User:Aearthrise/Sanskrit/Hitopadesha fables

From Wiktionary, the free dictionary
Jump to navigation Jump to search

mūṣakaḥ siṃhaḥ ca

[edit]

1 ekadā kaścid siṃhaḥ parvatasya kandare avasat

2 niśāyāṃ ekena mūṣakena nidrāṃ gatasya tasya siṃhasya kesarāgraṃ chinnam

3 saḥ siṃhaḥ prātaḥ buddhvā kesarāgraṃ chinnaṃ viditvā param krodhaṃ gataḥ

4 ayaṃ mūṣakaḥ kṣudraḥ jantuḥ bhavati

5 tataḥ taṃ nihantum na dharmyam

6 tena sadṛśaṃ eva jantuṃ taṃ nihantuṃ puraskartuṃ dharmyaṃ bhavati iti ālocya

7 tena siṃhena svagrāmaṃ gatvā mārjāraḥ prayatnāt ānīya kandare dhṛtaḥ

8 anantaraṃ yadā yadā tasya mūṣakasya śabdaḥ śruta tadā tadā siṃhena māṃsasya khaṇḍaḥ mārjārāya dattaḥ

9 tataḥ katipayān divasān mārjārāt bhayena mūṣakaḥ bahiḥ svavivarāt na agacchat

10 ekasmin dine tu kṣudhayā pīḍitaḥ mūṣakaḥ nirgamya mārjāreṇa dṛṣṭaḥ tatra eva vyāpāditaḥ bhakṣitaḥ ca ।

trayaḥ dhūrtāḥ dvijaḥ ca

[edit]

1 ekaḥ dvijaḥ grāme chāgaṃ krītvā skandhe nidhāya nagarasya mārge agacchat

2 saḥ tribhiḥ dhūrtaiḥ avalokitaḥ

3 taiḥ dhūrtaiḥ tasya chāga corayituṃ kapaṭena nirṇītam

4 tataḥ teṣāṃ kapaṭasya anusāreṇa saḥ dvijaḥ ekena dhūrtena abhibhāṣitaḥ bho brāhmaṇa kimarthaṃ skandhe śvānaṃ vahasi iti

5 tena dvijena pratyuktaṃ ayaṃ na śvā ayaṃ chāgaḥ yajñārthaṃ chāgaḥ iti

6 anantaraṃ anyena dhūrtena taṃ adhigamya tada eva uktaṃ bho brāhmaṇa kimarthaṃ skandhe śvānaṃ vahasi iti

7 adhunā tasya dvijasya cittaṃ vyākulaṃ abhavat

8 tena kāraṇena chāgaṃ bhūmyāṃ nidhāya taṃ punaḥ punaḥ nirīkṣya saḥ dvijaḥ ayaṃ na śvā bhavati chāgaḥ eva iti uktvā punaḥ skandhe sthāpayitvā prasthitaḥ

9 tataḥ tṛtīyena dhūrtena āgamya tada eva vacanaṃ uktam

10 tadanantaraṃ saḥ dvijaḥ chāgaṃ bhūmyāṃ nidhāya ayaṃ niścitaṃ na chāgaḥ ayaṃ śvā iti uktvā mārge tam tyaktvā snātvā apagataḥ

siṃhaḥ, vṛddhaḥ śaśakaḥ, kūpaḥ ca

[edit]

1 ekadā kaścid siṃhaḥ parvatasya śikhare mahāvanasya samīpe avasat

2 saḥ sarvadā mṛgāṇāṃ vadhaṃ kṛtvā abhakṣayat

3 tataḥ sarvaiḥ mṛgaiḥ melanaṃ kṛtvā ayaṃ siṃhaḥ vijñaptaḥ

4 "prabho! kimarthaṃ sarveṣāṃ mṛgāṇāṃ vadhaṃ karoti ? vayam eva bhavataḥ āhārārthaṃ pratyaham ekaṃ mṛgam upanayāmaḥ"

5 "yadi icchatha tadā evaṃ bhavatu" iti siṃhena uktam

6 tataḥ prabhṛti te mṛgāḥ pratyaham ekaṃ mṛgaṃ tasmai siṃhāya upānayan

7 atha kadācid ekasya vṛddhasya śaśasya kālaḥ prāptaḥ

8 saḥ siṃhasya samīpaṃ mandaṃ mandam agacchat

9 siṃhaḥ tu mahatyā kṣudhayā pīḍitaḥ āsīt

10 ataḥ saḥ siṃhaḥ kopena taṃ śaśakam apṛcchat - "kimartham etāvān vilambaḥ?"

