User:Aearthrise/Sanskrit/Jataka fables

From Wiktionary, the free dictionary
Jump to navigation Jump to search

kālabāhuḥ

[edit]

1 ekadā, kenacit śukadvayaṃ gṛhītvā ekāya mahārājāya vikrītam

2 tau śukau bhrātarau āstām

3 jyeṣṭasya śukasya nāma rādhaḥ

4 kaniṣṭasya nāma pottapādaḥ iti

5 rājā śukadvayasya sundaryā ceṣṭayā ākṛṣṭaḥ abhavat

6 ataḥ saḥ rājaprāsāde ekasmin suvarṇapañjare śukadvayaṃ saṃsthāpya rakṣitavān

7 śukadvayāya madhutuṣadhānyādīnāṃ khādyavastūnāṃ dānaṃ svarṇapātraiḥ kṛtavān

8 uttamarītyā tasya paricāraṃ kṛtavān

9 ataḥ śukau suvarṇapañjare sukhajīvanaṃ yāpitavantau

10 mahārājasya atithayaḥ api śukadvayena ākṛṣṭavantaḥ āsan

11 te sarve praśaṃsāṃ kṛtavantaḥ

12 ekasmin dine kaścana vyādhaḥ kṛṣṇavarṇīyavānaraṃ ekam ānīya mahārājāya arpitavān

13 tataḥ mahārājasya avadhānaṃ sarvaṃ śukadvayāt vānarasya upari patitam

14 mahārājasya etena vyavahāreṇa pottapādaḥ khinnaḥ udvignaḥ ca abhavat

15 kintu rādhaḥ etena aprabhāvitaḥ āsīt

16 anyasmin dine, pottapādaḥ janānāṃ etādṛśaṃ parivartitavyavahāram asahan svavicārān bhrātaram uktavān

17 "he bhrātaḥ ! pūrvaṃ sarvaiḥ āvayoḥ poṣaṇam abhavat

18 idānīm āvayoḥ tiraskāraḥ bhavati

19 eṣaḥ ucitaḥ na

20 tarhi āvābhyām etasmāt rājaprāsādāt nirgantavyaṃ nanu ?"

21 rādhaḥ svabhrātaraṃ śāntiṃ kartuṃ bodhavacanam uktavān yat - "re kaniṣṭa! jīvane sukhadaḥkhādīnāṃ nirantaratā na bhavati, tathā eva praśaṃsānindādīnāṃ, mānāvamānānāṃ ca nirantaratā na bhavati

22 te anityāḥ tātkālikāḥ ca

23 kadācit limpanti, kadācit apasarpanti

24 ataḥ etaiḥ vyavahāraiḥ kenacitapi na śocanīyaḥ"

25 tathāpi pottapādaḥ khinnaḥ āsīt yataḥ janānām āsaktiḥ vānare eva āsīt, yaḥ vānaraḥ mukhavikāreṇa, karṇakampanena ca janān ākarṣitavān

ekasya mahiṣasya kathā

[edit]

1 ekadā ekaḥ mahiṣaḥ himavatsthāne nyavasat

2 saḥ anugraḥ maitreyaḥ anapakārī paśuḥ āsīt

3 tasmin eva vane ekaḥ duṣṭaḥ vānaraḥ avasat yaḥ taṃ mahiṣam apahasati bhartsayate sma

4 kadācit saḥ tasya suptasya mahiṣasya pṛṣṭhe akūrdat

5 kadācit saḥ taṃ tṛṇacaraṇāt yupyati sma

6 kadācit saḥ tasya śṛṅge dhṛtvā tasya śirasi āruhya pucchaṃ dhṛtvā nyak dolayati sma

7 saḥ śāntaḥ paśuḥ tasya vānarasya sarvam asamañjasam asahata

8 ekadā yadā saḥ śāntaḥ mahiṣaḥ tatra nāsīt tadā ekaḥ hiṃsraḥ mahiṣaḥ tatraiva āgatya atiṣṭhat

9 saḥ duṣṭaḥ vānaraḥ " eṣaḥ mahiṣaḥ saḥ anugraḥ mahiṣaḥ eva asti " iti matvā tasya mahiṣasya pṛṣṭhe kūrditvā tathaiva sarvaṃ durvyavahāraṃ ca akarot

