User:Aearthrise/Sanskrit/Hitopadesa

From Wiktionary, the free dictionary
Jump to navigation Jump to search

siddhiḥ | sādhye | satām | astu | prasādāt | tasya | dhūrjaṭeḥ |

Success | in what is to be accomplished | of the good | may be | through the favour | of that | Dhurjati

jāhnavī-phena-lekheva | yan-mūrdhni | śaśinaḥ | kalā // Hit_0.1 //

Ganges-froth-streak-like | on whose-head | the moon's | sixteenth part

śruto | hitopadeśo | 'yaṃ | pāṭavaṃ | saṃskṛtoktiṣu |

Heard | friendly-advice | this | skill | in polished-expressions

vācāṃ | sarvatra | vaicitryaṃ | nīti-vidyāṃ | dadāti | ca // Hit_0.2 //

Of words | everywhere | variety | behaviour-knowledge | gives | and

vidyā-praśaṃsā

ajarāmaravat | prājño | vidyāmarthaṃ | ca | cintayet |

Not-growing old | the wise | knowledge-gain | and | should consider

gṛhīta| iva | keśeṣu |mṛtyunā | dharmamācaret // Hit_0.3 //

Seized | as if | by the hairs | by death | virtue-he should practise

sarva-dravyeṣu |vidyaiva | dravyam | āhur | anuttamam |

Among all-things | knowledge-only | a thing | they say | having nothing-beyond

ahāryatvād | anarghatvād | akṣayatvāc | ca | sarvadā // Hit_0.4 //

From the irremovability | from the inestimableness | from the imperishableness | and | always

saṃyojayati | vidyaiva | nīcagāpi | naraṃ | sarit |

It causes to meet | knowledge-only | low-going-even | a man | a stream

samudram | iva | durgharṣaṃ | nṛpaṃ | bhāgyam | ataḥ | param // Hit_0.5 //

The ocean | as | a difficult to be approached | prince | happiness | thence | further

vidyā | dadāti | vinayaṃ | vinayād | yāti | pātratām |

Knowledge | gives | good behaviour | from good behaviour | one goes | to worthiness

pātratvāt | dhanam | āpnoti | dhanād | dharmaṃ | tataḥ | sukham // Hit_0.6 //

From worthiness | wealth | one obtains | from wealth | religious merit | thence | happiness

vidyā | śastraṃ | ca | śāstraṃ | ca | dve | vidye | pratipattaye |

Knowledge | of the weapon | and | of a learned book | and | two | kinds of knowledge | for acquirement

ādyā | hāsyaya | vṛddhatve | dvitīyādriyate | sadā // Hit_0.7 //

the first | for ridicule | in old age | the second is respected | always

yan | nave | bhājane | lagnaḥ | saṃskāro | nānyathā | bhavet |

Because | on a new | vessel | impressed | an ornament | not otherwise | may be

kathā-cchalena | bālānāṃ | nītis | tad | iha | kathyate // Hit_0.8 //

Through story-disguise | of children | prudence | therefore | here | is told

mitra-lābhaḥ | suhṛd-bhedo | vigrahaḥ | sandhir | eva | ca |

Friend-acquisition | friend-separation | war | conciliation | even | and

pañca-tantrāt | tathānyasmād | granthād | ākṛṣya | likhyate // Hit_0.9 //

From the Pañchat | and likewise from another | book | having drawn | is written

atha kathā-mukham

asti | bhāgīrathī-tīre | pāṭaliputra-nāmadheyaṃ | nagaram |

There is | on the Bhagirathi-bank | Pataliputra-named | a town

tatra | sarva-svāmi-guṇopetaḥ | sudarśano | nāma | narapatir | āsīt |

Therein with | all-lord's-qualities-endowed | Sudarsana | by name | a man-lord | was

sa | bhūpatir | ekadā | kenāpi | pāṭhyamānaṃ | śloka-dvayaṃ | śuśrāva-

That | earth-lord | one day | by somebody | being recited | a verse-couple | heard

aneka-saṃśayocchedi | parokṣārthasya | darśakam |

Many-doubts-dispelling | of invissible matter | showing

sarvasya | locanaṃ | śāstraṃ | yasya | nāsty | andha | eva | saḥ // Hit_0.10 //

Of everything | the eye | learning | whose | not is | blind | indeed | he

yauvanaṃ | dhana-sampattiḥ | prabhutvam | avivekitā |

Youth | wealth-acquisition | lordship | want of judgement

ekaikam | apy | anarthāya | kim-u | yatra | catuṣṭayam // Hit_0.11 //

One-by-one | even | to disadvantage | how much more | where | a tetrad

ity | ākarṇyātmanaḥ | putrāṇām | anadhigata-śāstrāṇāṃ | nityam | unmārga-gāmināṃ | śāstrānanuṣṭhānenodvigna-manāḥ | sa | rājā | cintayāmāsa |

Thus | having heard | of the sons | who had not-read-books | constantly | wrong-ways-going | by the book-neglect with afflicted-mind | that | king | was reflecting

ko | 'rthaḥ | putreṇa | jātena | yo | na | vidvān | na | dhārmikaḥ |

What | use | by a son | born | who | not | learned | not | virtuous

kāṇena | cakṣuṣā | kiṃ | vā | cakṣuḥ pīḍaiva | kevalam // Hit_0.12 //

With an injured | eye | what | or | an eye-pain indeed | merely

ajāta-mṛta-mūrkhāṇāṃ | varam | ādyau | na | cāntimaḥ |

Of unborn-dead-foolish-ones | better | the two first | not | and the last

sakṛd | duḥkha-karāv | ādyāv | antimas | tu | pade | pade // Hit_0.13 //

Once | pain-causing | the two first | the last | but | at step | at step

kiṃ ca-

Moreover-

varaṃ garbha-srāvo varam api ca naivābhigamanaṃ

varaṃ jātaḥ preto varam api ca kanyāvajanitā |

varaṃ bandhyā bhāryā varam api ca garbheṣu vasatir

na vāvidvān rūpa-draviṇa-guṇa-yukto 'pi tanayaḥ // Hit_0.14 //

sa | jāto | yena | jātena | yāti | vaṃśaḥ | samunnatim |

He | is born | through whom | born | goes | the family | to exaltation

parivartini | saṃsāre | mṛtaḥ | ko | vā | na | jāyate // Hit_0.15 //

In the revolving | world | dead | who | or | not | is born

anyac ca-

guṇi-gaṇa-gaṇanā'rambhe | na | patati | kaṭhinī | sa-sambhramād | yasya |

In the virtuous-multitude-enumerating-attempt | not | falls | the chalk | through great-haste | of whom

tenāmbā yadi sutinī vada bandhyā kīdṛśī bhavati ? // Hit_0.16 //

Through him the mother | if | son-possessed | say | barren | which (wife) | becomes

api ca-

Also and-

dāne | tapasi | śaurye | ca | yasya | na | prathitaṃ | manaḥ |

In liberality | in penance | in heroism | and | whose | not | praised | mind

vidyāyām | artha-lābhe | ca | mātur | uccāra | eva | saḥ // Hit_0.17 //

In knowledge | in wealth-acquisition | and | a mother's | discharge | merely | he

aparaṃ ca-

Again and-

varam | eko | guṇī | putro | na | ca | mūrkha-śatair | api |

Better | one | virtuous | son | not | and | of fools-hundreds | even

ekaś | candramas | tamo | hanti | na | ca | tārā-gaṇair | api // Hit_0.18 //

The one | moon | darkness | dispels | not | and | star-heaps | even

puṇya-tīrthe | kṛtaṃ | yena | tapaḥ | kvāpy | atiduṣkaram |

At a holy-bathing place | performed | by whom | penance | where-ever | very-difficult

tasya | putro | bhaved | vaśyaḥ | samṛddho | dhārmikaḥ | sudhīḥ // Hit_0.19 //

Of him | a son | will be | obedient | prosperous | righteous | wise

tathā coktaṃ-

arthāgamo | nityam | arogitā | ca | priyā | ca | bhāryā | priya-vādinī | ca |

Wealth-affluence | constantly | not-illness | and | a friend | and | a wife | kind-speaking | and

vaśyaś | ca | putro | 'rtha-karī | ca | vidyā | ṣaḍ | jīva-lokasya | sukhāni | rājan // Hit_0.20 //

Obedient | and | a son | useful | and | a craft | the six | of man-kind | pleasures | O king

ko | dhanyo | bahubhiḥ | putraiḥ | kuśūlāpūraṇāḍhakaiḥ |

Who | wealthy | through many | sons | granary-filling-measures

varam | ekaḥ | kulālambī | yatra | viśrūyate | pitā // Hit_0.21 //

Better | one | family-upholding | in whom | is renowned | the father

ṛṇa-kartā | pitā | śatrur | mātā | ca | vyabhicāriṇī |

A debt-contracting | father | an enemy | a mother | and | wanton

bhāryā | rūpavatī | śatruḥ | putraḥ | śatrur | apaṇḍitaḥ // Hit_0.22 //

A wife | beautiful | an enemy | a son | an enemy | unlearned

yasya | kasya | prasūto | 'pi | guṇavān | pūjyate | naraḥ |

Of whom | soever | engendered | also | virtuous | is honoured | a man

dhanur | vaṃśa-viśuddho | 'pi | nirguṇaḥ | kiṃ | kariṣyati // Hit_0.23 //

A bow | stem-faultless | also | stringless | what | will it do

hā | hā | putraka | nādhītaṃ | gatāsv | etāsu | rātriṣu |

Ah | ah | O boy | not-learned | pleasantly-faring | in these | nights

tena | tvaṃ | viduṣāṃ | madhye | paṅke | gaur iva | sīdasi // Hit_0.24 //

Therefore | thou | of the learned | in the midst | in a mire | cow-like | thou sittest

tat | katham | idānīm | ete | mama | putrā | guṇavantaḥ | kriyantām ?

Then | how | now | these | of me | the sons | virtuous | shall be made

yataḥ-

āhāra-nidrā-bhaya-maithunāni | ca | sāmānyam | etat | paśubhir | narāṇām |

Feeding-sleep-fear-love | and | common property | this | with animals | of men

jñānaṃ | narāṇām | adhiko | viśeṣo | jñānena | hīnāḥ | paśubhiḥ | samānāḥ // Hit_0.25 //

Virtue | of men | the additional | special property | of virtue | deprived | with animals | equal

yataḥ- dharmārtha-kāma-mokṣāṇāṃ yasyaiko 'pi na vidyate | ajāgala-stanasyeva tasya janma nirarthakam // Hit_0.26 //

yac cocyate- āyuḥ karma ca vittaṃ ca vidyā nidhanam eva ca | pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ // Hit_0.27 //

kiṃ ca- avaśyaṃ bhāvino bhāvā bhavanti mahatām api | nagnatvaṃ nīlakaṇṭhasya mahāhi-śayanaṃ hareḥ // Hit_0.28 //

anyac ca- yad abhāvi na tad bhāvi bhāvi cen na tad anyathā | iti cintā-viṣa-ghno 'yam agadaḥ kiṃ na pīyate // Hit_0.29 //

etat kāryākṣamāṇāṃ keṣāṃcid ālasya-vacanam | puruṣakārautkārṣyam āha- yathā hy ekena cakreṇa na rathasya gatir bhavet | tathā puruṣakāreṇa vinā daivaṃ na siddhyati // Hit_0.30 //

tathā ca- pūrva-janma-kṛtaṃ karma tad daivam iti kathyate | tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ // Hit_0.31 //

na daivam api saṃcintya tyajed udyogam ātmanaḥ | anudyogena tailāni tilebhyo nāptum arhati // Hit_0.32 //

anyac ca- udyoginaṃ puruṣa-siṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti | daivaṃ nihatya kuru pauruṣam ātma-śaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ // Hit_0.33 //

yathā mṛt-piṇḍataḥ kartā kurute yad yad icchati | evam ātma-kṛtaṃ karma mānavaḥ pratipadyate // Hit_0.34 //

kākatālīyavat prāptaṃ dṛṣṭvāpi nidhim agrataḥ | na svayaṃ daivam ādatte puruṣārtham apekṣate // Hit_0.

udyamena hi sidhyanti kāryāṇi na manorathaiḥ | nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // Hit_0.36 //

tathā coktaṃ- mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ | na śobhate sabhā-madhye haṃsa-madhye bako yathā // Hit_0.37 //

rūpa-yauvana-sampannā viśāla-kula-sambhavāḥ | vidyā-hīnā na śobhante nirgandhā iva kiṃśukāḥ // Hit_0.38 //

aparac ca- pustakeṣu ca nādhītaṃ nādhītaṃ guru-sannidhau | na śobhate sambhā-madhye jāra-garbha iva striyāḥ // Hit_0.39 //

etac cintayitvā rājā paṇḍita-sabhāṃ kāritavān | rājovāca-bho bhoḥ paṇḍitāḥ ! śrūyatāṃ mama vacanam | asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārga-gāminām anadhigata-śāstrāṇām idānīṃ nīti-śāstropadeśena punar janma kārayituṃ samarthaḥ ? yataḥ-

kācaḥ kāñcana-saṃsargād dhatte mārakatīr dyutīḥ | tathā sat-sannidhānena mūrkho yāti pravīṇatām // Hit_0.40 //

uktaṃ ca- hīyate hi matis tāta hīnaiḥ saha samāgamāt | samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām // Hit_0.41 //

atrāntare viṣṇu-śarma-nāmā mahā-paṇḍitaḥ sakala-nīiti-śāstra-tattva-jño bṛhaspatir ivābravīt-deva mahākula-sambhūtā ete rājaputrāḥ | tat mayā nītiṃ grāhayituṃ śakyante | yataḥ-

nādravye nihitā kācit kriyā phalavatī bhavet | na vyāpāra-śatenāpi śukavat pāṭhyate bakaḥ // Hit_0.42 //

anyac ca- asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate | ākare padya-rāgānāṃ janma kāca-maṇeḥ kutaḥ // Hit_0.43 //

ato 'haṃ ṣaṇ-māsābhyantare bhavat-putrān nīti-śāstrābhijñān kariṣyāmi | rājā sa-vinayaṃ punar uvāca |

kīṭo 'pi sumanaḥ-saṅgād ārohati satāṃ śiraḥ | aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ // Hit_0.44 //

anyac ca- yathodaya-girer dravyaṃ sannikarṣeṇa dīpyate | tathā sat-sannidhānena hīna-varṇo 'pi dīpyate // Hit_0.45 //

guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ | āsvādya-toyāḥ pravahanti nadyaḥ samudram āsādya bhavanty upeyāḥ // Hit_0.46 //

tad eteṣām asmat-putrāṇāṃ nīti-śāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇu-śarmaṇo kare bahumāna-puraḥsaraṃ putrān samarpitavān //

--o)0(o--

i. mitra-lābhaḥ

atha prāsāda-pṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāva-krameṇa paṇḍito 'bravīt-bho rāja-putrāḥ śṛṇuta-

kāvya-śāstra-vinodena kālo gacchati dhīmatām | vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā // Hit_1.1 //

tad bhavatāṃ vinodāya kāka-kūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi | rāja-putrair uktam-ārya ! kathyatāṃ | viṣṇu-śarmovāca-śṛṇuta yūyam | samprati mitra-lābhaḥ prastūyate | yasyāyam ādyaḥ ślokaḥ-

asādhanā vitta-hīnā buddhimantaḥ suhṛn-matāḥ | sādhayanty āśu kāryāṇi kāka-kūrma-mṛgākhuvat // Hit_1.2 //

rājaputrā ūcuḥ-katham etat ?

so 'bravīt-asti godāvarī-tīre viśālaḥ śālmalī-taruḥ | tatra nānā-dig-deśād āgatya rātrau pakṣiṇo nivasanti | atha kadācid avasannāyāṃ rātrau astācala-cūḍāvalambini bhagavati kumudinī-nāyake candramasi | laghupatana-nāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśa-hastaṃ vyāgham apaśyat | tam ālokyācintayat-adya prātar evāniṣṭa-darśanaṃ jātam | na jāne kim anabhimataṃ darśayiṣyati | ity uktvā tad anusaraṇa-krameṇa vyākulaś calati | yataḥ-

śoka-sthāna-sahasrāṇi bhaya-sthāna-śatāni ca | divase divase mūḍham āviśanti na paṇḍitam // Hit_1.3 //

anyac ca-viṣayiṇām idam avaśyaṃ kartavyam | utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam | āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati // Hit_1.4 //

atha tena vyādhena taṇḍula-kaṇān vikīrya jālaṃ vistīrṇam | sa ca tatra pracchanno bhūtvā sthitaḥ | asminn eva kāle citragrīva-nāmā kapota-rājaḥ sa-parivāro viyati visarpaṃs taṇḍula-kaṇān avalokayāmāsa | tataḥ kapota-rājas taṇḍula-kaṇa-lubdhān kapotān prāha-kuto 'tra nirjane vane taṇḍula-kaṇānāṃ sambhavaḥ | tan nirūpyatāṃ tāvat | bhadram idaṃ na paśyāmi prāyeṇānena taṇḍula-kaṇa-lobhenāsmābhir api tathā bhavitavyam |

kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare | vṛddha-vyāghreṇa samprāptaḥ pathikaḥ sammṛtaḥ // Hit_1.5 //

kapotā ūcuḥ-katham etat ? kathā 1

so 'bravīt-aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśa-hastaḥ saras-tīre brūte-bho bho panthāḥ ! idaṃ suvarṇa-kaṅkaṇaṃ gṛhyatām | tato lobhākṛṣṭena kenacit pānthena ālocitam-bhāgyena etat sambhavati | kintu asmin ātma-sandehe pravṛttir na vidheyā | yataḥ-

aniṣṭād iṣṭa-lābhe'pi na gatir jāyate śubhā | yatrāste viṣa-saṃsargo 'mṛtaṃ tad api mṛtyave // Hit_1.6 //

kintu sarvatrārthārjana-pravṛttau sandeha eva | tathā coktam-

na saṃśayam anāruhya naro bhadrāṇi paśyati | saṃśayaṃ punar āruhya yadi jīvati paśyati // Hit_1.7 //

tan nirūpayāmi tāvat | prakāśaṃ brūte | kutra tava kaṅkaṇam ? vyāghro hastaṃ prasārya darśayati | pāntho 'vadat-kathaṃ mārātmake tvayi viśvāsaḥ ?

