognates include Latin -āre (the whole first conjugation in the present) together with its Proto-Italic ancestor *-āō, Ancient Greek -άω (-áō, contracted verb), Proto-Germanic *-ōną (referring to the whole conjugation in which the infinitive is *-ōną) and Proto-Balto-Slavic *-ā́ˀtei (whence the infinite Proto-Slavic *-ati, referring again to the whole conjugation).

Suffix

[edit]

-आपयति (-āpayati)

  1. forms some denominative verbs, sometimes with causative meaning
    कर्मकार (karmakāra, worker, servant) + ‎-आपयति (-āpayati) → ‎कर्मकारापयति (karmakārāpayati, causes to work as a servant)
  2. forms some verbs of secondary derivation from roots
    वृध् (vṛdh, to grow) + ‎-आपयति (-āpayati) → ‎वर्धापयति (vardhāpayati, increases, exalts)

Usage notes

[edit]

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: -आपयितुम् (-āpáyitum)
Undeclinable
Infinitive -आपयितुम्
-āpáyitum
Gerund -आपित्वा
-āpitvā́
Participles
Masculine/Neuter Gerundive -आपयितव्य / -आपनीय
-āpayitavyá / -āpanī́ya
Feminine Gerundive -आपयितव्या / -आपनीया
-āpayitavyā́ / -āpanī́yā
Masculine/Neuter Past Passive Participle -आपित
-āpitá
Feminine Past Passive Participle -आपिता
-āpitā́
Masculine/Neuter Past Active Participle -आपितवत्
-āpitávat
Feminine Past Active Participle -आपितवती
-āpitávatī
Present: -आपयति (-āpáyati), -आपयते (-āpáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -आपयति
-āpáyati
-आपयतः
-āpáyataḥ
-आपयन्ति
-āpáyanti
-आपयते
-āpáyate
-आपयेते
-āpáyete
-आपयन्ते
-āpáyante
Second -आपयसि
-āpáyasi
-आपयथः
-āpáyathaḥ
-आपयथ
-āpáyatha
-आपयसे
-āpáyase
-आपयेथे
-āpáyethe
-आपयध्वे
-āpáyadhve
First -आपयामि
-āpáyāmi
-आपयावः
-āpáyāvaḥ
-आपयामः
-āpáyāmaḥ
-आपये
-āpáye
-आपयावहे
-āpáyāvahe
-आपयामहे
-āpáyāmahe
Imperative
Third -आपयतु
-āpáyatu
-आपयताम्
-āpáyatām
-आपयन्तु
-āpáyantu
-आपयताम्
-āpáyatām
-आपयेताम्
-āpáyetām
-आपयन्ताम्
-āpáyantām
Second -आपय
-āpáya
-आपयतम्
-āpáyatam
-आपयत
-āpáyata
-आपयस्व
-āpáyasva
-आपयेथाम्
-āpáyethām
-आपयध्वम्
-āpáyadhvam
First -आपयानि
-āpáyāni
-आपयाव
-āpáyāva
-आपयाम
-āpáyāma
-आपयै
-āpáyai
-आपयावहै
-āpáyāvahai
-आपयामहै
-āpáyāmahai
Optative/Potential
Third -आपयेत्
-āpáyet
-आपयेताम्
-āpáyetām
-आपयेयुः
-āpáyeyuḥ
-आपयेत
-āpáyeta
-आपयेयाताम्
-āpáyeyātām
-आपयेरन्
-āpáyeran
Second -आपयेः
-āpáyeḥ
-आपयेतम्
-āpáyetam
-आपयेत
-āpáyeta
-आपयेथाः
-āpáyethāḥ
-आपयेयाथाम्
-āpáyeyāthām
-आपयेध्वम्
-āpáyedhvam
