User:Aearthrise/Sanskrit/Aesop fables

From Wiktionary, the free dictionary
Jump to navigation Jump to search

śaśakaḥ nakulaḥ mārjārī ca

[edit]

1 ekadine gṛhāt prasthitaḥ ekaḥ śaśakaḥ svāduṃ tṛṇaṃ khāditum agacchat

2 parantu gṛhasya pidhānaṃ kartuṃ saḥ vismṛtavān

3 yadā śaśakaḥ gṛhe na āsīt tadā ekaḥ nakulaḥ tatra āgatya śaśakasya gṛhaṃ praviṣṭavān

4 tasmai śaśakasya gṛham arocata ataḥ tatraiva nivasituṃ niścayaṃ kṛtavān

5 śaśakaḥ āgatya nakulaṃ dṛṣṭvā ca avadat –

6 " mama gṛhāt nirgacchatu śīghram " – iti

7 parantu nakulaḥ gantuṃ na aṅgīkṛtavān

8 ekā samīpasthā mārjārī kalahaṃ nivārayitum agre āgatavatī

9 sā avadat – " samīpaṃ āgacchatām ahaṃ śrotuṃ na śaknomi

10 bhavantau mama ekasmin karṇe vadatām " – iti

11 ubhau śaṅkayā vinā eva mārjāryā ukātānusāraṃ kṛtavantau

12 kṣaṇe eva mārjārī dvau khādanārthaṃ svahastābhyāṃ gṛhītavatī

13 evaṃ tayā kalahaḥ samāptaḥ asaṃśayam

siṃhaḥ mūṣikā ca

[edit]

1 ekadā ekasmin vane ekaḥ siṃhaḥ nidrāṃ kurvan āsīt । tasya samīpe ekā mūṣikā āgacchat

2 gamanasamaye akasmāt mūṣikā siṃhasya nāsikāyāḥ upari patitavatī । ataḥ siṃhaḥ jāgaritaḥ abhavat

3 kupitaḥ siṃhaḥ sakṛt svahastena mūṣikāṃ gṛhītavān

4 " māṃ tyajatu kṛpayā " – iti laghvī mūṣikā prārthitavatī

5 " saṅkaṭasamaye aham bhavataḥ sāhāyyaṃ kuryām " – ityapi uktavatī

6 " laghvī mūṣikā bhavatī kathaṃ mama sāhāyyaṃ kuryāt " iti uktvā siṃhaḥ ahasat

7 parantu dayāluḥ saḥ siṃhaḥ tāṃ tyaktavān eva

8 dinānāṃ keṣāñcit anantaraṃ siṃhaḥ vane mṛgayāṃ kurvan āsīt

9 tatra saḥ vyādhena prasārite jāle baddhaḥ abhavat

10 jālabaddhaḥ siṃhaḥ svayaṃ moktum aśaktaḥ āsīt

11 ataḥ saḥ ātaṅkāt garjitavān

12 mūṣikā taṃ śrutvā taṃ prati adhāvat

13 sā rajjūnāṃ sarvaṇaṃ kṛtvā jālasya bhagnam akarot

14 evaṃ saḥ siṃhaḥ svayameva jālāt muktaḥ

15 ataḥ sā laghvī mūṣikā vastutaḥ eva mahābalinaḥ siṃhasya sāhāyyaṃ kartuṃ śaktavatī

śṛgālaḥ gardabhaḥ ca

[edit]

1 vane ekaḥ gardabhaḥ tasya snehitaḥ ekaḥ śṛgālaḥ ca āstām । mitradvayamapi sarvatra militvā eva gacchati sma

2 pratidinaṃ yadā gardabhaḥ khādanārthaṃ tṛṇasya anveṣaṇaṃ karoti sma tadā śṛgālaḥ api tena saha gatvā svasya āhāram anveṣayati sma

3 gamanasamaye mārge ekadā mitradvayena ekaḥ siṃhaḥ militaḥ

4 gardabhaḥ bhītaḥ abhavat, parantu śṛgālaḥ taṃ praśāntiṃ kṛtavān

5 śṛgālaḥ " ahaṃ tena saha sambhāṣayāmi " iti uktvā sāhasena saha siṃham adhigatavān