10 saḥ dvitīyaḥ mahiṣaḥ taṃ vānaraṃ tvaritam eva bhūmau kṣiptvā tasya hṛdaye svaviṣāṇāḥ śūlayitvā taṃ khureṇa ca hatavān

11 evaṃ saḥ vānaraḥ tatkāle eva hataḥ abhavat

mūrkhaḥ kadācit satkṛtiṃ kartuṃ śaknoti vā

[edit]

1 ekadā vārāṇasyāḥ janāḥ ekasmin parvadine viharaṇaṃ kurvantaḥ āsan

2 rājodyānasya pālakaḥ api tatra gatvā teṣu utsaveṣu bhāgaṃ voḍhum icchati sma

3 tasmin rājodyāne ekaḥ vānarasamūhaḥ āsīt

4 tatra nivasitum udyānapālakaḥ vānarebhyaḥ anumatiṃ dattavān āsīt

5 tasya gamanāt pūrvam udyānapālakaḥ " mama anupasthitasamaye udyānasasyāni sarvāṇi jalasiñcanaṃ kurotu " iti tasya samūhasya adhipatiṃ prārthitavān

6 tat śrutvā vānarāṇām adhipatiḥ tasya vacanam aṅgīkṛtavān, tathaiva vānarāḥ sarve kariṣyanti iti sūcitavān api

7 yadā saḥ udyānapālakaḥ prasthitaḥ tadā vānarāṇām adhipatiḥ sarvān vānarān āhūya sasyāni jalena siñcayantu iti ādiṣṭavān

8 mahatā prayatnena udyānapālakaḥ jalasya saṅgrahaṇaṃ kṛtavān asti iti kāraṇataḥ , vānarāṇām adhipatiḥ tasya parijanān jalasya vyayam akṛtvā siñcanakāryaṃ kurvantu iti bodhitavān

9 tadarthaṃ sasyānāṃ mūlam anusṛtya jalasiñcanaṃ bhavatu iti api saḥ upadiṣṭavān

10 ataḥ vānarāḥ sasyānām utpāṭanaṃ kṛtvā pratisasyaṃ mūlasya māpanaṃ kṛtvā tasya dīrghatām anusṛtya jalasiñcanam ārabdhavantaḥ

11 bṛhatvṛkṣāṇāṃ kṛte adhikaṃ laghusasyānāṃ kṛte svalpaṃ ca jalasiñcanaṃ kṛtavantaḥ vānarāḥ

12 evaṃ te sarvāṇi sasyāni atiśīghram unmūlitavantaḥ

13 tadā tatra āgataḥ ekaḥ vivekī janaḥ vānarāṇāṃ kukāryaṃ dṛṣṭvā tasya kāraṇaṃ pṛṣṭavān

14 vānarāḥ uktavantaḥ yat te sarve udyānapālakasya vacanānusāram eva evaṃ kurvantaḥ santi iti

15 saḥ vivekī janaḥ tu tān vānarān sasyānāṃ secanaṃ hānirahitaṃ kartuṃ pradarśitavān

16 parantu gamanāt pūrvaṃ tena uktam - " yadyapi saḥ hitakāmaḥ bhavet tathāpi mūrkhaḥ anyān apakaroti eva ”

siṃhaḥ śṛgālaḥ ca

[edit]

1 ekadā ekasyāṃ himālayasya guhāyām ekaḥ prabalaḥ siṃhaḥ vasati sma

2 ekasmin dine saḥ siṃhaḥ ekaṃ mṛgaṃ mārayitvā taṃ khāditvā ca tasya guhāṃ prati āgacchan āsīt

3 mārgamadhye ekaḥ śṛgālaḥ siṃham ativinayena namaskṛtavān

4 vastutaḥ saḥ śṛgālaḥ siṃhasya avaśiṣṭaṃ bhojanaṃ khādituṃ iṣṭavān

5 “ śṛgāla, kimarthaṃ bhavān māṃ namaskaroti? ” - siṃhaḥ pṛṣṭavān

6 śṛgālaḥ uktavān - “ mahodaya, ahaṃ bhavataḥ sevakaḥ bhavitum icchāmi "

