User:Aearthrise/Sanskrit/Panchatantra fables

From Wiktionary, the free dictionary
Jump to navigation Jump to search

kākasya upāyaḥ

[edit]

1 kaścana mahāvṛkṣaḥ āsīt

2 tatra ekaḥ kākaḥ patnyā saha vasati

3 tasya eva vṛkṣasya koṭare ekaḥ kṛṣṇasarpaḥ api vasati sma

4 yadā kākī prasūtā bhavati tadā kṛṣṇasarpaḥ tasyāḥ śāvakān khādati sma

5 etena kākaḥ kākī ca mahat duḥkham anubhavataḥ sma

6 ataḥ ekadā kākaḥ svamitrasya śṛgālasya samīpaṃ gatvā uktavān " bhoḥ mitra! saḥ kṛṣṇasarpaḥ kathañcit māraṇīyaḥ, upāyaṃ sūcayatu " iti

7 śṛgālaḥ ekam upāyaṃ sūcitavān

8 tat śrutvā kākaḥ bahu santuṣṭaḥ

9 tadanantaraṃ kākaḥ uḍḍayanaṃ kurvan nagaram āgatavān

10 tatra mahārājasya prāsādasya sarovare antaḥpurastriyaḥ jalakrīḍāyāṃ magnāḥ āsan

11 tāsāṃ vastrāṇi ābharaṇāni ca sarovarasya sopāneṣu sthāpitāni āsan

12 kākaḥ tatra gatavān

13 ekaṃ suvarṇahāraṃ svīkṛtya araṇyābhimukhaṃ prasthitavān

14 tat dṛṣṭvā rājabhaṭāḥ kākaṃ anusṛtavantaḥ

15 kākaḥ araṇyam āgatya mahāvṛkṣasya koṭare taṃ hāraṃ pātitavān

16 svayaṃ dūraṃ gatavān ca

17 rājabhaṭāḥ tatra āgatavantaḥ

18 tadā tatra sthitaḥ kṛṣṇasarpaḥ kopena bahiḥ āgatavān

19 rājabhaṭāḥ daṇḍaprahāreṇa taṃ māritavantaḥ

20 hāraṃ ca nītavantaḥ

21 tadanantaraṃ kākaḥ svapatnyā saha sukhena jīvitavān

vañcakaḥ bakaḥ

[edit]

1 kutracit araṇyapradeśe ekaṃ sarovaram āsīt

2 tatra bahavaḥ jalacarāḥ āsan

3 kaścana bakaḥ api tatra bahukālataḥ vasati sma

4 kālāntare saḥ bakaḥ vṛddhaḥ abhavat

5 vārdhakye saḥ matsyān grahītumapi asamarthaḥ abhavat

6 " idānīṃ katham āhāraḥ sampādanīyaḥ ?"

7 sarovarasya tīre sthitvā aśrūṇi muñcan saḥ roditum ārabdhavān

8 tadā ekaḥ karkaṭakaḥ tasya samīpam āgatya pṛṣṭavān - " māma ! kimarthaṃ bhavān rodanaṃ karoti ?" - iti

9 tadā bakaḥ uktavān - " adya daivajñamukhataḥ aham ekāṃ durvārttāṃ śrutavān - ´ itaḥ paraṃ dvādaśavarṣaparyantam atra anāvṛṣṭiḥ bhaviṣyati ´ iti

10 asmākaṃ sarovare kiñcideva jalam asti

11 śīghrameva tadapi śuṣkaṃ bhaviṣyati

12 tadā mama bāndhavāḥ bhavantaḥ sarve api mṛtāḥ bhaviṣyanti kila iti mama atīva duḥkham " iti

13 tat śrutvā karkaṭakaḥ tāṃ vārtām anyajalacarān niveditavān

14 te sarve api bhītāḥ bakasya samīpam āgatavantaḥ

15 vinayena taṃ pṛṣṭavantaḥ - " māma! asmākaṃ prāṇarakṣaṇārthaṃ ko'pi upāyaḥ asti vā ?" iti