6 saḥ siṃham akathayat – " mahāprabho ! ahaṃ bhavataḥ bhītaḥ na asmi

7 ahaṃ saṃśṛṇomi yat ahaṃ bhavate mama mūrkhasya mitrasya māṃsaṃ dāsyāmi " – iti

8 ānanditaḥ siṃhaḥ śṛgālaṃ na khādituṃ saṃśṛtavān

9 śṛgālaḥ tasya mitraṃ gardabham ekasya gartasya samīpaṃ nītavān , yasmin saḥ gardabhaḥ patitvā tataḥ bahiḥ āgantum aśaktavān

10 yadā siṃhaḥ taṃ gardabhaṃ baddham apaśyat, tadā saḥ śṛgālaṃ prati garjitvā akūrdat

11 saḥ siṃhaḥ śṛgālam avadat – " gardabham aham anantaraṃ khādiṣyāmi

12 prathamam ahaṃ bhavantaṃ khādiṣyāmi yataḥ bhavān snehadrohī

13 kathāyāḥ nītiḥ – " saṅkaṭasamaye eva jñāyate mitram " – iti

śṛgālaḥ drākṣāḥ ca

[edit]

1 ekaḥ śṛgālaḥ ekasmin ghane vane nyavasat

2 tena drākṣālatāyām avalambitāḥ drākṣāḥ dṛṣṭāḥ

3 drākṣāḥ surasāḥ abhavān , śṛgālaḥ api kṣudhitaḥ āsīt

4 saḥ drākṣāḥ prāptuṃ kūrditavān parantu tāḥ na prāptāvān

5 ataḥ apareṇa prakāreṇa kūrdituṃ prayatnaṃ kṛtavān , saḥ prayatnaḥ api vṛthā eva abhavat

6 evaṃ bahuvāraṃ saḥ drākṣāḥ prāptum ayatata , parantu niṣphalaḥ ante jātaḥ saḥ

7 upaviśya , saḥ drākṣāḥ saviṣādam apaśyat

8 "kīdṛśaḥ mūrkhaḥ asmi aham ! " – saḥ avadat

9 " tāḥ drākṣāḥ prāptuṃ prayatnaṃ kṛtvā ahaṃ śrāntaḥ jātaḥ । tāḥ niścayena āmlāḥ evaḥ ।" – iti

10 evam uktvā saḥ tataḥ nirgatavān

11 aneke santi ye durlabhaṃ nindanti laghūkurvanti ca

maaśakaḥ siṃhaḥ ca

[edit]

1 vane siṃhaṃ paritaḥ ekaḥ maśakaḥ bhramaṇaṃ kurvan āsīt

2 " nirgaccha , kṣudrakīṭa ! "

3 parantu maśakaḥ tu siṃhasya vacanaṃ prati niścintaḥ āsīt

4 maśakaḥ avadat – " bhavān vanarājaḥ asti ataḥ ahaṃ bhavataḥ bhītaḥ asmi iti bhavān cintayati kim ? "

5 agrīme kṣaṇe eva saḥ siṃhaṃ prati uḍḍīya tasya nāsikāṃ tīvraṃ daṣṭavān

6 kruddhaḥ siṃhaḥ kopena maśakaṃ prati atāḍayat

7 parantu saḥ svanakhaiḥ svayam eva pīḍitavān abhavat

8 maśakaḥ punaḥ punaḥ siṃhaṃ daṣṭavān , yena saḥ siṃhaḥ kruddhaḥ pīḍitaḥ ca abhavat

9 ante , krodhāt klāntaḥ , svanakhaiḥ dantaiḥ ca vraṇitaḥ bhūtvā siṃhaḥ kalahaṃ tyaktavān

10 ānanditaḥ maśakaḥ svavijayaṃ prati sarvān sūcayitum apagatavān

11 parantu akasmāt saḥ lūtātantau baddhaḥ abhavat । sā lūtikā sakṛt taṃ māritavatī

12 evaṃ mṛgāṇāṃ nṛpaṃ vijitaḥ maśakaḥ ekyā lūtikayā parājitaḥ abhavat

13 laghuḥ śatruḥ eva bhetavyaḥ bahuśaḥ

droṇaḥ śṛgālaḥ ca

[edit]

1 unnatasya vṛkṣasya upari , ekaḥ mahān kṛṣṇaḥ droṇaḥ upaviṣṭaḥ āsīt

2 tasya cañcvām , roṭikāyāḥ ekaḥ mahatkhaṇḍaḥ āsīt

3 saḥ ātmanā prāptena bhojanena atīva garvitaḥ asīt tāṃ roṭikāṃ ca anantaraṃ khādanārthaṃ rakṣayitum iṣṭavān