vyāghra uvāca-śṛṇu re pāntha ! prāg eva yauvana-daśāyām aham atīva durvṛtta āsam | aneka-go-mānuṣāṇāṃ vadhād me putrā mṛtā dārāś ca | vaṃśa-hīnaś cāham | tataḥ kenacid dhārmikeṇāham upadiṣṭaḥ | dāna-dharmādikaṃ caratu bhavān iti | tad-upadeśādi-dānīm ahaṃ snāna-śīlo dātā vṛddho galita-nakha-dantaḥ na kathaṃ viśvāsa-bhūmiḥ ? uktaṃ ca-

ijyā'dhyayana-dānāni tapaḥ satyaṃ dhṛtiḥ kṣamā | alobha iti mārgo 'yaṃ dharmasyāṣṭa-vidhaḥ smṛtaḥ // Hit_1.8 //

tatra pūrvaś caturvargo dambhārtham api sevyate | uttaras tu caturvargo mahātmany eva tiṣṭhati // Hit_1.9 //

mama caitāvān lobha-virahaḥ | yena sva-hasta-stham api suvarṇa-kaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ | yataḥ-

gatānugatiko lokaḥ kuṭṭanīm upadeśinīm | pramāṇayati no dharme yathā goghnam api dvijam // Hit_1.10 //

mayā ca dharma-śāstrāṇi adhītāni | śṛṇu-

maru-sthalyāṃ yathā vṛṣṭiḥ kṣudhārte bhojanaṃ tathā | daridre dīyate dānaṃ saphalaṃ pāṇḍu-nandana // Hit_1.11 //

prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā | ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ // Hit_1.12 //

aparaṃ ca- pratyākhyāne ca dāne ca sukha-duḥkhe priyāpriye | ātmaupamyena puruṣaḥ pramāṇam adhigacchati // Hit_1.13 //

anyac ca- mātṛvat para-dāreṣu para-dravyeṣu loṣṭravat | ātmavat sarva-bhūteṣu yaḥ paśyati sa paṇḍitaḥ // Hit_1.14 //

tvaṃ ca atīva-durgataḥ | tena tat tubhyaṃ dātuṃ sa-yatno 'ham | tathā coktam-

daridrān bhara kaunteya mā prayaccheśvare dhanam | vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kim auṣadhaiḥ // Hit_1.15 //

anyat ca- dātavyam iti yad dānaṃ dīyate'nupakāriṇi | deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ // Hit_1.16 //

tad atra sarasi snātvā suvarṇa-kaṅkaṇam idaṃ gṛhāṇa | tato yāvad asau tad-vacaḥ-pratīto lobhāt saraḥ snātuṃ praviṣṭaḥ, tāvan mahā-paṅke nimagnaḥ palāyitum akṣamaḥ | taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadat-ahaha mahā-paṅke patito 'si | atas tvām aham utthāpayāmi | ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat-

na dharma-śāstraṃ paṭhatīti kāraṇaṃ na cāpi vedādhyayanaṃ durātmanaḥ | svabhāva evātra tathātiricyate yathā prakṛtyā madhuraṃ gavāṃ payaḥ // Hit_1.17 //

kiṃ ca- avaśendriya-cittānāṃ hasti-snānam iva kriyā | durbhagābharaṇa-prāyo jñānaṃ bhāraḥ kriyāṃ vinā // Hit_1.18 //

tan mayā bhadraṃ na kṛtam | yad atra mārātmake viśvāsaḥ kṛtaḥ | tathā coktam-

nadīnāṃ śastra-pāṇīnāṃ nakhināṃ śṛṅgiṇāṃ tathā | viśvāso naiva kartavyaḥ strīṣu rāja-kuleṣu ca // Hit_1.19 //

aparaṃ ca- sarvasya hi parīkṣyante svabhāvā netare guṇāḥ | atītya hi guṇān sarvān svabhāvo mūrdhni vartate // Hit_1.20 //

anyac ca- sa hi gagana-vihārī kalmaṣa-dhvaṃsa-kārī daśa-śata-kara-dhārī jyotiṣāṃ madhya-cārī | vidhur api vidhi-yogād grasyate rāhuṇāsau likhitam api lalāṭe projjhitaṃ kaḥ samarthaḥ // Hit_1.21 //

iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca | ato 'haṃ bravīmi-kaṅkaṇasya tu lobhenety ādi | ata eva sarvathāvicāritaṃ karma na kartavyam iti | yataḥ-

sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ | sucintya coktaṃ suvicārya yat kṛtaṃ sudīrgha-kāle'pi na yāti vikriyām // Hit_1.22 //

etad vacanaṃ śrutvā kaścit kapotaḥ sa-darpam āha-āḥ ! kim evam ucyate ?

vṛddhasya vacanaṃ grāhyam āpat-kāle hy upasthite | sarvatraivaṃ vicāre ca bhojane'pi pravartatām // Hit_1.23 //

yataḥ- śaṅkābhiḥ sarvam ākrāntam annaṃ pānaṃ ca bhūtale | pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā ? // Hit_1.24 //

yathā coktam- īrṣyī ghṛṇī tv asantuṣṭaḥ krodhano nitya-śaṅkitaḥ | para-bhāgyopajīvī ca ṣaḍ ete nitya-duḥkhitāḥ // Hit_1.25 //

etac chrutvā taṇḍul-kaṇa-lobhena nabho-maṇḍalād avatīryas arve kapotās tatropaviṣṭāḥ | yataḥ-

sumahānty api śāstrāṇi dhārayanto bahu-śrutāḥ | chettāḥ saṃayānāṃ ca kliśyante lobha-mohitāḥ // Hit_1.26 //

anyac ca- lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate | lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam // Hit_1.27 //

anyac ca- asaṃbhavaṃ hema-mṛgasya janma tathāpi rāmo lulubhe mṛgāya | prāyaḥ samāpanna-vipatti-kāle dhiyo 'pi puṃsāṃ malinā bhavanti // Hit_1.28 //

anantaraṃ te sarve jāla-nibaddhā babhūvuḥ, tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma | yataḥ,

na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam | yadi kārya-vipattiḥ syān mukharas tatra hanyate // Hit_1.29 //

tasya tiraskāraṃ śrutvā citragrīva uvāca-nāyam asya doṣaḥ, yataḥ

āpadām āpatantīnāṃ hito 'py āyāti hetutām | mātṛ-jaṅghā hi vatsasya stambhī-bhavati bandhane // Hit_1.30 //

anyac ca- sa bandhur yo vipannānām āpad-uddharaṇa-kṣamaḥ | na tu bhīta-paritrāṇa-vastūpālambha-paṇḍitaḥ // Hit_1.31 //

vipat-kāle vismaya eva kāpuruṣa-lakṣaṇam | tad atra dhairyam avalambya pratīkāraś cintyatām, yataḥ-

vipadi dhairyam athābhyudaye kṣamā sadasi vākya-paṭutā yudhi vikramaḥ | yaśasi cābhirucir vyasanaṃ śrutau prakṛti-siddham idaṃ hi mahātmanām // Hit_1.32 //

sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam | taṃ bhuvana-traya-tilakaṃ janayati jananī sutaṃ viralam // Hit_1.33 //

anyac ca- ṣaḍ-doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā | nidrā tandrā bhayaṃ krodha ālasyaṃ dīrgha-sūtratā // Hit_1.34 //

idānīm api evaṃ kriyatām-sarvair ekacittībhūya jālam ādāya uḍḍīyatām | yataḥ-

alpānām api vastūnāṃ saṃhatiḥ kārya-sādhikā | tṛṇair guṇatvam āpannair badhyante matta-dantinaḥ // Hit_1.35 //

saṃhatiḥ śreyasī puṃsāṃ svakulair alpakair api | tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ // Hit_1.36 //

iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ | anantaraṃ ca vyādhaḥ sudūrāj jālāpahārakāṃs tān avalokya paścād dhāvito 'cintayat-

saṃhatās tu haranty ete mama jālaṃ vihaṅgamāḥ | yadā tu nipatiṣyanti vaśam eṣyanti me tadā // Hit_1.37 //

tatas teṣu cakṣur viṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ | atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ-svāmin ! kim idānīṃ kartum ucitam ?

citragrīva uvāca- mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam | kārya-kāraṇataś cānye bhavanti hita-buddhayaḥ // Hit_1.38 //

tan me mitraṃ hiraṇyako nāma mūṣika-rājo gaṇḍakī-tīre citra-vane nivasati | so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyaka-vivara-samīpaṃ gatāḥ | hiraṇyakaś ca sarvadā apāya-śaṅkayā śata-dvāraṃ vivaraṃ kṛtvā nivasati | tato hiraṇyakaḥ kapotāvapāta-bhayāc cakitaḥ tūṣṇīṃ sthitaḥ | citragrīva uvāca-sakhe hiraṇyaka ! katham asmān na sambhāṣase ?

tato hiraṇyakas tad-vacanaṃ pratyabhijñāya sa-sambhramaṃ bahir niḥsṛtya abravīt-āḥ ! puṇyavān asmi priya-suhṛn me citragrīvaḥ samāyātaḥ |

yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ | yasya mitreṇa saṃlāpas tato nāstīha puṇyavān // Hit_1.39 //

atha pāśa-baddhāṃś caitān dṛṣṭvā sa-vismayaḥ kṣaṇaṃ sthitvā uvāca-sakhe ! kim etat ?

citragrīva uvāca-sakhe ! asmākaṃ prāktana-janma-karmaṇaḥ phalam etat |

yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātma-karma | tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛ-vaśād upaiti // Hit_1.40 //

rāga-śoka-parītāpa-bandhana-vyasanāni ca | ātmāparādha-vṛkṣāṇāṃ phalāny etāni dehinām // Hit_1.41 //

etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati | tatra citragrīva uvāca-mitra ! mā maivaṃ kuru | prathamam asmad-āśritānām eteṣāṃ tāvat pāśāṃś chindhi | mama pāśaṃ paścāc chetsyasi |

hiraṇyako 'py āha-aham alpa-śaktiḥ | dantāś ca me komalāḥ | tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi ? tat yāvan me dantā na truṭyanti, tāvat tava pāśaṃ chinadmi | tad-anantaram apy eteṣāṃ bandhanaṃ yāvat śakyaṃ chetsyāmi |

citragrīva uvāca-astv evam | tathāpi yathā-śakti bandhanam eteṣāṃ khaṇḍaya |

hiraṇyakenoktam-ātma-parityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nīti-vedināṃ sammatam | yataḥ-