16 tadā bakaḥ uktavān - " itaḥ kiñcid dūre anyat ekaṃ sarovaram asti

17 tatra prabhūtaṃ jalam asti

18 tat kadāpi śuṣkaṃ na bhaviṣyati

19 yadi bhavantaḥ mama pṛṣṭham ārohanti tarhi ahaṃ bhavataḥ sarvān tatra nayāmi " - iti

20 tadā te jalacarāḥ mahatā utsāhena taṃ paritaḥ sthitavantaḥ

21 bakaḥ tān pṛṣṭhe āropya tataḥ prasthitavān

22 kiñcid dūre ekā śilā āsīt

23 tatra tān sthāpayitvā saḥ santoṣena khāditavān

24 evameva saḥ bahūn jalacarān khāditavān

25 ekasmin dine karkaṭakaḥ uktavān - " māma ! adya māṃ nayatu " - iti

26 - astu, adya karkaṭakasya māṃsaṃ khādāmi - iti cintayitvā bakaḥ taṃ pṛṣṭhe aropitavān, vadhyaśilāṃ prati gatavān ca

27 karkaṭakaḥ dūrādeva śilāyāṃ patitāni asthīni dṛṣṭvā bakasya durālocanāṃ jñātavān

28 ataḥ saḥ sva-dantadvayena bakasya kaṇṭhaṃ dṛḍhaṃ gṛhītavān

29 vedanayā rodanaṃ kurvan saḥ vañcakaḥ bakaḥ mṛtaḥ

nīlabhāṇḍe patitaḥ śṛgālaḥ

[edit]

1 kasmiṃścit vane canḍaravaḥ nāma śṛgālaḥ vasati sma

2 ekadā saḥ āhāram anviṣyan nagaram āgatavān

3 taṃ dṛṣṭvā aneke śunakāḥ bhaṣantaḥ samīpam āgatavantaḥ

4 caṇḍaravaḥ bhītyā dhāvitum udyuktaḥ

5 śunakāḥ api tasya anusaraṇaṃ kṛtavantaḥ

6 caṇḍaravaḥ prāṇabhayāt dhāvan mārge dṛṣṭaṃ rajakagṛhaṃ praviṣṭavān

7 tatra nīlarasena paripūrṇam ekaṃ mahābhāṇḍam āsīt

8 caṇḍaravaḥ tasmin bhāṇḍe patitavān

9 yadā saḥ bhāṇḍataḥ bahiḥ āgataḥ tadā tasya śarīraṃ samagraṃ nīlavarṇamayam āsīt

10 " eṣaḥ eva saḥ śṛgālaḥ " iti ajānantaḥ śunakāḥ anyatra kutrāpi gatavantaḥ

11 caṇḍaravaḥ itastataḥ aṭan kathañcit vanam āgatavān

12 tatra anye mṛgāḥ etaṃ nīlavarṇayuktaṃ śṛgālaṃ dṛṣṭvā bhītāḥ palāyanaṃ kurvanti sma

13 tadā caṇḍaravaḥ tān uktavān - " bhoḥ prāṇinaḥ ! bhītiḥ māstu

14 bhavatāṃ sarveṣāṃ rakṣaṇārtham eva caturmukhaḥ brahmā māṃ preṣitavān asti

15 ataḥ itaḥ param ahameva bhavatāṃ rājā

16 mama ājñā bhavadbhiḥ pālanīyā " iti

17 siṃhaḥ, gajaḥ, vyāghraḥ ityādayaḥ sarve api mṛgāḥ tat aṅgīkṛtavantaḥ

18 evaṃ caṇḍaravaḥ tasya vanasya rājā abhavat

19 tadanantaraṃ siṃhādayaḥ mṛgān mārayitvā māṃsam ānīya caṇḍaravasya purataḥ sthāpayanti