4 tatkṣaṇe ekaḥ śṛgālaḥ tatra āgacchat

5 saḥ droṇasya roṭikāyāḥ svāduṃ khaṇḍaṃ dṛṣṭvā tat prāptuṃ iṣṭavān

6 parantu vṛkṣaḥ unnataḥ āsīt roṭikāyāḥ khaṇḍaḥ api droṇasya mukhe rakṣitaḥ

7 " suprabhātam , me priya droṇa ! " – iti śṛgālaḥ uktavān

8 " sudarśanaḥ dṛśyate bhavān adya ! "

9 "bhavataḥ kṛṣṇāni picchāni ātape prakāśante "

10 kiñcit vismitaḥ droṇaḥ śṛgālam apaśyat

11 " bhavataḥ cañcuḥ balavatī surūpā ca asti । " – iti śṛgālaḥ vadati sma

12 " avaśyam eva bhavān etayā madhuraṃ gātuṃ śaknoti ! "

13 " bhavataḥ gītaṃ śrotum atīva utsukaḥ asmi "

14 " madhurālāpaṃ bhavataḥ śrotuṃ mahyam ānandāya bhaviṣyati "

15 śrugālena kṛtayā praśaṃsayā vilobhitaḥ droṇaḥ svacañcum udghāṭya kākasvaraṃ viḥkṛndhikāṃ ca kṛtavān

16 tasminneva kṣaṇe roṭikāyāḥ khaṇḍaḥ droṇasya cañcvāḥ bahiḥ āgatya śrugālasya purataḥ apatat

17 kenāpi śabdena vinā , droṇam api na dṛṣṭvā , śṛgālaḥ roṭikāyāḥ khaṇḍaṃ gṛhītvā agacchat

vṛddhaḥ siṃhaḥ śṛgālaḥ ca

[edit]

1 purā ekasmin vane ekaḥ vṛddhaḥ siṃhaḥ vasati sma

2 vārdhakyāt tasya kṛte kheṭanaṃ durlabhaṃ jātam

3 saḥ guhāyāṃ rugṇavat śayanaṃ kartuṃ niścayaṃ kṛtavān

4 saḥ etat svasamīpasthāyinaḥ akathayat । tataḥ saḥ guhāyām atithīnāṃ pratīkṣāṃ kurvan āsīt

5 yadā te sammānaṃ darśayituṃ āgatavantaḥ , tadā saḥ tān ekaikaśaḥ bhakṣitavān

6 ekadā ekaḥ caturaḥ śṛgālaḥ taṃ rugṇaṃ siṃhaṃ melitum āgacchat

7 guhāyāḥ bahiḥ kṣemeṇa sthitvā saḥ siṃhasya svāsthyāya apṛcchat

8 " ahaṃ svasthaḥ na asmi । bhavān antaḥ āgatya māṃ kimarthaṃ na milati ?" – iti siṃhaḥ uktavān

9 parantu śṛgālaḥ caturatayā bahiḥ eva atiṣṭhat । १० सः अवदत् – "

10 saḥ avadat – " ahaṃ evaṃ kartum ānanditaḥ

11 parantu mayā dṛṣṭaṃ yat bhavataḥ guhāyāḥ antaḥ yāni pādacinhāni gacchanti tāni bahiḥ na āgacchanti

12 bhavān kṛpayā māṃ vadatu yat bhavataḥ atithayaḥ bahiḥ katham āgacchanti ?" – iti

13 tadā saḥ tataḥ vimukhī bhūtvā agacchat , evaṃ svaṃ rakṣitavān ca

āraṇyaśunakaḥ

[edit]

1 ghane vane ekaḥ āraṇyaśunakaḥ nyavasat

2 ekasmin śītakāle vātāvaraṇaṃ atīva śaityam āsīt

3 saḥ śunakaḥ tat soḍhum aśaktavān kintu adṛṣṭavaśāt svarakṣārtham ekāṃ guhāṃ prāptavān