āpad-arthe dhanaṃ rakṣed dārān rakṣed dhanair api | ātmānaṃ satataṃ rakṣed dārair api dhanair api // Hit_1.42 //

anyac ca-- dharmārtha-kāma-mokṣāṇāṃ prāṇāḥ saṃsthita-hetavaḥ | tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam // Hit_1.43 //

citragrīva uvāca-sakhe ! nītis tāvad īdṛśy eva, kintv aham asmad-āśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi | yataḥ-

dhanāni jīvitaṃ caiva parārthe prājña utsṛjet | sannimitte varaṃ tyāgo vināśe niyate sati // Hit_1.44 //

ayam aparaś cāsādhāraṇo hetuḥ |

jāti-dravya-balānāṃ ca sāmyam eṣāṃ mayā saha | mat-prabhutva-phalaṃ brūhi kadā kiṃ tad bhaviṣyati // Hit_1.45 //

anyac ca- vinā vartanam evaite na tyajanti mamāntikam | tan me prāṇa-vyayenāpi jīvayaitān mamāśritān // Hit_1.46 //

kiṃ ca- māṃsa-mūtra-purīṣāsthi-pūrite'tra kalevare | vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me // Hit_1.47 //

aparaṃ ca paśya- yadi nityam anityena nirmalaṃ mala-vāhinā | yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim // Hit_1.48 //

yataḥ- śarīrasya guṇānāṃ ca dūram atyantam antaram | śarīraṃ kṣaṇa-vidhvaṃsi kalpānta-sthāyino guṇāḥ // Hit_1.49 //

ity ākarṇya hiraṇyakaḥ prahṛṣṭa-manāḥ pulakitaḥ san abravīt-sādhu mitra ! sādhu | anenāśrita-vātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate | evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni | tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha-sakhe citragrīva ! sarvathātra jāla-bandhana-vidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā | yataḥ-

yo 'dhikād yojana-śatān paśyatīhāmiṣaṃ khagaḥ | sa eva prāpta-kālas tu pāśa-bandhaṃ na paśyati // Hit_1.50 //

aparaṃ ca- śaśi-divākarayor graha-pīḍanaṃ gaja-bhujaṅgamayor api bandhanam | matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ // Hit_1.51 //

anyac ca- vyomaikānta-vihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādha-salilān matsyāḥ samudrād api | durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthāna-lābhe guṇaḥ kālo hi vyasana-prasārita-karo gṛhṇāti dūrād api // Hit_1.52 //

iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena sampreṣitaś citragrīvo 'pi saparivāro yatheṣṭa-deśān yayau, hiraṇyako 'pi sva-vivaraṃ praviṣṭaḥ |

yāni kāni ca mitrāṇi kartavyāni śatāni ca | paśya mūṣika-mitreṇa kapotā mukta-bandhanāḥ // Hit_1.53 //

atha laghu-patanaka-nāmā kākaḥ sarva-vṛttānta-darśī sāścaryam idam āha-aho hiraṇyaka ! ślāghyo 'si, ato 'ham api tvayā saha maitrīṃ kartum icchāmi | atas tvaṃ māṃ maitryeṇānugrahītum arhasi | etac chrutvā hiraṇyako 'pi vivarābhyantarād āha-kas tvam ?

sa brūte-laghupatanaka-nāmā vāyaso 'ham | hiraṇyako vihasyāha-kā tvayā saha maitrī ? yataḥ-

yad yena yujyate loke budhas tat tena yojayet | aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati // Hit_1.54 //

aparaṃ ca- bhakṣya-bhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam | śṛgālāt pāśabaddho 'sau mṛgaḥ kākena rakṣitaḥ // Hit_1.55 //

vāyaso 'bravīt--katham etat ?

hiraṇyakaḥ kathayati-

kathā 2

asti magadha-deśe campakavatī nāma araṇyānī | tasyāṃ cirāt mahatā snehena mṛga-kākau nivasataḥ | sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭa-puṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ | taṃ dṛṣṭvā śṛgālo 'cintayat-āḥ ! katham etan-māṃsaṃ sulalitaṃ bhakṣayāmi ? bhavatu, viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīt-mitra ! kuśalaṃ te ?

mṛgeṇoktam-kas tvam ?

sa brūte-kṣudra-buddhi-nāmā jambuko 'ham | atrāraṇye bandhu-hīno mṛtavat ekākī nivasāmi | idānīṃ tvāṃ mitram āsādya punaḥ sa-bandhur jīva-lokaṃ praviṣṭo 'smi | adhunā tavānucareṇa mayā sarvathā bhavitavyam iti |

mṛgeṇoktam-evam astu |

tataḥ paścād astaṃ gate savitari bhagavati marīci-mālini tau mṛgasya vāsa-bhūmiṃ gatau | tatra campaka-vṛkṣa-śākhāyāṃ subuddhi-nāmā kāko mṛgasya cira-mitraṃ nivasati | tau dṛṣṭvā kāko 'vadat-sakhe citrāṅga ! ko 'yaṃ dvitīyaḥ ? mṛgo brūte-mitra ! akasmād āgantunā saha maitrī na yuktā | tan na bhadram ācaritam | tathā coktam-

ajñāta-kula-śīlasya vāso deyo na kasyacit | mārjārasya hi doṣeṇa hato gṛdhro jarad-gavaḥ // Hit_1.56 //

tau āhatuḥ--katham etat ?

kākaḥ kathayati- kathā 3

asti bhāgīrathī-tīre gṛdhrakūṭa-nāmni parvate mahān parkaṭī-vṛkṣaḥ tasya koṭare daiva-durvipākāt galita-nakha-nayano jaradgava-nāmā gṛdhraḥ prativasati | atha kṛpayā taj-jīvanāya tad-vṛkṣa-vāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati, tenāsau jīvati, teṣāṃ śāvaka-rakṣāṃ ca karoti | atha kadācit dīrghakarṇa-nāmā mārjāraḥ pakṣi-śāvakān bhakṣayituṃ tatrāgataḥ | tatas tam āyāntaṃ dṛṣṭvā pakṣi-śāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ | tac chrutvā jaradgavena uktam-ko 'yam āyāti ? dīrghakarṇo gṛdhram avalokya sa-bhayam āha-hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati | athavā-

tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam | āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam // Hit_1.57 //

adhunātisannidhāne palāyitum akṣamaḥ | tad yathā bhavitavyaṃ tathā bhavatu, tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīt-ārya ! tvām abhivande |

gṛdhro 'vadat-kas tvam ?

so 'vadat-mārjāro 'ham |

gṛdhro brūte-dūram apasara no cet hantavyo 'si mayā |

mārjāro 'vadat-śrūyatāṃ tāvat mad-vacanam | tato yady ahaṃ vadhyas tadā hantavyaḥ | yataḥ -

jāti-mātreṇa kiṃ kaścid vadhyate pūjyate kvacit | vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet // Hit_1.58 //

gṛdhro brūte-brūhi kim artham āgato 'si ?

so 'vadat-aham atra gaṅgā-tīre nitya-snāyī nirāmiṣāśī brahmacārī cāndrāyaṇa-vratam ācaraṃs tiṣṭhāmi | yuṣmān dharma-jñāna-ratāḥ prema-viśvāsa-bhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti, ato bhavadbhyo vidyāvayo-vṛddhebhyo dharmaṃ śrotum ihāgataḥ | bhavantaś caitādṛśā dharmajñāḥ, yan mām atithiṃ hantum udyatāḥ ? gṛhastha-dharmaś ca eṣaḥ -

arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate | chettum apy āgate chāyāṃ nopasaṃharate drumaḥ // Hit_1.59 //

kiṃ ca-yadi annaṃ nāsti, tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva |

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā | etāny api satāṃ gehe nocchidyante kadācana // Hit_1.60 //

anyac ca- bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ | tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ // Hit_1.61 //

aparaṃ ca- nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ | na hi saṃharate jyotsnāṃ candraś cāṇḍāla-veśmanaḥ // Hit_1.62 //

anyac ca- atithir yasya bhagnāśo gṛhāt pratinivartate | sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // Hit_1.63 //

anyac ca- uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ | pūjanīyo yathā-yogyaṃ sarva-deva-mayo 'tithiḥ // Hit_1.64 //

gṛdhro 'vadat-mārjāro hi māṃsa-ruciḥ | pakṣi-śāvakāś cātra nivasanti | tenāham eva bravīmi | tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati, brūte ca-mayā dharma-śāstraṃ śrutvā vīta-rāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam | yataḥ parasparaṃ vivadamānānām api dharma-śāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam | yataḥ-

sarva-hiṃsā-nivṛttā ye narāḥ sarva-sahāś ca ye | sarvasyāśraya-bhūtāś ca te narāḥ svarga-gāminaḥ // Hit_1.65 //

anyac ca- eka eva suhṛd dharmo nidhane'py anuyāti yaḥ | śarīreṇa samaṃ nāśaṃ sarvam anyad hi gacchati // Hit_1.66 //

kiṃ ca- yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram | ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate // Hit_1.67 //

api ca- martavyam iti yad duḥkhaṃ puruṣasyopajāyate | śakyas tenānumānena paro 'pi parirakṣitum // Hit_1.68 //

śṛṇu punaḥ- svacchanda-vana-jātena śākenāpi prapūryate | asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat // Hit_1.69 //

evaṃ viśvāsya sa mārjāras taru-koṭare sthitaḥ | tato dineṣu gacchatsu asau pakṣi-śāvakān ākramya sva-koṭaram ānīya pratyahaṃ khādati | atha yeṣām apatyāni khāditāni | taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā | tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ | paścāt pakṣibhir itas tato nirūpayadbhis tatra taru-koṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ | ato 'haṃ bravīmi-ajñāta-kula-śīlasya ity ādi |

--o)0(o--

ity ākarṇya sa jambukaḥ sa-kopam āha-mṛgasya prathama-darśana-dine bhavān api ajñāta-kula-śīla eva āsīt | tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate ? athavā-

yatra vidvaj-jano nāsti ślāghyas tatrālpadhīr api | nirasta-pādape deśe eraṇḍo 'pi drumāyate // Hit_1.70 //

anyac ca- ayaṃ nijaḥ paro veti gaṇanā laghu-cetasām | udāra-caritānāṃ tu vasudhaiva kuṭumbakam // Hit_1.71 //

yathā cāyaṃ mṛgo mama bandhus tathā bhavān api | mṛgo 'bravīt kamanena uttarottareṇa ? sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām | yataḥ- na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ | vyavahāreṇa mitrāṇi jāyante ripavas tathā // Hit_1.72 //

kākena uktam-evam astu | atha prātaḥ sarve yathābhimata-deśaṃ gatāḥ | ekadā nibhṛtaṃ śṛgālo brūte-sakhe mṛga ! etasminn eva vanaika-deśe sasya-pūrṇaṃ kṣetram asti | tad ahaṃ tvāṃ tatra nītvā darśayāmi | tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati | tato dina-katipayena kṣetra-patinā tad dṛṣṭvā pāśās tatra yojitāḥ | anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayat-ko mām itaḥ kāla-pāśād iva vyādha-pāśāt trātuṃ mitrād anyaḥ samarthaḥ ?