20 caṇḍaravaḥ ānandena tat khādati

1 evameva saḥ vināyāsaṃ sukhena jīvati sma

22 ekadā caṇḍaravaḥ sabhāyām upaviṣṭavān āsīt

23 anye prāṇinaḥ api pārśve āsan

24 tadā akasmāt dūrapradeśataḥ śṛgālasamūhasya kolāhalaḥ śrutaḥ

25 svabāndhavānāṃ dhvaniṃ śrutvā caṇḍaravasya mahān ānandaḥ jātaḥ

26 tasya śarīraṃ pulakitam abhavat

27 saḥ utthāya ānandātirekeṇa netre nimīlya tārasvareṇa virautum ārabdhavān

28 tadā siṃhādayaḥ prāṇinaḥ " eṣaḥ sāmānyaḥ śṛgālaḥ eva, na tu brahmaṇā preṣitaḥ " iti jñātavantaḥ

29 ataḥ ekena eva prahāreṇa taṃ māritavantaḥ

karkaṭakasya upāyaḥ

[edit]

1 kasmiṃścit vane ekaḥ vaṭavṛkṣaḥ āsīt

2 tasmin vṛkṣe bahavaḥ bakāḥ vāsaṃ kurvanti sma

3 vṛkṣasya koṭare ekaḥ kṛṣṇasarpaḥ api vāsaṃ karoti sma

4 ekadā kṛṣṇasarpaḥ ekasya bakasya śāvakān khāditavān

5 tadā saḥ bakaḥ atyantaṃ duḥkhitaḥ abhavat

6 saḥ ekasya sarovarasya tīram āgatya netrābhyām aśrūṇi muñcan sthitavān

7 tadā ekaḥ karkaṭakaḥ taṃ pṛṣṭavān - " māma ! kimarthaṃ bhavān rodanaṃ karoti ?" iti

8 tadā bakaḥ uktavān - " kṛṣṇasarpaḥ mama śāvakān khāditavān

9 ataḥ ahaṃ duḥkhitaḥ asmi

10 tasya duṣṭasarpasya māraṇārthaṃ bhavān ekam upāyaṃ vadatu " iti

11 tadā karkaṭakaḥ cintitavān - " vastutaḥ eṣaḥ bakaḥ asmākaṃ jātivairī

12 ataḥ aham kṛṣṇasarpaṃ mārayituṃ tādṛśam upāyaṃ vadāmi, yena bakasya api maraṇaṃ bhavet " iti

13 anantaraṃ saḥ uktavān - " māma ! bhavān etasya nakulasya biladvārataḥ kṛṣṇasarpasya koṭaraparyantam api matsyakhaṇḍān prakṣipatu

14 nakulaḥ tena eva mārgena āgatya kṛṣṇasarpaṃ mārayati " iti

15 bakaḥ tathaiva kṛtavān

16 nakulaḥ matsyakhaṇḍān khādan agre agre āgatya kṛṣṇasarpasya koṭaraṃ dṛṣṭavān

17 kṛṣṇasarpaṃ māritavān

18 anantaraṃ śanaiḥ śanaiḥ tasmin vṛkṣe sthitān sarvān bakān api māritavān

‌mūrkham‌ uddiśya upadeśaḥ

[edit]

1 kaścana parvataḥ āsīt‌

2 tatra bahavaḥ vānarāḥ vasanti sma

3 kadācit‌ hemantasamayaḥ prāptaḥ

4 sarvatra vātāvaraṇe atyantaṃ śaityam‌ āsīt‌

5 himapātaḥ api bhavati sma

6 etādṛśaṃ dussahaṃ śaityaṃ soḍhum‌ aśaktāḥ vānarāḥ kampante sma

7 ekadā kaścit‌ vānaraḥ kutaścit‌ kānicit‌ guñjāphalāni ānītavān‌

8 tāni guñjāphalāni agnikaṇasadṛśāni āsan‌

9 ataḥ vānarāḥ cintitavantaḥ - " etān‌ agnikaṇān‌ madhye sthāpayitvā, paritaḥ śuṣkāni parṇāni sthāpayitvā phūtkāraṃ kurmaḥ cet‌ agniḥ utpadyate