11 śaśakaḥ tam avadat - "kṣamāṃ prārthaye ।ahaṃ na aparāddhaḥ "mārge anyena siṃhena balāt gṛhītaḥ jātaḥ aham "

12 "pratyāgacchāmi acirāt iti tam uktvā etat bhavantaṃ nivedayitum aham atra āgataḥ asmi"

13 śaśakasya vacanaṃ śrutvā saḥ siṃhaḥ krodhena pratyabhāṣata - "satvaram asya siṃhasya samīpaṃ māṃ naya"

14 tadanantaraṃ saḥ śaśakaḥ tena siṃhena sārdhaṃ gambhīraṃ kūpaṃ gatvā tam uktavān - "atrāgamya paśyatu, prabho"

15 evam uktvā tasmin jale tasya siṃhasya pratibimbam eva adarśayat

16 svasya pratibimbam aparaḥ siṃhaḥ iti cintayan saḥ siṃhaḥ, aparasya ākramaṇārthaṃ kūpe akūrdayat, pañcatvaṃ prāpnot

mārjāraḥ ca gṛdhraḥ kathānakaḥ

[edit]

1 pūrvasmin kāle gaṅgāyāṃ tīre andhaḥ gṛdhraḥ avasat

2 yataḥ saḥ andhaḥ abhavat tataḥ jīvanāya vihagāḥ tasmai pratyahaṃ āhāraṃ ayacchan

3 ataḥ kadācit kaścit mārjāraḥ teṣāṃ vihagānāṃ śāvakān bhakṣayituṃ tatra āgataḥ

4 taṃ mārjāraṃ dṛṣṭvā eva sarvaiḥ vihagaiḥ tasmāt bhayena āviṣṭaiḥ kolāhalaḥ kṛtaḥ

5 taṃ kolāhalaṃ śrutvā tena andhena gṛdhreṇa uktam

6 kaḥ ayaṃ āgacchati iti

7 saḥ mārjāraḥ taṃ gṛdhraṃ avalokya hā hataḥ asmi iti bhayena cintayitvā savinayaṃ abhyabhāṣataḥ

8 mārjāraḥ ahaṃ

9 tvāṃ abhivande iti

10 evaṃ uktvā saḥ gṛdhrasya samīpaṃ upagamya taroḥ pāde tatra eva atiṣṭhat

11 yadi tvaṃ mārjāraḥ bhavasi tadā dūraṃ satvaraṃ apagaccha

12 na ced tvāṃ haniṣyāmi iti saḥ gṛdhraḥ avadat

13 kutaḥ māṃ hantuṃ icchasi

14 kiṃ mama mārjāratvena eva māṃ haniṣyasi

15 ahaṃ mama jātyā eva niścitaṃ tvayā na badhyaḥ

16 aparaṃ ca ahiṃsā paramaḥ dharmaḥ iti vadanti sādhavaḥ

17 anyeṣāṃ hiṃsāyāḥ nivṛttāḥ te svargaṃ gacchanti iti dharmaśāstreṣu mayā śrutam

18 anyad ca kiṃ araye api gṛhaṃ āgatāya ātithyaṃ na icchasi

19 candraḥ cāṇḍāla gṛhāt api jyotsnāṃ na saṃharate

20 āsu matiṣu guravaḥ na vivadante iti manye iti saḥ mārjāraḥ taṃ gṛdhraṃ pratyabhāṣata

21 evaṃ viśvāsya saḥ mārjāraḥ gṛdhrasya anujñayā taroḥ koṭaraṃ tasya vasatiṃ praviṣṭaḥ

22 tataḥ katipayeṣu dineṣu atīteṣu mārjāreṇa śāvakāḥ ekaikaśaḥ pratyahaṃ ākramya koṭaraṃ ānīya vyāpāditāḥ khāditāḥ ca

23 anyaiḥ vihagaiḥ jijñāsāyāṃ ārabdhāyāṃ mārjāraḥ koṭaraṃ tyaktvā apasṛtaḥ

24 bahūnāṃ śāvakānāṃ kaṅkālaiḥ pūrṇaṃ koṭaraṃ dṛṣṭvā anena eva śāvakāḥ bhakṣitāḥ iti niścitya taiḥ vihagaiḥ saḥ gṛdhraḥ tatra eva sahasā vyāpāditaḥ

gardabhaḥ, kukkuraḥ cauraḥ ca

[edit]