atrāntare jambukas tatrāgatya upasthito 'cintayat-phalitas tāvad asmākaṃ kapaṭa-prabandhaḥ | manoratha-siddhir api bāhulyān me bhaviṣyati | yataḥ etasya uktṛtyamānasya māṃsāsṛg-liptāni asthīni mayā avaśyaṃ prāptavyāni | tāni ca bāhulyena mama bhojanāni bhaviṣyanti | sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte-sakhe ! chindhi tāvan mama bandhanam | satvaraṃ trāyasva mām | yataḥ-

āpatsu mitraṃ jānīyād raṇe śūraṃ ṛṇe śucim | bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān // Hit_1.73 //

aparaṃ ca- utsave vyasane prāpte durbhikṣe śatru-saṅkaṭe | rāja-dvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ // Hit_1.74 //

jambukaḥ pāśaṃ muhur muhur vilokyācintayat-dṛḍhas tāvad ayaṃ bandhaḥ | brūte ca-sakhe ! snāyu-nirmitāḥ pāśāḥ, tad adya bhaṭṭāraka-vāre katham etān dantaiḥ spṛśāmi ? mitra ! yadi citte na anyathā manyase, tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti | anantaraṃ sa kākaḥ pradoṣakā mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca-sakhe ! kim etat ? mṛgeṇoktam-avadhīrita-suhṛd-vākyasya phalam etat tathā coktam-

suhṛdāṃ hita-kāmānāṃ yaḥ śṛṇoti na bhāṣitam | vipat sannihitā tasya sa naraḥ śatrunandanaḥ // Hit_1.75 //

kāko brūte-sa vañcakaḥ kvāste ?

mṛgeṇoktaṃ-man-māṃsārthī tiṣṭhaty atraiva |

kāko brūte-mitra ! uktam eva mayā pūrvam |

aparādho na me'stīti naitad viśvāsa-kāraṇam | vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api // Hit_1.76 //

dīpa-nirvāṇa-gandhaṃ ca suhṛd-vākyam arundhatīm | na jighranti na śṛṇvanti na pśyanti gatāyuṣaḥ // Hit_1.77 //

parokṣe kārya-hantāraṃ pratyakṣe priya-vādinam | varjayet tādṛśaṃ mitraṃ viṣa-kumbhaṃ payomukham // Hit_1.78 //

tataḥ kāko dīrghaṃ niḥśvasya uvāca-are vañcaka ! kiṃ tvayā pāpa-karmaṇā kṛtam | yataḥ- saṃlāpitānāṃ madhurair vacobhir mithyopacāraiś ca vaśīkṛtānām | āśāvatāṃ śraddadhatāṃ ca loke kim arthināṃ vañcayitavyam asti // Hit_1.79 //

anyac ca- upakāriṇi viśrabdhe śuddha-matau yaḥ samācarati pāpam | taṃ janam asatya-sandhaṃ bhagavati vasudhe kathaṃ vahasi // Hit_1.80 //

durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet | uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam // Hit_1.81 //

athavā sthitir iyaṃ durjanānām-

prāk pādayoḥ patati khādati pṛṣṭha-māṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram | chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ khalasya caritaṃ maśakaḥ karoti // Hit_1.82 //

tathā ca- durjanaḥ priya-vādī ca naitad viśvāsa-kāraṇam | madhu tiṣṭhati jihvāgre hṛdi hālāhalaṃ viṣam // Hit_1.83 //

atha prabhāte sa kṣetra-patir laguḍa-hastas taṃ pradeśam āgacchan kākenāvalokitaḥ | tam avalokya kākenoktam-sakhe mṛga ! tvam ātmānaṃ mṛtavat sandarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha | ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi, yadāhaṃ śabdaṃ karomi, tadā tvam utthāya satvaraṃ palāyiṣyase |

mṛgas tathaiva kāka-vacanena sthitaḥ | tataḥ kṣetra-patinā harṣotphulla-locanena tathāvidho mṛga ālokitaḥ | athāsau-āḥ ! svayaṃ mṛto 'si ? ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva | tataḥ kiyad dūre antarite kṣetra-patau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ | tam uddiśya tena kṣetra-patinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ | tathā coktam-

tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ | atyutkaṭaiḥ pāpa-puṇyair ihaiva phalam aśnute // Hit_1.84 //

ato 'haṃ bravīmi-bhakṣya-bhakṣyakayoḥ prītir ity ādi |

iti mṛga-vāyasa-śṛgāla-kathā

kākaḥ punar āha-

bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ | tvayi jīvati jīvāmi citragrīva ivānagha // Hit_1.85 //

anyac ca- tiraścām api viśvāso dṛṣṭaḥ puṇyaika-karmaṇām | satāṃ hi sādhu-śīlatvāt svabhāvo na nivartate // Hit_1.86 //

kiṃ ca- sādhoḥ prakopitasyāpi mano nāyāti vikriyām | na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā // Hit_1.87 //

hiraṇyako brūte-capalas tvam | capalena saha snehaḥ sarvathā na kartavyaḥ | tathā coktam-

mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā | viśvāsāt prabhavanty ete viśvāsas tatra no hitaḥ // Hit_1.88 //

kiṃ cānyat-śatru-pakṣo bhavān asmākam | śatruṇā sandhir na vidheyam | uktaṃ caitat- śatruṇā na hi sandadhyāt saṃśliṣṭenāpi sandhinā | sutaptam api pānīyaṃ śamayaty eva pāvakam // Hit_1.89 //

durjanaḥ parihartavyo vidyayālaṅkṛto 'pi san | maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṅkaraḥ // Hit_1.90 //

yad aśakyaṃ na tac chaktyaṃ yac chaktyaṃ śakyam eva tat | nodake śakaṭaṃ yāti na ca naur gacchati sthale // Hit_1.91 //

aparaṃ ca- mahatāpy artha-sāreṇa yo viśvasiti śatruṣu | bhāryāsu ca viraktāsu tad-antaṃ tasya jīvanam // Hit_1.92 //

laghu-patanako brūte-śrutaṃ mayā sarvaṃ, tathāpi mamaitāvan eva saṅkalpaḥ | yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti | anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti | tathā hi-

mṛd-ghaṭavat sukha-bhedyo duḥsandhānaś ca durjano bhavati | sujanas tu kanaka-ghaṭavad durbhedyaś cāśu sandheyaḥ // Hit_1.93 //

kiṃ ca- dravatvāt sarva-lohānāṃ nimittād mṛga-pakṣiṇām | bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām // Hit_1.94 //

kiṃ ca- nārikela-samākārā dṛśyante hi suhṛjjanāḥ | anye badarikākārā bahir eva manoharāḥ // Hit_1.95 //

anyac ca- sneha-cchede'pi sādhūnāṃ guṇā nāyānti vikriyām | bhaṅge'pi hi mṛṇālānām anubadhnanti tantavaḥ // Hit_1.96 //

anyac ca- śucitvam tyāgitā śauryaṃ sāmānyaṃ sukha-duḥkhayoḥ | dākṣiṇyaṃ cānuraktiś ca satyatā ca suhṛd-guṇāḥ // Hit_1.97 //

etair guṇair upeto bhavad=anyo mayā kaḥ suhṛt prāptavyaḥ ? ity ādi tad-vacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāha-āpyāyito 'haṃ bhavatām etena vacanāmṛtena | tathā coktam-

gharmārtaṃ na tathā suśītala-jalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍa-vilepanam sukhayati pratyaṅgam apy arpitam | prītyai sajjana-bhāṣitaṃ prabhavati prāyo yathā cetasaḥ sad-yuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭi-mantropamam // Hit_1.98 //

anyac ca- rahasya-bhedo yācñā ca naiṣṭhuryaṃ cala-cittayā | krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam // Hit_1.99 //

anena vacana-krameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate | yataḥ-

paṭutvaṃ satyavāditvaṃ kathā-yogena buddhyate | astabdhatvam acāpalyaṃ pratyakṣenāvagamyate // Hit_1.100 //

aparaṃ ca- anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ | pravartate'nyathā vāṇī śāṭhyopahata-cetasaḥ // Hit_1.101 //

manasy anyad vacasy anyat karmaṇy anyad durātmanām | manasy ekaṃ vacasy ekaṃ karmaṇy ekaṃ mahātmanām // Hit_1.102 //

tad bhavatu bhavataḥ abhimatam eva ity uktvā hiraṇyako maitryaṃ vidhāya bhojana-viśeṣair vāyasaṃ santoṣya vivaraṃ praviṣṭaḥ | vāyaso 'pi sva-sthānaṃ gataḥ tataḥ-prabhṛti tayoḥ anyo 'nyāhāra-pradānena kuśala-praśnaiḥ viśrambhālāpaiś ca kiyat-kālo 'tivartane | ekadā laghu-patanako hiraṇyakam āha-sakhe ! vāyasasya kaṣṭataralabhyāhāram idaṃ sthānam | tad etat parityajya sthānāntaraṃ gantum icchāmi |

hiraṇyako brūte- sthāna-bhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ | iti vijñāya matimān sva-sthānaṃ na parityajet // Hit_1.103 //

kāko brūte-mitra ! kāpuruṣasya vacanam etat | yataḥ-

sthānam utsṛjya gacchanti siṃhāḥ sat-puruṣā gajāḥ | tatraiva nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ // Hit_1.104 //

anyac ca- ko vīrasya manasvinaḥ sva-viṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhu-pratāpārjitam | yad daṃṣṭrānakha-lāṅgula-praharaṇaḥ siṃho vanaṃ gāhate tasminn eva hata-dvipendra-rudhirais tṛṣṇāṃ chinnatty ātmanaḥ // Hit_1.105 //

hiraṇyako brūte-mitra kva gantavyam ? tathā coktam-

calaty ekena pādena tiṣṭhaty ekena buddhimān | nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet // Hit_1.106 //

vāyaso brūte-mitra ! asti sunirūpitaṃ sthānam |

hiraṇyako 'vadat-kiṃ tat ?