First -आपयेयम्
-āpáyeyam
-आपयेव
-āpáyeva
-आपयेम
-āpáyema
-आपयेय
-āpáyeya
-आपयेवहि
-āpáyevahi
-आपयेमहि
-āpáyemahi
Participles
-आपयत्
-āpáyat
-आपयमान / -आपयान¹
-āpáyamāna / -āpayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अ-आपयत् (á-āpayat), अ-आपयत (á-āpayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अ-आपयत्
á-āpayat
अ-आपयताम्
á-āpayatām
अ-आपयन्
á-āpayan
अ-आपयत
á-āpayata
अ-आपयेताम्
á-āpayetām
अ-आपयन्त
á-āpayanta
Second अ-आपयः
á-āpayaḥ
अ-आपयतम्
á-āpayatam
अ-आपयत
á-āpayata
अ-आपयथाः
á-āpayathāḥ
अ-आपयेथाम्
á-āpayethām
अ-आपयध्वम्
á-āpayadhvam
First अ-आपयम्
á-āpayam
अ-आपयाव
á-āpayāva
अ-आपयाम
á-āpayāma
अ-आपये
á-āpaye
अ-आपयावहि
á-āpayāvahi
अ-आपयामहि
á-āpayāmahi
Future: -आपयिष्यति (-āpayiṣyáti), -आपयिष्यते (-āpayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -आपयिष्यति
-āpayiṣyáti
-आपयिष्यतः
-āpayiṣyátaḥ
-आपयिष्यन्ति
-āpayiṣyánti
-आपयिष्यते
-āpayiṣyáte
-आपयिष्येते
-āpayiṣyéte
-आपयिष्यन्ते
-āpayiṣyánte
Second -आपयिष्यसि
-āpayiṣyási
-आपयिष्यथः
-āpayiṣyáthaḥ
-आपयिष्यथ
-āpayiṣyátha
-आपयिष्यसे
-āpayiṣyáse
-आपयिष्येथे
-āpayiṣyéthe
-आपयिष्यध्वे
-āpayiṣyádhve
First -आपयिष्यामि
-āpayiṣyā́mi
-आपयिष्यावः
-āpayiṣyā́vaḥ
-आपयिष्यामः
-āpayiṣyā́maḥ
-आपयिष्ये
-āpayiṣyé
-आपयिष्यावहे
-āpayiṣyā́vahe
-आपयिष्यामहे
-āpayiṣyā́mahe
Participles
-आपयिष्यत्
-āpayiṣyát
-आपयिष्यमाण
-āpayiṣyámāṇa
Conditional: अ-आपयिष्यत् (á-āpayiṣyat), अ-आपयिष्यत (á-āpayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अ-आपयिष्यत्
á-āpayiṣyat
अ-आपयिष्यताम्
á-āpayiṣyatām
अ-आपयिष्यन्
á-āpayiṣyan
अ-आपयिष्यत
á-āpayiṣyata
अ-आपयिष्येताम्
á-āpayiṣyetām
अ-आपयिष्यन्त
á-āpayiṣyanta
Second अ-आपयिष्यः
á-āpayiṣyaḥ
अ-आपयिष्यतम्
á-āpayiṣyatam
अ-आपयिष्यत
á-āpayiṣyata
अ-आपयिष्यथाः
á-āpayiṣyathāḥ
अ-आपयिष्येथाम्
á-āpayiṣyethām
अ-आपयिष्यध्वम्
á-āpayiṣyadhvam
First अ-आपयिष्यम्
á-āpayiṣyam
अ-आपयिष्याव
á-āpayiṣyāva
अ-आपयिष्याम
á-āpayiṣyāma
अ-आपयिष्ये
á-āpayiṣye
अ-आपयिष्यावहि
á-āpayiṣyāvahi
अ-आपयिष्यामहि
á-āpayiṣyāmahi
Benedictive/Precative: -आप्यात् (-āpyā́t), -आपयिषीष्ट (-āpayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third -आप्यात्
-āpyā́t
-आप्यास्ताम्
-āpyā́stām
-आप्यासुः
-āpyā́suḥ
-आपयिषीष्ट
-āpayiṣīṣṭá
-आपयिषीयास्ताम्¹
-āpayiṣīyā́stām¹
-आपयिषीरन्
-āpayiṣīrán
Second -आप्याः
-āpyā́ḥ
-आप्यास्तम्
-āpyā́stam
-आप्यास्त
-āpyā́sta
-आपयिषीष्ठाः
-āpayiṣīṣṭhā́ḥ
-आपयिषीयास्थाम्¹
-āpayiṣīyā́sthām¹
-आपयिषीढ्वम्
-āpayiṣīḍhvám