1 kaṣcid‌ rajako vārāṅasyāṃ avasat‌

2 ekasmin‌ divase nirbharaṃ prasuptaḥ

3 tadanantara dravyāṅi hartum tasya gṇhaṃ cauraḥ praviśthaḥ

4 rajakena tu na kiṃcid‌ ṣrutam

5 tasya gṇhasya paṣcāt‌ gardabho baddho 'tiśthhat‌ kukkuraṣ‌ ca upaviśthaḥ

6 taṃ cauraṃ avalokya gardabhaḥ kuk‍kuraṃ abhyabhāśata

7 tava eva ayaṃ vyāpāraḥ

8 tatas‌ tvaṃ kasmāt‌ uccaiḥ ṣabdaṃ kṇtvā prabhuṃ na jāgarayasi iti

9 kukkuro 'vadat‌

10 tvaṃ kimarthaṃ asya niyogasya carcāṃ karośi

11 ahaṃ aharniṣaṃ asya prabhor gṇhaṃ rakśāmi

12 yato 'yaṃ cirāt nirvṇto bhavati tato mama upayogaṃ na avagacchati

13 adhunā ca mama āhārasya dāne 'pi mandādaro bhavati

14 yadi duḥkhaṃ na anubhavanti tadā prabhavo bhṇtyeśu mandādarā bhavanti iti

15 tato gardabhaḥ kopāt pratyabhāśata

16 tvaṃ pāpo rakśakaḥ

17 tato yathā prabhur jāgarti tathā kariśyāmi

18 iti uktvā tena ṣabda uccaiḥ kṇtaḥ

19 tena ṣabdena sahasā prabuddho nidrāyā vimardena kopāt rajaka utthāya gardabhaṃ lagudhena atādhayat

20 ataṣ ca uktaṃ yadi bhṇtyaḥ prabhor‌ hitasya icchayā anyasya kasyacid adhikārasya carcāṃ karoti tadā viśādaṃ satvaraṃ gacchati iti

mūrkhaḥ dvijaḥ

[edit]

1 pūrvasmin kāle kenacid dvijena yavaiḥ pūrṇaḥ śarāvaḥ prāptaḥ

2 yataḥ saḥ daridraḥ abhavat tataḥ imaṃ yavapūrṇaṃ śarāvaṃ prāpya tasya hṛdaye prabhūtaḥ saṃtoṣaḥ jātaḥ

3 anantaraṃ svagrāmaṃ tyaktvā cirakālīnasya mitrasya kumbhakārasya maṇḍapikāṃ gatvā tatra rātryāṃ śayyāyāṃ śayitvā evaṃ acintayat‌

4 yadi ahaṃ imaṃ yavapūrṇaṃ śarāvaṃ vikrīya katipayān kapardakān prāpnomi tadā taiḥ kapardakaiḥ

5 anyān ghaṭān krītvā vikrīya anekadhā vṛddhena dhanena prabhūtāni anyāni dravyāni upakrīya anena

6 prakāreṇa dhanasya saṃcayaṃ utpādya catasraḥ patnīḥ parīṇayāmi

7 tataḥ tāsu patnīṣu adhikarūpavatyāṃ adhikaṃ anurāgaṃ karomi

8 yadā yadā tāḥ anyāḥ nāryaḥ īrṣyayā dvandvaṃ kurvanti tadā tadā ahaṃ kopena ākulaḥ itthaṃ anena laguḍena tāḥ tāḍayāmi

9 iti uktvā śayyāyāḥ utthāya tena dvijena laguḍaḥ kṣiptaḥ

10 ataḥ tena laguḍena tasya yavapūrṇaḥ śarāvaḥ curṇitaḥ bhāṇḍāni ca prabhūtāni bhagnāni

11 eṣāṃ bhāṇḍānāṃ bhaṅgasya śabdena kumbhakāreṇa āgamya tad‌ dṛṣṭvā saḥ dvijaḥ tiraskṛtaḥ maṇḍapikāyāḥ ca bahiṣkṛtaḥ

brāhmanaḥ nakulaḥ ca

[edit]

