उग्र: difference between revisions

From Wiktionary, the free dictionary
Jump to navigation Jump to search
Content deleted Content added
Created page with "===Sanskrit=== ===Etymology=== From {{etyl|ine-pro|sa}} {{m|ine-pro|*h₂ugrós||strong, fierce}}. ===Adjective=== {{head|sa|adjective|sc=Deva|tr=ugrá}} # furious, t..."
Tags: no-L2-L3 Mobile edit Mobile web edit
(No difference)

Revision as of 01:52, 5 January 2017

Sanskrit

Etymology

From (deprecated template usage) [etyl] Proto-Indo-European *h₂ugrós (strong, fierce).

Adjective

उग्र (ugrá)

  1. furious, terrible, savage

Declension

Masculine a-stem declension of उग्र
Nom. sg. उग्रः (ugraḥ)
Gen. sg. उग्रस्य (ugrasya)
Singular Dual Plural
Nominative उग्रः (ugraḥ) उग्रौ (ugrau) उग्राः (ugrāḥ)
Vocative उग्र (ugra) उग्रौ (ugrau) उग्राः (ugrāḥ)
Accusative उग्रम् (ugram) उग्रौ (ugrau) उग्रान् (ugrān)
Instrumental उग्रेण (ugreṇa) उग्राभ्याम् (ugrābhyām) उग्रैः (ugraiḥ)
Dative उग्राय (ugrāya) उग्राभ्याम् (ugrābhyām) उग्रेभ्यः (ugrebhyaḥ)
Ablative उग्रात् (ugrāt) उग्राभ्याम् (ugrābhyām) उग्रेभ्यः (ugrebhyaḥ)
Genitive उग्रस्य (ugrasya) उग्रयोः (ugrayoḥ) उग्राणाम् (ugrāṇām)
Locative उग्रे (ugre) उग्रयोः (ugrayoḥ) उग्रेषु (ugreṣu)
Feminine ā-stem declension of उग्र
Nom. sg. उग्रा (ugrā)
Gen. sg. उग्रायाः (ugrāyāḥ)
Singular Dual Plural
Nominative उग्रा (ugrā) उग्रे (ugre) उग्राः (ugrāḥ)
Vocative उग्रे (ugre) उग्रे (ugre) उग्राः (ugrāḥ)
Accusative उग्राम् (ugrām) उग्रे (ugre) उग्राः (ugrāḥ)
Instrumental उग्रया (ugrayā) उग्राभ्याम् (ugrābhyām) उग्राभिः (ugrābhiḥ)
Dative उग्रायै (ugrāyai) उग्राभ्याम् (ugrābhyām) उग्राभ्यः (ugrābhyaḥ)
Ablative उग्रायाः (ugrāyāḥ) उग्राभ्याम् (ugrābhyām) उग्राभ्यः (ugrābhyaḥ)
Genitive उग्रायाः (ugrāyāḥ) उग्रयोः (ugrayoḥ) उग्राणाम् (ugrāṇām)
Locative उग्रायाम् (ugrāyām) उग्रयोः (ugrayoḥ) उग्रासु (ugrāsu)
Neuter a-stem declension of उग्र
Nom. sg. उग्रम् (ugram)
Gen. sg. उग्रस्य (ugrasya)
Singular Dual Plural
Nominative उग्रम् (ugram) उग्रे (ugre) उग्राणि (ugrāṇi)
Vocative उग्र (ugra) उग्रे (ugre) उग्राणि (ugrāṇi)
Accusative उग्रम् (ugram) उग्रे (ugre) उग्राणि (ugrāṇi)
Instrumental उग्रेण (ugreṇa) उग्राभ्याम् (ugrābhyām) उग्रैः (ugraiḥ)
Dative उग्राय (ugrāya) उग्राभ्याम् (ugrābhyām) उग्रेभ्यः (ugrebhyaḥ)
Ablative उग्रात् (ugrāt) उग्राभ्याम् (ugrābhyām) उग्रेभ्यः (ugrebhyaḥ)
Genitive उग्रस्य (ugrasya) उग्रयोः (ugrayoḥ) उग्राणाम् (ugrāṇām)
Locative उग्रे (ugre) उग्रयोः (ugrayoḥ) उग्रेषु (ugreṣu)