4 tadā śītāluḥ saḥ svāgatam avadat –

5 " āgāmini vasante grīṣme vā ahaṃ svakṛte ekaṃ kuṭīraṃ sthāpayiṣyāmi

6 ataḥ agrime śītakāle evaṃ śaityāt pīḍitaḥ na bhaviṣyāmi " – iti

7 vasantaḥ grīṣmaḥ ca āgatavantau

8 sukhakāre ātape saḥ śunakaḥ nitarāṃ viharaṇaṃ kṛtavān

9 kuṭīrasya sthāpanaviṣaye tasya cintanā eva na āsīt

10 agrīmaḥ śaityakālaḥ āgataḥ parantu asmin samaye śaityaṃ tu bahu adhikam āsīt

11 śunakaḥ svasya rakṣaṇārtham ucitaṃ sthalaṃ na prāptavān ataḥ saḥ mṛtaḥ

kākī kapotāḥ ca

[edit]

1 ekasmin kṣetre kṛṣakaḥ ekaḥ tatra vāsināṃ kapotānāṃ pālanaṃ samīcīnatayā karoti sma

2 ekā kākī tat sarvaṃ dṛṣṭvā matsarā abhavat

3 sā acintayat – " ahaṃ mahatā prayatnena annasya anveṣaṇaṃ karomi, parantu ete tu yatheṣṭam annaṃ prāpnuvanti । " – iti

4 ataḥ sā kākī svasya ākārasya parivartanaṃ kartuṃ niścayaṃ kṛtavatī

5 sā svasya śarīraṃ śvetavarṇena lepanaṃ kṛtvā kapotān militavatī

6 kapotāḥ 'sā kapotī nāsti' iti na jñātavantaḥ, tasmāt tāṃ teṣāṃ samūhe svīkṛtavantaḥ ca

7 tadanantaraṃ kākī samyak bhojanaṃ khāditvā susukhaṃ nivasati sma

8 ekasmin dine, bhojanasya anantaraṃ sā kākī gātum ārabdhavatī

9 tāṃ śrutvā , " ekā kākī, kapaṭaveśe ekā kākī !" – iti sarve kapotāḥ krodhena cītkāraṃ kṛtavantaḥ

10 tasyāḥ upari kūrdanaṃ kṛtvā nirdayaiḥ daśanaiḥ tām apākṛtavantaḥ

11 svasya doṣaṃ jñātvā sā kākī svasya kākasamūhaṃ pratyāgatavatī

12 parantu anye kākāḥ tāṃ na lakṣitavantaḥ yataḥ sā śvetavarṇena āsīt

13 te tayā saha khādituṃ na siddhāḥ, tāṃ duṣṭatayā ākramaṇaṃ kṛtavantaḥ ca

14 ante kutrāpi gantum aśaktā sā śvetā kākī nirāśrayā bhūtā

aśakāḥ maṇḍūkāḥ ca

[edit]

1 purā, śaśakānām ekaḥ samūhaḥ vane nivasati sma

2 vane nivasantaḥ anye prāṇinaḥ tān bhakṣayituṃ mārayeyuḥ iti kāraṇāt śaśakāḥ saṅkaṭe āsan

3 ekadā sarve śaśakāḥ ātmanāṃ paristhitiṃ prati carcāṃ kurvantaḥ āsan

4 ekaḥ śaśakaḥ avadat - " vayaṃ sadaiva manuṣyebhyaḥ paśubhyaḥ bhītāḥ

5 pratikṣaṇaṃ maraṇabhayaṃ soḍhuṃ vayam aśaktāḥ । ataḥ sāmpratameva prāṇatyāgaṃ karavāma । - iti "

6 sarve śaśakāḥ tasya vacanam aṅgīkṛtya maraṇaṃ prāptuṃ samīpasthaṃ taḍāgaṃ gatavantaḥ

7 taḍāgasya taṭe maṇḍūkānāṃ samūhaḥ upaviṣṭaḥ āsīt

8 śaśakān dṛṣṭvā te bhītāḥ abhavan

9 ataḥ ātmarakṣaṇārthaṃ te jale kūrditavantaḥ

10 etat dṛṣṭvā ekaḥ śaśakaḥ uktavān - " tiṣṭhantu ! vayaṃ prāṇatyāgaṃ na kurmaḥ

11 yathā dṛṣṭaṃ, kecana prāṇinaḥ asmākam apekṣayā adhikaṃ bhītāḥ

12 ataḥ vayaṃ svasthānaṃ gatvā pūrvavat jīvāmaḥ cet tataiva sādhu bhavet । " - iti

13 sarve śaśakāḥ tat aṅgīkṛtya vanaṃ pratyagacchan