1 kenacid brāhmaṇena śrāddhaṃ dātuṃ āhvānaṃ nareśvarāt‌ labdham‌

2 yasmāt‌ tasya bhāryā tasmin kāle gṛhe na abhavat‌ tasmāt‌ bālasya rakṣārthaṃ tatra na anyaḥ atiṣṭhat‌

3 yadi satvaraṃ na gacchāmi tadā anyaḥ kaścid‌ āhvānaṃ grahīṣyati iti cintayitvā tena dvijena dīrghaṃ kālaṃ pālitaṃ nakulaṃ mama bālasya rakṣārthaṃ avasthāpayāmi iti nirṇītam‌

4 anantaraṃ ekaḥ sarpaḥ bālasya samīpaṃ āgamya nakulena dṛṣṭaḥ vyāpāditaḥ ca

5 śrāddhaṃ kṛtvā brāhmaṇena gṛhaṃ pratyāgamya raktena viliptaṃ nakulaṃ avalokya mama putraḥ nakulena bhakṣitaḥ iti cintayitvā saḥ nakulaḥ laguḍena hataḥ

6 saḥ sahasā eva pañcatvaṃ gataḥ

7 tataḥ brāhmaṇaḥ putraṃ śayyāyāṃ susthaṃ dṛṣṭvā mahat pāpaṃ mayā kṛtaṃ iti viditvā paramaṃ viṣādaṃ gataḥ

gajaḥ śṛgālaḥ ca

[edit]

1 ekadā vane śṛgālānām ekena bhramatā samūhena ekaḥ viśālaḥ gajaḥ dṛṣṭaḥ

2 taiḥ cintitaṃ yat taṃ gajaṃ hatvā vayaṃ tasya māṃsaṃ bahudināni khādāmaḥ

3 kintu, tādṛśaṃ mahāntaṃ prāṇinaṃ hantuṃ śṛgālānāṃ kṛte sulabhaṃ nāsīt

4 ekaḥ vṛddhaḥ śṛgālaḥ ekaṃ upāyaṃ vicintya gajaṃ melituṃ gatavān

5 gajaṃ militvā vinayena namaskṛtavān ca

6 bhavān nṛpāṇāṃ nṛpaḥ , bhavataḥ cirañjīvanaṃ bhavatu iti tasya śubhakāmanāṃ prakaṭitavān

7 gajaḥ śṛgālaṃ tasya śiṣṭācaraṇasya kāraṇam apṛcchat

8 vṛddhaḥ śṛgālaḥ avadat "ahaṃ jambukānāṃ kṣudra-samūhasya kṛte vadāmi"

9 vayaṃ mahārājasya āśrayeṇa vinā jīvituṃ na śaknumaḥ

10 asmākaṃ rakṣaṇāya suśaktaḥ rājā āvaśyakaḥ tadarthaṃ bhavān eva nitarāṃ śreṣṭhaḥ" iti

11 śṛgālasya caṭulāni vacanāni śrutvā gajaḥ ānanditaḥ abhavat

12 śṛgālaḥ avadat "prabho! yadi bhavān asmākaṃ rājā bhavitum icchati tarhi mayā saha āgacchatu rājyābhiṣekāya" iti

13 viśvasitaḥ gajaḥ ānandena, śṛgālena saha gantum aṅgīkṛtavān

14 śṛgālaḥ gajaṃ samīpasthaṃ kacchasthalaṃ nītavān

15 bhāravān saḥ gajaḥ acirāt kacchabhūmau nimajjanam ārabdhavān

16 krandanaṃ kurvan gajaḥ māṃ rakṣayatu iti śṛgālaṃ yācitavān

17 vṛddhaḥ jambukaḥ hasitvā avadat "kevalaṃ bhavadṛśaḥ mūrkhaḥ prāṇiḥ eva mayā pūrvam ukte vacane viśvāsaṃ kuryāt"

18 "bhavān kasyāpi rājā bhavituṃ nārhaḥ" iti

19 gajaḥ kacchabhūmau sampūrṇaṃ nimagnaḥ jātaḥ mṛtaḥ ca

20 śṛgālāḥ taṃ bahiḥ ānīya bahudināni tasya māṃsam akhādan

vyāghraḥ ghaṇṭā ca

[edit]

1 ekadā ekasmin vane ekaḥ vyāghraḥ nyavasat

2 varṣebhyaḥ anantaraṃ saḥ kheṭanāya aśaktaḥ abhavat

3 ekasmin dine sarovarasya taṭe calan saḥ vyāghraḥ sahasā bhūmau patitāṃ ekāṃ ghaṇṭām apaśyat