7 siṃhaḥ tat aṅgīkṛtya tadanantaraṃ tena saha prītipūrvakaṃ vyavaharati sma

8 taddināt ārabhya yadā sīṃhaḥ mṛgam ekaṃ mārayati tadā avaśiṣṭaṃ śṛgālāya dadāti

9 siṃhena dattam avaśiṣṭaṃ khāditvā saḥ kṣīṇaḥ śṛgālaḥ acirāt sthūlaḥ abhavat

10 evameva tasya garvaḥ api vardhitaḥ

11 api ca, saḥ idānīṃ sthūlaḥ iti kāranāt saḥ api siṃhaḥ iva balavān iti cintitavān śṛgālaḥ

12 ekasmin dine śṛgālaḥ siṃham uktavān - “ he siṃha, idānīṃ paryantam ahaṃ bhavatā dattam avaśiṣṭaṃ khāditavān ”

13 “ kintu, adya aham ekaṃ gajaṃ mārayitvā khāditvā ca, bhavate yat avaśiṣṭaṃ tat dāsyāmi "

14 saḥ śṛgālaḥ siṃhaḥ iva na balavān iti kāraṇāt, evaṃ na karoti iti siṃhaḥ śṛgālaṃ sūcitavān

15 mūrkhaḥ śṛgālaḥ garveṇa sīṃhasya vacanaṃ na śrutavān

16 saḥ guhāyāḥ bahiḥ āgatya trivāraṃ siṃhagarjanā iva śṛgālakrandanaṃ kṛtavān

17 tataḥ saḥ śṛgālaḥ gajam anviṣṭavān ekam ekasya parvatasya adhaḥ dṛṣṭavān ca

18 saḥ parvataśikharāt mahāmṛgasya gajasya upari kūrditavān

19 kintu saḥ bhūmau eva patitavān na tu gajasya upari

20 yadā gajaḥ śṛgālaṃ lakṣitavān tadā saḥ tasya pūrvapādena upekṣayā śṛgālasya mastakaṃ chinnābhinnaṃ kṛtavān

21 evaṃ saḥ mūrkhaḥ śṛgālaḥ tatkṣaṇe eva mṛtaḥ

mārdaṅgikasya putraḥ

[edit]

1 purā vārāṇasyām ekaḥ mārdaṅgikaḥ nyavasat

2 ekasmin divase saḥ śrutavān yat nagare utsavaḥ āsīt

3 ataḥ utsave janebhyaḥ mṛdaṅgaṃ vādayituṃ saḥ tasya putreṇa saha tatra agacchat

4 mṛdaṅgavādanena tau vipulaṃ dhanaṃ prāptavantau

5 tayoḥ pratigamanasya mārge ekaṃ vanam āsīt

6 tasmin vane aneke corāḥ avasan

7 mārdaṅgikasya putraḥ tayoḥ upārjanena atīva prasannaḥ āsīt ataḥ satataṃ mṛdaṅgasya vādanaṃ kṛtavān

8 pitā tu avadat : " ahaṃ bhītaḥ yataḥ etat mṛdaṅgavādanaṃ corān ākarṣayet " iti

9 saḥ tasya putram ucite kāle eva vādayitum upadiṣṭavān

10 saḥ akathayat : " anena prakāreṇa corāḥ cintayiṣyanti yat mahārājā bhaṭaiḥ saha gacchan asti, ataḥ āvāṃ na pīḍayeyuḥ " iti

11 putraḥ pituḥ upadeśaṃ na śrutavān

12 saḥ tu ānandena satataṃ mṛdaṅgavādanaṃ kṛtavān

13 acireṇa corāḥ taṃ nādaṃ śrutavantaḥ, mārdaṅgikaṃ tasya putraṃ ca avalambitavantaḥ

14 tataḥ te corāḥ tau atāḍayan tayoḥ dhanaṃ ca gṛhītavantaḥ

15 ataḥ madhureṇa mṛdaṅgavādanena yat api labdham, tat sarvaṃ pramāṇādhikena vādanena luptam

16 ataḥ eva uktaṃ yat " pragāḍhatvaṃ duṣkaraṃ nigrahaṇaṃ tu śubhakaraṃ ca " iti