vāyasaḥ kathayati-asti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ | tatra cira-kālopārjitaḥ priya-suhṛn me mantharābhidhānaḥ kūrmaḥ sahaja-dhārmikaḥ prativasati | paśya mitra !

paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām | dharme svīyam anuṣṭhānaṃ kasyacit tu mahātmanaḥ // Hit_1.107 //

sa ca bhojana-viśeṣair māṃ saṃvardhayiṣyati | hiraṇyako 'py āha-tat kim atrāvasthāya mayā kartavyam ? yataḥ-

yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ | na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet // Hit_1.108 //

aparaṃ ca--- dhanikaḥ śrotriyo rājā nadī vaidyas tu pañcamaḥ | pañca yatra na vidyante tatra vāsaṃ na kārayet // Hit_1.109 //

aparaṃ ca--- loka-yātrā bhayaṃ lajjā dākṣiṇyaṃ tyāga-śīlatā | pañca yatra na vidyante na kuryāt tatra saṃsthitim // Hit_1.110 //

anyac ca- tatra mitra ! na vastavyaṃ yatra nāsti catuṣṭayam | ṛṇa-dātā ca vaidyaś ca śrotriyaḥ sajalā nadī // Hit_1.111 //

ato mām api tatra naya |

vāyaso 'vadat-evam astu |

atha vāyasas tena mitreṇa saha vicitrālāpa-sukhena tasya sarasaḥ samīpaṃ yayau | tato mantharo dūrād eva laghu-patanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithi-satkāraṃ cakāra | yataḥ-

bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ | tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ // Hit_1.112 //

tathā- gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ | patir eko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // Hit_1.113 //

aparaṃ ca- uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ | pūjanīyo yathā-yogyaṃ sarva-deva-mayo 'tithiḥ // Hit_1.114 //

vāyaso 'vadat-sakhe ! manthara ! sa-viśeṣa-pūjām asami vidhehi, yato 'yaṃ puṇya-karmaṇāṃ dhurīṇaḥ kāruṇya-ratnākaro hiraṇyaka-nāmā mūṣika-rājaḥ | etasya guṇa-stutiṃ jihvā-sahasra-dvayenāpi yadi sarpa-rājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān | tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha-bhadra ! ātmano nirjana-vanāgamana-kāraṇam ākhyātum arhasi ?

hiraṇyako 'vadat-kathayāmi, śrūyatām | kathā 4

asti campakābhidhānāyāṃ nagaryāṃ parivrājakāvasathaḥ | tatra cūḍākarṇo nāma parivrājakaḥ prativasati | sa ca bhojanāvaśiṣṭa-bhikṣānna-sahitaṃ bhikṣāpātraṃ nāgadantake'vasthāpya svapiti | ahaṃ ca tad annam utplutya utplutya pratyahaṃ bhakṣayāmi | anantaraṃ tasya priya-suhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ, tena saha nānā-kathā-prasaṅgāvasthito mama trāsārthaṃ jarjara-vaṃśa-khaṇḍena cūḍākarṇo bhūmim atāḍayat | taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca-sakhe ! kim iti mama kathā-virakto 'nyāsakto bhavān ? yataḥ-

mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ kathānurāgo madhurā ca vāṇī | sneho 'dhikaḥ sambhrama-darśanaṃ ca sadānuraktasya janasya lakṣma // Hit_1.115 //

adṛṣṭi-dānaṃ kṛta-pūrva-nāśanam ānanaṃ duścaritānukīrtanam | kathā-prasaṅgena ca nāma-vismṛtir virakta-bhāvasya janasya lakṣaṇam // Hit_1.116 //

cūḍākarṇenoktam-bhadra ! nāhaṃ viraktaḥ, kintu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati | vīṇākarṇo nāgadantam avalokyāha-katham ayaṃ mūṣikaḥ svalpa-balo 'py etāvad dūram utpatati ? tad atra kenāpi kāraṇena bhavitavyam |

kṣaṇaṃ vicintya parivrājakenoktam-kāraṇaṃ cātra dhana-bāhulyam eva pratibhāti | yataḥ-

dhanavān balavān loke sarvaḥ sarvatra sarvadā | prabhutvaṃ dhana-mūlaṃ hi rājñām apy upajāyate // Hit_1.117 //

tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cira-sañcitaṃ mama dhanaṃ gṛhītam | tataḥ prabhṛti pratyahaṃ nija-śakti-hīnaḥ sattvotsāha-rahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ | tatas tenoktam-

dhanena balavān loko dhanād bhavati paṇḍitaḥ | paśyainaṃ mūṣikaṃ pāpaṃ svajāti-samatāṃ gatam // Hit_1.118 //

kiṃ ca- arthena tu vihīnasya puruṣasyālpa-medhasaḥ | kriyā sarvā vinaśyanti grīṣme kusarito yathā // Hit_1.119 //

aparaṃ ca- yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ | yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ // Hit_1.120 //

aparaṃ ca- aputrasya gṛhaṃ śūnyaṃ san-mitra-rahitasya ca | mūrkhasya ca diśaḥ śūnyāḥ sarva-śūnyā daridratā // Hit_1.121 //

aparaṃ ca- dāridryān maraṇād vāpi dāridryam avaraṃ smṛtam | alpa-kleśena maraṇaṃ dāridryam atiduḥsaham // Hit_1.122 //

anyac ca- tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva | arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat // Hit_1.123 //

etat sarvam ākarṇya mayālocitaṃ-mamānnāvasthānam ayuktam idānīm | tathā coktam- atyanta-vimukhe daive vyarthe yatne ca pauruṣe | manasvino daridrasya vanād anyat kutaḥ sukham // Hit_1.124 //

anyac ca- manasvī miryate kāmaṃ kārpaṇyaṃ na tu gacchati | api nirvāṇam āyāti nānalo yāti śītatām // Hit_1.125 //

kiṃ ca- kusuma-stavakasyeva dve vṛttī tu manasvinaḥ | sarveṣāṃ mūrdhni vā tiṣṭhed viśīryeta vane'thavā // Hit_1.126 //

yac cānyasmai etad vṛttānta-kathanaṃ tad apy anucitam | yataḥ-

artha-nāśaṃ manas-tāpaṃ gṛhe duścaritāni ca | vañcanaṃ cāpamānaṃ ca matimān na prakāśayet // Hit_1.127 //

yac cātraiva yācñayā jīvanaṃ tad apy atīva-garhitam | yataḥ-

varaṃ vibhava-hīnena prāṇaiḥ santarpito 'nalaḥ | nopacāra-paribhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ // Hit_1.128 //

anyac ca- dāridryād dhriyam eti hrī-parigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate | nirviṇṇaḥ śucam eti śoka-phihito buddhyā parityajyate nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam // Hit_1.129 //

kiṃ ca- varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca para-kalatrābhigamanam | varaṃ prāṇa-tyāgo na ca piśuna-vākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca para-dhanāsvādana-sukham // Hit_1.130 //

varaṃ śūnyā śālā na ca khalu varo duṣṭa-vṛṣabho varaṃ veśyā patnī na punar avinītā kula-vadhūḥ | varaṃ vāso 'raṇye na punar avivekādhipa-pure varaṃ prāṇa-tyāgo na punar adhamānām upagamaḥ // Hit_1.131 //

api ca- seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam | hari-hara-katheva duritaṃ guṇa-śatam apy arthitā harati // Hit_1.132 //

tat kim ahaṃ para-piṇḍena ātmānaṃ poṣayāmi ? kaṣṭaṃ bhoḥ ! tad api dvitīyaṃ mṛtyu-dvāram | anyac ca-

rogī cira-pravāsī parānna-bhojī parāvasatha-śāyī | yaj jīvati tan maraṇaṃ yan maraṇaṃ so 'sya viśrāmaḥ // Hit_1.133 //

ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam | tathā coktam-

lobhena buddhiś calati lobho janayate tṛṣām | tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ // Hit_1.134 //

tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjara-vaṃśa-khaṇḍena tāḍitaś cācintayam-lubdho hy asantuṣṭo niyatam ātma-drohī bhavati | tathā ca-

dhana-lubdho hy asantuṣṭo 'niyatātmājitendriyaḥ | sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam // Hit_1.135 //

sarvāḥ sampattasyas tasya santuṣṭaṃ yasya mānasam | upānad-gūḍha-pādasya nanu carmāvṛteva bhūḥ // Hit_1.136 //

aparaṃ ca- santoṣāmṛta-tṛptānāṃ yat sukhaṃ śānta-cetasām | kutas tad-dhana-lubdhānām itaś cetaś ca dhāvatām // Hit_1.137 //

kiṃ ca- tenādhītaṃ śrutaṃ tena tena sarvam anuṣṭhitam | yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam // Hit_1.138 //

api ca- aseviteśvara-dvāram adṛṣṭa-viraha-vyatham | anukta-klība-vacanaṃ dhanyaṃ kasyāpi jīvanam // Hit_1.139 //

na yojana-śataṃ dūraṃ vāhyamānasya tṛṣṇayā | santuṣṭasya kara-prāpte'py arthe bhavati nādaraḥ // Hit_1.140 //

tad atra avasthocita-kārya-paricchedaḥ śreyān |

ko dharmo bhūta-dayā kiṃ saukhyaṃ nityam aroginā jagati | kaḥ snehaḥ sad-bhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ // Hit_1.141 //

tathā ca- paricchedo hi pāṇḍityaṃ yadāpannā vipattayaḥ | apariccheda-kartṝṇāṃ vipadaḥ syuḥ pade pade // Hit_1.142 //

tathā hi- tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet | grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // Hit_1.143 //

aparaṃ ca- pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram | vicāryaṃ khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ // Hit_1.144 //

ity ālocyāhaṃ nirjana-vanam āgataḥ | yataḥ-

varaṃ vanaṃ vyāghra-gajendra-sevitaṃ drumālayaḥ patra-phalāmbu-bhakṣitam | tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhu-madhye dhana-hīna-jīvanam // Hit_1.145 //

ataḥ- saṃsāra-viṣaya-vṛkṣasya dve eva rasavat phale | kāvyāmṛta-rasāsvādaḥ saṅgamaḥ sajjanaiḥ saha // Hit_1.146 //

aparaṃ ca- sat-saṅgaḥ keśave bhaktir gaṅgāmbhasi nimajjanam | asāre khalu saṃsāre trīṇi sārāṇi bhāvayet // Hit_1.147 //

manthara uvāca- arthāḥ pāda-rajopamā giri-nadī-vegopamaṃ yauvanam āyuṣyaṃ jala-bindu-lola-capalaṃ phenopamaṃ jīvanam | dharmaṃ yo na karoti niścala-matiḥ svargārgalodghāṭanaṃ paścāt-tāpa-hato jarā-pariṇataḥ śokāgninā dahyate // Hit_1.148 //

yuṣmābhir atisañcayaḥ kṛtaḥ | tasyāyaṃ doṣaḥ | śṛṇu- upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam | taḍāgodara-saṃsthānāṃ parīvāhaivāmbhasām // Hit_1.149 //

anyac ca- yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ | tad-adho nilayaṃ gantuṃ cakre panthānam agrataḥ // Hit_1.150 //

yataḥ- nija-saukhyaṃ nirundhāno yo dhanārjanam icchati | parārtha-bhāra-vāhīva sa kleśasyaiva bhājanam // Hit_1.151 //

tathā coktaṃ- dānopabhoga-hīnena dhanena dhanino yadi | bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam // Hit_1.152 //

yataḥ- dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte | śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet // Hit_1.153 //

anyac ca- asambhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ | asyedam iti sambandho hānau duḥkhena gamyate // Hit_1.154 //

api ca- na devāya na viprāya na bandhubhyo na cātmane | kṛpaṇasya dhanaṃ yāti vahni-taskara-pārthivaiḥ // Hit_1.155 //

tathā coktam- dānaṃ priya-vāk-sahitaṃ jñānam agarvaṃ kṣamānvitaṃ sauryam | tyāgaṃ sahitaṃ ca vittaṃ durlabham etac catur bhadram // Hit_1.156 //

uktaṃ ca- kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ | atisañcaya-śīlo 'yaṃ dhanuṣā jambuko hataḥ // Hit_1.157 //

tāv āhatuḥ-katham etat ?

mantharaḥ kathayati-

kathā 5

āsīt kalyāṇa-kaṭaka-vāstavyo bhairavo nāma vyādhaḥ | sa caikadā māṃsa-lubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavī-madhyaṃ gataḥ | tatra tena mṛga eko vyāpāditaḥ | tato mṛgam ādāya gacchatā tena ghorākṛtiḥ śūkaro dṛṣṭaḥ | tatas tena mṛgaṃ bhūmau nidhāya śūkaraḥ śareṇa hataḥ | śūkareṇāpy āgatya pralaya-ghana-ghora-garjanaṃ kurvāṇena sa vyādho muṣka-deśe hataḥ chinna-druma iva papāta | tathā coktam-

jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ | nimittaṃ kiñcid āsādya dehī prāṇair vimucyate // Hit_1.158 //

atha tayoḥ pādāsphālanena ekaḥ sarpo 'pi mṛtaḥ | atrāntare dīrgharāvo nāma jambukaḥ paribhramanāhārārthā tān mṛtān mṛga-vyādha-sarpa-śūkarān apaśyat | ālokyācintayac ca-aho bhāgyam ! adya mahad bhojyaṃ me samupasthitam |

athavā- acintitāni duḥkhāni yathaivāyānti dehinām | sukhāny api tathā manye daivam atrātiricyate // Hit_1.159 //

māsam ekaṃ naro yāti dvau māsau mṛga-śūkarau | ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ // Hit_1.160 //

tataḥ prathama-bubhukṣāyām idaṃ niḥsvādu kodaṇḍa-lagnaṃ snāyu-bandhanaṃ khādāmi, ity uktvā tathākarot | tataś chinne snāyu-bandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ | ato 'haṃ bravīmi kartavyaḥ sañcayo nityam ity ādi | tathā ca-

yad dadāti yad aśnāti tad eva dhanino dhanam | anye mṛtasya krīḍanti dārair api dhanair api // Hit_1.161 //

kiṃ ca- yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine | tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi // Hit_1.162 //

yātu, kim idānīm atikrāntopavarṇanena | yataḥ-

nāprāyam abhivāñchanti naṣṭaṃ necchanti śocitum | āpatsv api na muhyanti narāḥ paṇḍita-buddhayaḥ // Hit_1.163 //

tat sakhe ! sarvadā tvayā sotsāhena bhavitavyam, yataḥ-

śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān | sucintitaṃ cauṣadham āturāṇāṃ na nāma-mātreṇa karoty arogam // Hit_1.164 //

anyac ca- na svalpam apy adhyavasāya-bhīroḥ karoti vijñāna-vidhir guṇaṃ hi | andhasya kiṃ hasta-tala-sthito 'pi prakāśayaty artham iha pradīpaḥ // Hit_1.165 //

tad atra sakhe daśātiśeṣEṇa śāntiḥ karaṇīyā | etad apy atikaṣṭaṃ tvayā na mantavyam |

sukham āpatitaṃ sevyaṃ duḥkham āpatitaṃ tathā | cakravat parivartante duḥkhāni ca sukhāni ca // Hit_1.166 //

aparaṃ ca- nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ | sodyogaṃ naram āyānti vivaśāḥ sarva-sampadaḥ // Hit_1.167 //

api ca- utsāha-saṃpannam adīrgha-sūtraṃ kriyā-vidhijñaṃ vyasaneṣv asaktam | śūraṃ kṛtajñaṃ dṛḍha-sauhṛdaṃ ca- lakṣmīḥ svayaṃ vāñchati vāsa-hetoḥ // Hit_1.168 //

viśeṣataś ca- vināpy arthair dhīraḥ spṛśati bahumānonnati-padaṃ samāyukto 'py arthaiḥ paribhava-padaṃ yāti kṛpaṇaḥ | svabhāvād udbhūtāṃ guṇa-samudayāvāpti-viṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛta-kanaka-mālo 'pi labhate // Hit_1.169 //

kiṃ ca- dhanavān iti hi madas te kiṃ gata-vibhavo viṣādam upayāsi | kara-nihata-kanduka-samāḥ pātotpātā manuṣyāṇām // Hit_1.170 //

anyac ca- vṛtty-arthaṃ nāticeṣṭate sā hi dhātraiva nirmitā | garbhād utpatite jantau mātuḥ prasravataḥ stanau // Hit_1.171 //

api ca sakhe śṛṇu- yena śuklī-kṛtā haṃsāḥ śukāś ca haritīkṛtāḥ | mayūrāś citritā yena sa te vṛttiṃ vidhāsyati // Hit_1.172 //

aparaṃ ca satāṃ rahasyaṃ śṛṇu, mitra !

janayanty arjane duḥkhaṃ tāpayanti vipattiṣu | mohayanti ca sampattau katham arthāḥ sukhāvahāḥ // Hit_1.173 //

aparaṃ ca- dharmārdhaṃ yasya vittehā varaṃ tasya nirīhatā | prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam // Hit_1.174 //

yataḥ- yathāāmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi | bhakṣyate salile matsyais tathā sarvatra vittavān // Hit_1.175 //

anyac ca- rājataḥ salilād agneś corataḥ svajanād api | bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇa-bhṛtām iva // Hit_1.176 //

tathā hi- janmani kleśa-bahule kiṃ nu duḥkham ataḥ param | icchā-sampad yato nāsti yac cecchā na nivartate // Hit_1.177 //

anyac ca bhrātaḥ śṛṇu- dhanaṃ tāvad asulabhaṃ labdhaṃ kṛcchreṇa pālyate | labdha-nāśo yathā mṛtyus tasmād etan na cintayet // Hit_1.178 //

sā tṛṣṇā cet parityaktā ko daridraḥ ka īśvaraḥ | tasyāś cet prasaro datto dāsyaṃ ca śirasi sthitam // Hit_1.179 //

aparaṃ ca- yad yad eva hi vāñcheta tato vāñchā pravartate | prāpta evārthataḥ so 'rtho yato vāñchā nivartate // Hit_1.180 //

kiṃ bahunā, viśrambhālāpair mayaiva sahātra kālo nīyatām | yataḥ-

āmraṇāntāḥ praṇayāḥ kopāś ca kṣaṇa-bhaṅgurāḥ | parityāgāś ca niḥsaṅgā na bhavanti mahātmanām // Hit_1.181 //

iti śrutvā laghupatanako brūte-dhanyo 'si manthara ! sarvathā āśrayaṇīyo 'si | yataḥ-

santa eva satāṃ nityam āpad-uddharaṇa-kṣamāḥ | gajānāṃ paṅka-magnānāṃ gajā eva dhurandharāḥ // Hit_1.182 //