4 jhaṭiti tāṃ ghaṇṭāṃ gṛhītvā saḥ cintitavān yat tayā ghaṇṭayā saḥ kamapi gṛhītuṃ lobhayiṣyati iti

5 yadā saḥ cintayan āsīt tadā ekaḥ pathikaḥ sarovarasya apare taṭe gatavān āsīt

6 vyāghraḥ kṣaṇāt acintayat – " atisvādiṣṭaṃ bhojanaṃ bhaviṣyati eṣaḥ ! " – iti

7 saḥ pathikaṃ lobhayituṃ yuktiṃ kṛtavān

8 saḥ tāṃ ghaṇṭāṃ hastena dhṛtvā taṃ pathikaṃ darśayitvā akathayat – " bhavān etāṃ suvarṇāṃ ghaṇṭām icchati kim ? matkṛte tu eṣā na upabhuṅkte " – iti

9 pathikaḥ tāṃ suvarṇāṃ ghaṇṭām icchati sma parantu vyāghrasya samīpaṃ gantuṃ vyakalpata

10 saḥ dakṣatāyai vyāghraṃ pṛṣṭavān – " mayā tvayi kathaṃ viśvāsaḥ karaṇīyaḥ ? ahaṃ jānāmi yat tvaṃ mama vadhaṃ kariṣyasi "– iti

11 caturaḥ vyāghraḥ uktavān – " paśya pathika , mama yauvane ahaṃ duṣṭaḥ āsam , parantu adhunā ahaṃ parivartitaḥ

12 sanyāsinaḥ ādeśānusāraṃ mayā sarvaṃ pāpaṃ tyaktam

13 tāvat , ahaṃ satkārye rataḥ

14 ahaṃ tu vṛddhaḥ khalu

15 mama dāntāḥ na santi , viṣāṇau api atīkṣṇau

16 ataḥ mat bhītaḥ bhavituṃ kā api āvaśyakatā na asti" – iti

17 pathikaḥ tasya catureṇa kathanena vañcitaḥ

18 tasya svarṇasya kṛte lobhaḥ acirāt tasya vyāghrabhayam api adhyatiṣṭhat

19 saḥ sarovare uttaraṇaṃ kṛtvā vyāghraṃ prati akūrdat

20 kintu vyāghrasya yuktyāḥ anusāreṇa saḥ kacchabhuvi animajjat

21 tatsarvaṃ dṛṣṭvā saḥ vyāghraḥ taṃ pathikam akathayat – " are ! niścintaḥ bhavatu । ahaṃ bhavataḥ sahāyatāṃ kariṣyāmina ।" – iti

22 śanaiḥ śanaiḥ saḥ pathikam upagamya taṃ saṃrabdhavān

23 yadā pathikaḥ taṭaṃ prati sāditaḥ tadā saḥ acintayat – " ahaṃ etasya prāṇinaḥ caṭulaiḥ vacanaiḥ sampūrṇataḥ samprabodhitaḥ

24 mama lobhena buddhiḥ paribhūtā , ataḥ ahaṃ na paristhāsyāmi । " – iti

25 parantu ativilambitam āsīt tatsarvaṃ । vyāghraḥ taṃ hatvā khāditavān ca

26 evaṃ saḥ pathikaḥ lobhasya baliḥ abhavat , vyāghraḥ ca svasya duṣṭyāṃ yuktyāṃ yaśasvī abhavat

27 nītiḥ – lobhaḥ sadaiva daṇḍitaḥ bhavati

krathanakasya kathā

[edit]

1 kasmiṃścit‌ vane madotkaṭaḥ nāma siṃhaḥ vasati sma

2 gajaḥ , śṛgālaḥ , kākaḥ ca tasya anucarāḥ āsan‌

3 ekadā krathanakaḥ nāma uṣṭraḥ tat‌ vanam‌ āgatavān‌।

4 taṃ dṛṣṭvā siṃhasya anucarāḥ uktavantaḥ - " prabho ! bhavān‌ tam‌ uṣṭraṃ mārayatu