10 tena vayaṃ śaityapīḍāṃ dūrīkartuṃ śaknumaḥ " iti

11 evaṃ cintayitvā te guñjāphalāni madhye sthāpayitvā paritaḥ parṇāni sthāpitavantaḥ

12 phūtkāraṃ kartum‌ ārabdhavantaḥ

13 parantu mahatā prayatnena api agniḥ na utpannaḥ

14 sūcīmukhaḥ nāma pakṣī etat‌ sarvaṃ paśyan‌ āsīt‌

15 vānarāṇāṃ vṛthāprayāsaṃ dṛṣṭvā saḥ uktavān‌ - " bhoḥ mūrkhāḥ ! ete agnikaṇāḥ na

16 api tu etāni guñjāphalāni

17 bhavantaḥ kimarthaṃ vyarthaśramam‌ anubhavanti ? kutrāpi guhāyāṃ nirvātapradeśaḥ asti vā iti anviṣyantu

18 tatra gatvā tiṣṭhantu " iti

19 teṣu ekaḥ vṛddhaḥ vānaraḥ āsīt‌

20 saḥ sūcīmukham‌ uktavān‌ - " are mūrkha ! kiṃ karaṇīyaṃ, kiṃ na karaṇīyam‌ iti vayaṃ samyak‌ jānīmaḥ

21 bhavataḥ upadeśaḥ na apekṣitaḥ

22 maunaṃ itaḥ gacchatu " iti

23 parantu sūcīmukhaḥ tasya vākyam‌ anādṛtya punaḥ - " kimarthaṃ vṛthā śramam‌ anubhavanti bhavantaḥ ?" iti vaktum‌ ārabdhavān‌

24 sūcīmukhasya upadeśena kupitaḥ kaścana vānaraḥ taṃ pakṣayoḥ gṛhītvā śilātale ghaṭṭitavān‌

25 tena ghaṭṭanena sūcīmukhaḥ mṛtaḥ

26 ataḥ mūrkham‌ uddiśya upadeśaḥ asmākaṃ vināśāya eva bhavati

jātisvabhāvaḥ

[edit]

1 kasmiṃścit vane ekaḥ siṃhaḥ patnyā saha vasati sma

2 kālāntare tasya patnī putradvayaṃ prasūtavatī

3 siṃhaḥ pratidinaṃ mṛgān mārayitvā māṃsam ānīya patnīputrebhyaḥ dadāti sma

4 ekadā siṃhaḥ mṛgānveṣaṇārthaṃ vane aṭati sma

5 tatra saḥ ekaṃ śṛgālaśiśuṃ dṛṣṭavān

6 karuṇayā taṃ śiśum ānīya patnyāḥ haste dattavān

7 sā api taṃ śiśuṃ mārayitum na iṣṭavatī

8 ataḥ taṃ vātsalyena svaputram iva pālitavatī

9 svaputrābhyāṃ yathā āhārādikaṃ dadāti tathā śṛgālaśiśave api dadāti sma sā

10 ataḥ te trayaḥ api parasparaṃ bhedaṃ na jānanti sma

11 evameva te pravṛddhāḥ

12 kadācit te trayaḥ api vane aṭanti sma

13 tatra ekaḥ gajaḥ āgataḥ

14 gajaṃ dṛṣṭvā siṃhaputrau ākramaṇaṃ kartuṃ siddhau

15 tadā śṛgālaputraḥ - " bhoḥ, gajaḥ asmākaṃ kulasya śatruḥ

16 ataḥ tasya purataḥ na gantavyam " iti uktvā tataḥ gṛhaṃ prati palāyanaṃ kṛtavān