aparaṃ ca- ślāghyaḥ sa eko bhuvi mānavānāṃ sa uttamaḥ sat-puruṣaḥ sa dhanyaḥ | yasyārthino vā śaraṇāgatā vā nāśāvibhaṅgā vimukhāḥ prayānti // Hit_1.183 //

tad evaṃ te svecchāhāra-vihāraṃ kurvāṇāḥ santuṣṭāḥ sukhaṃ nivasanti sma | atha kadācit citrāṅga-nāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ | tat-paścād āyāntaṃ bhaya-hetuṃ sambhāvya mantharo jalaṃ praviṣṭaḥ | mūṣikaś ca vivaraṃ gataḥ, kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ | tato laghupatanakena sudūraṃ nirūpya bhaya-hetur na ko 'py avalambitaḥ | paścāt tad-vacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ | manthareṇoktaṃ-bhadra mṛga ! kuśalaṃ te ? svecchayā udakādyāhāro 'nubhūyatām | atrāvasthānena vanam idaṃ sanāthīkriyatām |

citrāṅgo brūte-lubdhaka-trāsito 'haṃ bhavatāṃ śaraṇam āgataḥ | tataś ca, bhavadbhiḥ saha mitratvam icchāmi | bhavantaś ca anukampayantu maitryeṇa | yataḥ- lobhād vātha bhayād vāpi yas tyajec charaṇāgatam | brahma-hatyā-samaṃ tasya pāpam āhur manīṣiṇaḥ // Hit_1.184 //

hiraṇyako 'py avadat-mitratvaṃ tāvad asmābhiḥ saha, ayatnena niṣpannaṃ bhavataḥ | yataḥ- aurasaṃ kṛta-sambandhaṃ tathā vaṃśa-kramāgatam | rakṣakaṃ vyasanebhyaś ca mitraṃ jñeyaṃ catur-vidham // Hit_1.185 //

tad atra bhavatā sva-gṛha-nirviśeṣeṇa sthīyatām | tac chrutvā mṛgaḥ sānando bhūtvā kṛta-svecchāhāraḥ pānīyaṃ pītvā jalāsanna-vaṭa-taru-cchāyāyām upaviṣṭaḥ |

atha mantharo brūte-sakhe mṛga ! kena trāsito 'si ? asmin nirjane vane kadācit kiṃ vyādhāḥ sañcaranti ?

mṛgeṇoktam-asti kaliṅga-viṣaye rukmāṅgado nāma nṛpatiḥ | sa ca digvijaya-vyāpāra-krameṇa āgatya candrabhāgā-nadī-tīre samāveśita-kaṭako vartate, prātaś ca tenātrāgatya karpūra-saraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate | tad atrāpi prātar-avasthānaṃ bhaya-hetukam ity ālocya yathā kāryaṃ tathā ārabhyatām |

tac chrutvā kūrmaḥ sa-bhayam āha-mitra ! jalāśayāntaraṃ gacchāmi |

kāka-mṛgāv api uktavantau-mitra ! evam astu !

hiraṇyako vimṛśyābravīt-punar jalāśaye prāpte mantharasya kuśalam | sthale gacchato 'sya kā vidhā ?

ambhāṃsi jala-jantūnāṃ durgaṃ durga-nivāsinām | sva-bhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam // Hit_1.186 //

upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ | kākī kanaka-sūtreṇa kṛṣṇa-sarpam aghātayat // Hit_1.187 //

tad yathā- kathā 6

asti brahmāraṇye karpā̆ūratilako nāma hastī | tam avalokya sarve śṛgālāś cintayanti sma | yady ayaṃ kenāpy upāyena miryate, tadāsmākam etena dehena māsa-catuṣṭayasya svecchā-bhojanaṃ bhavet | tatas tan-madhyād ekena vṛddha-śṛgālena pratijñā kṛtā | mayā buddhi-prabhāvād asya maraṇaṃ sādhayitavyam | anantaraṃ sa vañcakaḥ karpūratilaka-samīpaṃ gatvā sāṣṭāṅga-pātaṃ praṇamyovāca-deva ! dṛṣṭi-prasādaṃ kuru |

hastī brūte-kas tvam ? kutaḥ samāyātaḥ ?

so 'vadat-jambuko 'haṃ sarvair vana-vāsibhiḥ paśubhir militvā bhavat-sakāśaṃ prasthāpitaḥ | yad vinā rājñā sthātuṃ na yuktam | tad atrāṭavī-rājye'bhiṣektuṃ bhavān sarva-svāmi-guṇopeto nirūpitaḥ | yataḥ-

kulācāra-janācārair atiśuddhaḥ pratāpavān | dhārmiko nīti-kuśalaḥ sa svāmī yujyate bhuvi // Hit_1.188 //

aparaṃ ca paśya- rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam | rājany asati loke'smin kuto bhāryā kuto dhanam // Hit_1.189 //

anyac ca- parjanya iva bhūtānām ādhāraḥ pṛthivī-patiḥ | vikale'pi hi parjanye jīvyate na tu bhūpatau // Hit_1.190 //

kiṃ ca- niyata-viṣaya-vartī prāyaśo daṇḍa-yogāj jagati para-vaśe'smin durlabhaḥ sādhu-vṛtteḥ | kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kula-nārī daṇḍa-bhītyābhyupaiti // Hit_1.191 //

tad yathā lagna-velā na calati tathā kṛtvā satvaram āgamyatāṃ devena | ity uktvā utthāya calitaḥ | tato 'sau rājya-lābhākṛṣṭaḥ karpūratilakaḥ śṛgāla-darśita-vartmanā dhāvan mahā-paṅke nimagnaḥ | hastinoktam-sakhe śṛgāla ! kim adhunā vidheyam ? mahā-paṅke patito 'haṃ mriye | parāvṛtya paśya !

śṛgālena vihasyoktam-deva ! mama pucchāgre hastaṃ dattvā uttiṣṭha | yasmāt mad-vidhasya vacasi tvayā viśvāsaḥ kṛtaḥ, tasya phalam etat | tad anubhūyatām aśaraṇaṃ duḥkham | tathā coktam-

yadāsat-saṅga-rahito bhaviṣyasi bhaviṣyasi | yadāsajjana-goṣṭhīṣu patiṣyasi patiṣyasi // Hit_1.192 //

tato mahā-paṅke nimagno hastī śṛgālair bhakṣitaḥ | ato 'haṃ bravīmi-upāyena hi yac chakyam ity ādi |

--o)0(o--

tatas tad-dhita-vacanam avadhīrya mahatā bhayena vimugdha iva mantharass taj-jalāśayam utsṛjya pracalitaḥ | te'pi hiraṇyakādayaḥ snehād aniṣṭaṃ śaṅkamānās tam anujagmuḥ | tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ | sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇa-kleśāt kṣut-pipāsākulaḥ sva-gṛhābhimukhaṃ prayātaḥ | atha te mṛga-vāyasa-mūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma | tato hiraṇyako vilapati-

ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya | tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulī-bhavanti // Hit_1.193 //

svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate | tad-akṛtrima-sauhārdam āpatsv api na muñcati // Hit_1.194 //

api ca- na mātari na dāreṣu na sodarye na cātmaje | viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje // Hit_1.195 //

iti muhuḥ vicintya prāha-aho me durdaivam | yataḥ-

sva-karma-santāna-viceṣṭitāni kālāntarāvarti-śubhāśubhāni | ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi // Hit_1.196 //

athavā ittham evaitat | kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām | samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram // Hit_1.197 //

punar vimṛśyāha- śokārāti-bhaya-trāṇaṃ prīti-viśrambha-bhājanam | kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣara-dvayam // Hit_1.198 //

kiṃ ca- mitraṃ prīti-rasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukha-duḥkhayoḥ samam idaṃ puṇyātmanā labhyate | ye cānye suhṛdaḥ samṛddhi-samaye dravyābhilāṣākulās te sarvatra milanti tattva-nikaṣa-grāvā tu teṣāṃ vipat // Hit_1.199 //

iti bahu vilapya hiraṇyakaś citrāṅga-laghupatanakāv āha-yāvad ayaṃ vyādho vanān na niḥsarati, tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām |

tāv ūcatuḥ-satvaraṃ yathā-kāryam upadiśa |

hiraṇyako brūte-citrāṅgo jala-samīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu | kākaś ca tasyopari sthitvā cañcvā kim api vilikhatu | nūnam anena lubdhakena mṛga-māṃsārthinā tatra kacchapaṃ parityajya sarvaraṃ gantavyam | tato 'haṃ mantharasya bandhanaṃ chetsyāmi | sannihite lubdhake bhavadbhyāṃ palāyitavyam |

tataś citrāṅga-laghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat | tataḥ kacchapaṃ jala-samīpe nidhāya kartarikām ādāya prahṛṣṭa-manā mṛgāntikaṃ calitaḥ | atrāntare hiraṇyakena āgatya mantharasya bandhanaṃ chinnam | chinna-bandhanaḥ kūrmaḥ satvaraṃ jalāśayaṃ praviṣṭaḥ | sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ | pratyāvṛttya lubdhako yāvat taru-talam āyāti tāvat kūrmam apaśyann acintayat-ucitam evaitat mamāsamīkṣya-kāriṇaḥ | yataḥ-

yo dhruvāṇi parityajya adhruvāṇi niṣevate | dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi // Hit_1.200 //

tato 'sau sva-karma-vaśān nirāśaḥ kaṭakaṃ praviṣṭaḥ | mantharādayaś ca sarve muktāpadaḥ sva-sthānaṃ gatvā yathā-sukham āsthitāḥ |

atha rāja-putraiḥ sānandam uktam-sarve śrutavantaḥ sukhino vayam | siddhaṃ naḥ samīhitam |

viṣṇu-śarmovāca-etad bhavatām abhilaṣitam api sampannam | aparam apīdam astu-

mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat sva-dharme sthitāḥ | āstāṃ mānasa-tuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdha-cūḍāmaṇiḥ // Hit_1.201 //