First -आप्यासम्
-āpyā́sam
-आप्यास्व
-āpyā́sva
-आप्यास्म
-āpyā́sma
-आपयिषीय
-āpayiṣīyá
-आपयिषीवहि
-āpayiṣīváhi
-आपयिषीमहि
-āpayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: -आपयाञ्चकार (-āpayāñcakā́ra) or -आपयाम्बभूव (-āpayāmbabhū́va) or -आपयामास (-āpayāmā́sa), -आपयाञ्चक्रे (-āpayāñcakré) or -आपयाम्बभूव (-āpayāmbabhū́va) or -आपयामास (-āpayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -आपयाञ्चकार / -आपयाम्बभूव / -आपयामास
-āpayāñcakā́ra / -āpayāmbabhū́va / -āpayāmā́sa
-आपयाञ्चक्रतुः / -आपयाम्बभूवतुः / -आपयामासतुः
-āpayāñcakrátuḥ / -āpayāmbabhūvátuḥ / -āpayāmāsátuḥ
-आपयाञ्चक्रुः / -आपयाम्बभूवुः / -आपयामासुः
-āpayāñcakrúḥ / -āpayāmbabhūvúḥ / -āpayāmāsúḥ
-आपयाञ्चक्रे / -आपयाम्बभूव / -आपयामास
-āpayāñcakré / -āpayāmbabhū́va / -āpayāmā́sa
-आपयाञ्चक्राते / -आपयाम्बभूवतुः / -आपयामासतुः
-āpayāñcakrā́te / -āpayāmbabhūvátuḥ / -āpayāmāsátuḥ
-आपयाञ्चक्रिरे / -आपयाम्बभूवुः / -आपयामासुः
-āpayāñcakriré / -āpayāmbabhūvúḥ / -āpayāmāsúḥ
Second -आपयाञ्चकर्थ / -आपयाम्बभूविथ / -आपयामासिथ
-āpayāñcakártha / -āpayāmbabhū́vitha / -āpayāmā́sitha
-आपयाञ्चक्रथुः / -आपयाम्बभूवथुः / -आपयामासथुः
-āpayāñcakráthuḥ / -āpayāmbabhūváthuḥ / -āpayāmāsáthuḥ
-आपयाञ्चक्र / -आपयाम्बभूव / -आपयामास
-āpayāñcakrá / -āpayāmbabhūvá / -āpayāmāsá
-आपयाञ्चकृषे / -आपयाम्बभूविथ / -आपयामासिथ
-āpayāñcakṛṣé / -āpayāmbabhū́vitha / -āpayāmā́sitha
-आपयाञ्चक्राथे / -आपयाम्बभूवथुः / -आपयामासथुः
-āpayāñcakrā́the / -āpayāmbabhūváthuḥ / -āpayāmāsáthuḥ
-आपयाञ्चकृध्वे / -आपयाम्बभूव / -आपयामास
-āpayāñcakṛdhvé / -āpayāmbabhūvá / -āpayāmāsá
First -आपयाञ्चकर / -आपयाम्बभूव / -आपयामास
-āpayāñcakára / -āpayāmbabhū́va / -āpayāmā́sa
-आपयाञ्चकृव / -आपयाम्बभूविव / -आपयामासिव
-āpayāñcakṛvá / -āpayāmbabhūvivá / -āpayāmāsivá
-आपयाञ्चकृम / -आपयाम्बभूविम / -आपयामासिम
-āpayāñcakṛmá / -āpayāmbabhūvimá / -āpayāmāsimá
-आपयाञ्चक्रे / -आपयाम्बभूव / -आपयामास
-āpayāñcakré / -āpayāmbabhū́va / -āpayāmā́sa
-आपयाञ्चकृवहे / -आपयाम्बभूविव / -आपयामासिव
-āpayāñcakṛváhe / -āpayāmbabhūvivá / -āpayāmāsivá
-आपयाञ्चकृमहे / -आपयाम्बभूविम / -आपयामासिम
-āpayāñcakṛmáhe / -āpayāmbabhūvimá / -āpayāmāsimá
Participles
-आपयाञ्चकृवांस् / -आपयाम्बभूवांस् / -आपयामासिवांस्
-āpayāñcakṛvā́ṃs / -āpayāmbabhūvā́ṃs / -āpayāmāsivā́ṃs
-आपयाञ्चक्रान / -आपयाम्बभूवांस् / -आपयामासिवांस्
-āpayāñcakrāná / -āpayāmbabhūvā́ṃs / -āpayāmāsivā́ṃs

Derived terms

[edit]

Descendants

[edit]