17 taṃ dṛṣṭvā siṃhaputrau api gṛham āgatavantau

18 anantaraṃ tau - " bhrātā gajaṃ dṛṣṭvā bhītyā palāyanaṃ kṛtavān " iti pitaram uktavantau

19 siṃhaḥ tat śrutvā kupitaḥ

20 saḥ " bhavadbhyāṃ siṃhakulasya eva apamānaṃ kṛtam " iti putrau ninditavān

21 siṃhī śṛgālaputram ekānte uktavatī - " bhoḥ, putra ! punaḥ kadāpi bhavān bhavataḥ bhrātroḥ utsāha-bhaṅgaṃ mā karotu " iti

22 tadā kupitaḥ śṛgālaputraḥ uktavān - " amba ! kim ahaṃ śauryeṇa, rūpeṇa vā tābhyāṃ hīnaḥ ? kimarthaṃ tau mām upahasataḥ ? iti

23 siṃhī manasi eva tam uktavatī

24 " śūro'si kṛtavidyo's

25 darśanīyo'si putraka

26 yasmin kule tvamutpanno

27 gajastatra na hanyate "

28 bhavān śūraḥ asti, bhavatā vidyābhyāsaḥ api kṛtaḥ

29 bhavān sundaraḥ api asti

30 tathapi bhavān vastutaḥ śṛgālaputraḥ

31 ahaṃ karuṇayā bhavantaṃ mama putramiva pālitavatī

32 parantu bhavataḥ śṛgālakule jātāḥ gajaṃ mārayituṃ śaktāḥ na bhavanti

33 bhavān śṛgālaputraḥ iti mama putrau yadi jānītaḥ tarhi bhavantaṃ mārayataḥ eva

34 ataḥ tatpūrvameva bhavān itaḥ gatvā svajātīyaiḥ saha vāsaṃ karotu " iti

35 tat śṛtvā śṛgālaputraḥ lajjayā tataḥ gatavān

mūrkhaḥ anucaraḥ

[edit]

1 kaścana mahārājaḥ āsīt

2 tasya rājabhavane kaścana vānaraḥ āsīt

3 saḥ vānaraḥ mahārājasya atīva viśvāsapātram anucaraḥ

4 ataḥ tasya rājabhavane sarvatra api praveśaḥ āsīt

5 ekadā mahārājaḥ antaḥpūre nidrāṃ kurvan āsīt

6 tadā vānaraḥ tatra āgatavān

7 saḥ nidrāṅgatasya mahārājasya samīpaṃ gatvā vyajanena vījanaṃ kartum ārabdhavān

8 atrāntare mahārājasya vakṣassthale ekā makṣikā upaviṣṭā

9 vānaraḥ vyajanena tāṃ dūrīkartuṃ punaḥ punaḥ prayatnaṃ kṛtavān

10 tathāpi makṣikā dūraṃ na gatā

11 tadā saḥ svabhāvacapalaḥ mūrkhaḥ vānaraḥ kupitaḥ san tīkṣṇaṃ khaḍgaṃ gṛhītvā tasyā upari prahāraṃ kṛtavān

12 makṣikā uḍḍīya tataḥ gatā

13 khaḍgaprahāreṇa mahārājasya vakṣassthalaṃ dvidhājātam

14 tena mahārājaḥ mṛtaḥ abhavat

yadbhaviṣyo vinaśyati

[edit]

1 kasmiṃścit‌ jalāśaye anāgatavidhātā pratyutpannamatiḥ yadbhaviṣyaḥ iti trayaḥ mīnāḥ āsan‌

2 te sva-anucaraiḥ saha sukhena jīvanti sma

3 ekadā kecana dhīvarāḥ tasya jalāśayasya samīpam‌ āgatavantaḥ

4 tadā sāyaṅkālasamayaḥ

5 jalāśayaṃ dṛṣṭvā dhīvarāḥ parasparam‌ uktavantaḥ - " etasmin‌ jalāśaye bahavaḥ mīnāḥ tu santi