5 tasya māṃsaṃ khādāmaḥ " iti

6 siṃhaḥ uktavān‌ -" tathā na karaṇīyam‌

7 saḥ asmākaṃ atithiḥ " iti

8 saḥ uṣṭraṃ sva-samīpam‌ āhūya pṛṣṭavān‌ - " bhoḥ ! bhavān‌ kutaḥ āgatavān ?" iti

9 krathanakaḥ uktavān‌ -" ahaṃ samīpagrāmataḥ āgatavān‌ " iti

10 " bhavān punaḥ grāmaṃ mā gacchatu

11 atra eva nirbhayaṃ vasatu " iti siṃhaḥ tam uktavān‌

12 krathanakaḥ tadanusāraṃ vane nirbhayaṃ vāsam‌ ārabdhavān‌

13 ekadā siṃhasya anārogyam‌ abhavat‌

14 niḥśaktyā saḥ calitum‌ api asamarthaḥ

15 ataḥ saḥ anucarān‌ uktavān‌ - " bhoḥ ! bhavantaḥ kimapi mṛgam‌ ānayantu

16 taṃ mārayitvā tasya māṃsaṃ khādāmaḥ " iti

17 anucarāḥ bahudhā anveṣaṇaṃ kṛtavantaḥ

18 parantu ko'pi mṛgaḥ taiḥ na labdhaḥ

19 te cintitavantaḥ - " kathañcit‌ eṣaḥ uṣṭraḥ māraṇīyaḥ " iti

20 anantaraṃ śṛgālaḥ siṃhasya samīpam‌ āgatya uktavān‌ - " prabho ! anyaḥ mṛgaḥ na labdhaḥ

21 krathanakam‌ evaṃ mārayāmaḥ kim‌ ?" iti

22 tat‌ śrutvā siṃhaḥ krodhena uktavān‌ - " mūrkha ! punaḥ bhavān‌ evaṃ mā vadatu

23 ahaṃ krathanakāya abhayaṃ dattavān asmi

24 saḥ na māraṇīyaḥ " iti

25 " abhayaṃ dattvā punaḥ tasya māraṇaṃ doṣāya eva

26 parantu saḥ eva yadi svāmikāryārtham‌ ātmārpaṇaṃ kartum‌ icchet tarhi tasya māraṇe doṣaḥ nāsti eva " iti śṛgālaḥ uktavān‌

27 " tarhi yathā rocate tathā karotu bhavān‌ " iti uktavān‌ siṃhaḥ

28 tadanantaraṃ te sarve anucarāḥ krathanakena saha punaḥ siṃhasya samīpam‌ āgatavantaḥ

29 kākaḥ siṃham‌ uktavān‌ - " prabho ! āhārārthaṃ ko'pi mṛgaḥ na labdhaḥ

30 ataḥ bhavān‌ māṃ khāditvā svaprāṇān‌ rakṣatu

31 tena mama api svargaprāptiḥ bhaviṣyati " iti

32 tadā śṛgālaḥ - " bhoḥ kāka ! bhavataḥ śarīre atyalpaṃ māṃsam‌ asti

33 tat‌ mahārājāya paryāptaṃ na bhavati " iti uktvā siṃham‌ uktavān‌ - " prabho ! bhavān‌ mām‌ evaṃ khādatu " iti

34 tadā gajaḥ uktavān- " bhavataḥ śarīram‌ api alpam‌ eva

35 tadapi mahārājāya paryāptaṃ na bhavati

36 ataḥ mahārājaḥ mām‌ eva khādatu

37 ahaṃ svāmikāryārthaṃ prāṇārpaṇaṃ karomi

38 mama svargaprāptiḥ bhavatu " iti

39 etat‌ sarvaṃ śrutvā krathanakaḥ - sarve api " māṃ khādatu , māṃ khādatu " iti siṃhaṃ vijñāpitavantaḥ

40 parantu siṃhaḥ kamapi na khāditavān‌

41 ataḥ ahamapi tathā vijñāpayāmi

42 " siṃhaḥ mām‌ api na khādati " iti cintayitvā uktavān‌ - " prabho ! gajasya māṃsaṃ khādituṃ bahu kaṣṭaṃ bhavati

43 tat jīrṇam api na bhavati

44 ataḥ bhavān māṃ khādatu " iti

45 krathanakasya vākyasamāpitaḥ pūrvameva te anucarāḥ tasya upari ākramaṇaṃ kṛtavantaḥ

46 taṃ mārayitvā santoṣeṇa tadīya māṃsaṃ khāditavantaḥ