6 parantu idānīṃ teṣāṃ grahaṇaṃ kaṣṭakaram‌

7 ataḥ vayaṃ śvaḥ prātaḥkāle atra āgatya etān‌ grahīṣyāmaḥ " iti

8 anantaraṃ te gatavantaḥ ca

9 dhīvarāṇāṃ sambhāṣaṇaṃ śrutvā anāgatavidhātā uktavān‌ - " bhoḥ! dhīvarāṇāṃ vacanaṃ śrutaṃ kila ? te śvaḥ āgamiṣyanti

10 atra sthāsyāmaḥ cet‌ avaśyam‌ asmākaṃ maraṇaṃ bhaviṣyati

11 ataḥ vayam‌ idānīm‌ eva anyaṃ jalāśayaṃ gacchāmaḥ " iti

12 pratyutpannamatiḥ uktavān‌ - " satyaṃ , śīghrameva anyatra gacchāmaḥ " iti

13 parantu yadbhaviṣyaḥ etat‌ śrutvā uccaiḥ hasitavān‌

14 uktavān‌ ca " bhoḥ ! bhavatoḥ buddhiḥ eva nāsti

15 kasyacit‌ dhīvarasya vacanena etam uttamaṃ jalāśayaṃ parityajya kimarthaṃ gacchāmaḥ ? etat na ucitam asmākam‌ āyuḥ asti cet‌ atra tiṣṭhāmaḥ cedapi jīvāmaḥ eva

16 āyuḥ nāsti cet‌ anyatra gacchāmaḥ cedapi asmākaṃ maraṇaṃ bhaviṣyati eva

17 ahaṃ tu kutrāpi na āgacchāmi

18 bhavantaḥ yathā icchanti tathā kurvantu " iti

19 tadanantaram‌ anāgatavidhātā pratyutpannamatiḥ ca rātrau eva tataḥ anyaṃ jalāśayaṃ gatavantau

20 prātaḥkāle te dhīvarāḥ tatra āgatavantaḥ

21 tasmin‌ jalāśaye sthitān‌ sarvān‌ api mīnān‌ gṛhītavantaḥ

22 yadbhaviṣyaḥ api taiḥ gṛhītaḥ

23 māritaḥ ca

lubdhaḥ śṛgālaḥ

[edit]

1 kaścan vyādhaḥ āsīt

2 saḥ ekadā mṛgayārthaṃ vanaṃ gatavān

3 bahukālānantaraṃ saḥ ekaṃ varāhaṃ dṛṣṭavān

4 taṃ lakṣyīkṛtya saḥ bāṇaprayogaṃ kṛtavān

5 varāhasya śarīre mahān‌ vraṇaḥ jātaḥ

6 vraṇitaḥ varāhaḥ kopena vyādhasya upari ākramaṇaṃ kṛtavān

7 svīyābhiḥ tīkṣṇābhiḥ daṃṣṭrābhiḥ tasya śarīraṃ vidīrṇavān

8 tena vyādhaḥ mṛtaḥ

9 bāṇaprahāravedanayā varāhaḥ api mṛtaḥ

10 tasmin‌ eva vane kaścana śṛgālaḥ āsīt

11 saḥ atīva lubdhaḥ

12 saḥ śṛgālaḥ āhārānveṣaṇaṃ kurvan‌ tatra eva āgatavān

13 vyādhasya varāhasya ca mṛtaṃ śarīraṃ saḥ dṛṣṭavān

14 tat‌ dṛṣṭvā saḥ cintitavān - " adya mama daivam‌ anukūlam‌ asti

15 yatheṣṭam‌ āhāraḥ vināyāsaṃ labdhaḥ

16 eṣaḥ āhāraḥ bahudinānāṃ kṛte paryāptaḥ bhaviṣyati

17 ataḥ pratidinam‌ api kiñcideva khādāmi " iti

18 anantaraṃ saḥ vyādhasya śarīraṃ pariśīlitavān

19 tasya śarīrasya pārśve cāpaḥ patitaḥ āsīt

20 cāpe carmanirmitā rajjuḥ baddhā āsīt

21 tat dṛṣṭvā śṛgālaḥ " adya etāṃ carmaṇaḥ rajjuṃ khādāmi

22 anyat sarvaṃ paścāt khādāmi " iti cintitavān

23 cāpasya ekāṃ koṭiṃ mukhe sthāpayitvā saḥ dantaiḥ rajjuṃ jagdhavān

24 parantu yadā rajjuḥ bhagnā tadā cāpasya koṭiḥ śṛgālasya mastakaṃ vidīrya bahiḥ āgatā

25 śṛgālaḥ tayā vedanayā tatkṣaṇe eva mṛtaḥ abhavat

durāśā

[edit]

1 pūrvaṃ kasmiṃścit grāme haridattaḥ nāma brāhmaṇaḥ āsīt

2 saḥ kṛṣikāryaṃ karoti sma

3 parantu durdaivavaśāt tasya kṣetre phalasamṛddhiḥ eva na bhavati sma

4 kadācit haridattaḥ kṣetre kāryaṃ kurvan āsit

5 tadā saḥ samīpe vidyamānasya valmīkasya upari stitham ekaṃ sarpaṃ dṛṣṭavān

6 saḥ cintitavān - " eṣaḥ sarpaḥ mam kṣetrapālaḥ syāt

7 etat ajānan etāvatparyantam etasya pujāṃ na kṛtavān

8 ataḥ eva mama kṛṣikāryaṃ niṣphalaṃ bhavati

9 itaḥ param‌ aham‌ etaṃ pūjayiṣyāmi " iti

10 evaṃ cintayitvā haridattaḥ kutaścit‌ kiñcit‌ kṣīram‌ ānīyaḥ pātre sthāpayitvā valmīkasya samīpam‌ āgatya uktavān‌

11 " bhoḥ kṣetrapāla ! bhavān‌ atraiva asti iti aham‌ etāvatparyantaṃ na jñātavān

12 ataḥ pūjāṃ na kṛtavān

13 kṣamyatām ‌" iti

14 anantaraṃ pātraṃ tatraiva sthāpayitvā gṛham‌ āgatavān‌

15 anantaradine tatra yadā gataṃ tadā pātre ekaḥ dīnāraḥ āsīt‌

16 saḥ taṃ dīnāraṃ svīkṛtavān‌

17 tataḥ ārabhya saḥ evameva pratidinaṃ kṣīraṃ samarpitavān , ekaṃ dīnāraṃ pratidinaṃ prāptavān‌ ca

18 evameva kānicana dināni atītāni

19 kadācit‌ haridattaḥ grāmāntaraṃ gatavān‌

20 gamanasamaye saḥ kṣetrapālasya pujāṃ kartuṃ svaputraṃ sūcayitvā gatavān‌

21 saḥ putraḥ valmīkasamīpaṃ gatvā kṣīraṃ sthāpayitvā āgatavān‌

22 anantaradine dīnāraṃ prāptavān‌

23 dīnāraṃ dṛṣṭvā saḥ cintitavān‌ - " niścayena etasmin‌ valmīke prabhūtaṃ dīnārāḥ santi

24 ataḥ etaṃ sarpaṃ mārayitvā sarvān‌ dīnārān‌ svīkaromi " iti

25 anantaradine kṣīradānasamaye saḥ daṇḍena sarpaṃ tāḍitavān‌

26 sarpaḥ roṣeṇa taṃ daṣṭavān‌

27 tena saḥ putraḥ mṛtaḥ

28 evaṃ saḥ mūrkhaputraḥ durāśayā svayameva naṣṭaḥ