User:BD2412/Prabodha Chandrodaya Krishna Misri comoedia

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Prabodha Chandrodaya Krishna Misri comoedia (1835)

Prolog. p. 1. Natvâ parâtmânam açesha-dehinâm âtmânam, asyaiya sukha-prabodhaiîi kartuiû, iVaftodAakhya-nibandhane mayâ Prakâço-nâmnî kriyate hi tîkâ. Vinâyakasya tanayo Dîkshitasya 'akarod imâiû Râmadâso 'tisaralâm tîkâiû, satâiû manoramâiîi. 2. Atha kam apу antevâsinam bahuço 'dhyàyita-vedânta-siddhântam api tatra ^avabodha-parânmukham nâtakâdi-rasikaiû parama-kârunikâh çrî-Krish= namiçrâh Prabodhacandrodayâkhya-nâtaka-vyâjena taiîi bubodhayishavas, tad racayanti sma. tatra 'âdya-padya-dvaye iVareeZí-sañjñake nirvighna-parisa= mâptaye kritaiû mangalaiîi nibadhnâti: Çl. 1. madhyâhna iti. vayam tad aupanishadaiîi mahas tejah upâsmahe sevayâmah. kîdriçaiîi mahah: sândrqnandam sândro nivido nityo ya ânandas, tad-rûpam punah kîdriçaiîi amalam avidyâ-tat-kâryâdi-dosha-çûnyam punah kîdriçaiîi: svqtmqvabodham, svqtmâ 'eva sva-svarûpam eva avabodhah prakâço yasya sva-prakâçam ity arthah. tat kiiû: yad-ajñânato yasya 'ajnânât iti idaiû trailokyam unmîlati prâdur bhavati. idaiû kiiû, tatra 'âha: kham ity-âdi. ajñânât prapañcotpattiiû lokaiû drishtântena ^âha: madhyâ= hnqrka-marîeikâsu payah-pûra iva; yathâ madhyâhne sikatâdi-pratiphaliteshv arka-kiraneshu tad-vishayâjñânât payah-pûra-jñânaiû jâyate, tathâ satyânan= dâdi-rûpa-brahmâjñânât prapañcotpattir ity arthah. evaiû cet, katham anartha-nivritir? ity âçaùkya, sa drishtântam âha: yat-tattvam yasya trailo= kyasya tâttvikaiû svarûpam vidushâm jñâninâm punah nimllati naçyati; âtmasvarûpâtiriktam na bhavati, kiiû tu brahma-svarûpena tishthati, ity arthah. tatra drishtântah: srag-bhogi-bhogopamam sraji mâlàyâm utpanno yo bhogibhogah sarpa-dehah, tena 'upameyam. tathâ ca ^ayam arthah: mâlâ-tattva sâkshâtkârât tad-bhinnah sarpa-deho na bhavati, kiiû tu tat-svarûpena 'avatishthate, evarii brahmâdvaita-sâkshâtkârât svarûpâtirikta-rûpena prapañco na tishthati, iti, evam ca sati, ajñana-nivritti-prayojanam prayojana-kâmo 'dhikârî pratipâdya-pratipâdaka-bhâvah sambandhah aikyam abhidheyam ity- âdi pradarcitaiû. (К. Mâtur u.dûkhala-bandhe bahu-nirbandhe sahelasya, ,# tribhuvana-bandha-sahishnor, bâlaka-Vishnoh smitaiû jayati. 1. Prábodhacandrodaya-vikma. nâtakaiîi jñânâgni-sançuddha-viçishta-hâtakam Bhattottarâcârya-MaAefuaraA krritî tîkâmayâmlena karoti nirmalaiîi. 2. Sûtradhârah pathen nàndîffi madhyamam svaram âçritah iti nâtake niyamât, i«fradAara-padârthah pradhâna-nato raùga-sthalam âgatya nândî- pada-vâcyam mangalaiîi karoti. Çl. madhyâhna iti etat prabandha-pratipâdyasya 'advitîyasya Brah= mana upâsanâ-kathanam idaiû. "Brahmanaç ca ^âditya-varnaiû tamasah parastâd" ity-âdi Çrutyâ sûrya-tejah-svarûpatvaiû "nityam vijñanam ânandaiû Brahma" iti Çrutyâ jñânânanda-svarûpatvam ca, iti Vedânta-siddhântah; tâdriça-Brahmanaç ca 'avidya-daçâyâm asâkshâtkârât trailokya-dvaitaiîi bhâ= sate, avidyâ-nâçe tu tad-advaitam eva bhâsate, na tu vahih-padârthântaram, iti siddhântah, tad-anusarena 'asya çlokasya 'anvayo bodhyah, tathâ hi: svâtmâ paramâtmâ Brahma, tad-âtmakam avabodham jñana-svarùpani mahas tejah-svarûpaiîi, sândrqnandam nividânanda-svarûpam, tat prasiddham amalam ca nirlepam vayam upâsmahe ârâdhayâmah. yad-ajnânato yad-asâkshâtkârât trailokyam unmîlati Brahma-bhinnatayâ iattvena Brahma vishayî-bhavati. Brahmakâram âha: kham vâyur ity-âdi; kham âkâçaiû, jvalanam tejah, iti 'iti, ity-âdi Jity arthah. tâdrriçonmîlane drrishtântam âha: madhyâhna 'iti; madhyqhnakqlîn&rkasya marîcikâsu âkâçe driçyamâna-galaj-jvalâyamâna-raçmisamûheshu payah-pûra iva; tâdriça-marîcikâsu payah-pûro yathâ unmîlati bhrama-vishayî-bhavati tathâ ity arthah tathâ yat-tattvam vidushâm jnânatâm yat-tattva-sâkshâtkâravatâm janânâiû sthâne, tad eva trailokyam. punar nimîlati kha-vayv-âdi-rûpa-tad-bhinnatvena bhramâvishayî-bhavati, ity arthah tâdriça-nimîlane drishtântam âha srag-bhogi 'iti bhramena grihîtah sraji mâlâyâm bhogi-bhogah sarpa-kâyah yathâ 'anupadam viçeshadarçanât nimîlati bhramâvishayî-bhavati, ity arthah. yady api marîcikâsu jala-bhrama-nimîlanam eva 'upasthitatvâd drishtântayitum ucitam, tathâpi tannimîlanam anupadam prâyaço na bhavati, 'ity atö drishtântântarânusaranam.) Çl. 2. api ca, iti. prâktana-mangala-samuccayârthah <ipi-çabdah. antar iti. Candrârdhamauleh Candraçekharasya pratyak-jyotih jadânritâhankârâdi= bhyah prâtikûlyena satya-jñânânandâdi-rûpatvena ca 'añcati prakâçate, tat pratyak tac jyotiç ca prakâça-rûpaiîi jayati; jayah sarvotkarshe 'nya nirapekshitâ *ity arthah. kîdriçam pratyak-jyotih antar nâdyâm sushum= nâyâiû niyamitah sanniruddhaç ca ^asau marne ca, tena lañghitam ullaùghi= taiîi brahmarandhram yena tat kasmin sati svante antahkarane çântipranayini upaçamam gâte sati punah kîdriçam jyotih samunmîlan prakatb bhavan ânandah sukhaiû, tena sândram abhinnaiû; sva-prakâça-sukhâbhinnam, ity arthah. kîdriçasya Candramauleh yaminah, yamo 'sya 'asti 'iti ami, tasya; yogâsaktasya 'îti arthah. utprekshate, kîdriçam iva jyotih: spashtam prakatam Ialâta-sambandhi lâlâtam netram tritîyaiîi cakshuh ted-vyâjena tan-mishena avyaktaiîi vyaktam sampannam tathâ-bhûtam vyaktî-krîtam prakatî-kritam iva. punah kîdriçam: jagad-vyâpi, jagad vyâpnoti vishayî- karoti, tat. çrî-Bhagavac-cakshusha utprekshâ 'atîva samîcînâ, 'iti hrridayam. anena padya-dvayena Vedântasiddhânta-rahasyaiû prakatayatâ Miçrena ^abhidheyam nirnâyi. (K. "ashta-padâ bhaven nândi" ity ato nândyantaram âha: antar iti. parama-yôginâ Maheçena dhyeya-svarùpasya Brah= mana upaçlokana-rûpaiû maùgalam idaiîi. Candrârdhamaukr ity atra dhyeyatvasambandhe shashthî, tathâ ca amino yoginaç Candrârdhamauler dhyeyam sva-çarîrâbhyantare pratyag adho-gâmi Brahma-svarûpaiîi jyotir dliyâna-vaçâj jagad-vyâpi sat jayati utkarshâçrayah, tathâ ca tat pranamâmi, Jiti Jabhyate. jagad-vyâpane dhyâna-paripâtâm âha: antar iti. jyotih kùîi-bhûtam: dhyânadaçâyâm antar nâdyâm niyamitena niyantritena marutâ karana-bhûtena lañghitam prâptaiîi brahmarandhram yena, tâdriçaiîi. punah kîdriçam: çântipranayini çântimati Maheçasyaiva svânte citte samunmîlatâ jâyamânena 'ânandena sândram vyâptaiîi, dhyâna-vaçâj jâyamânânanda-sambandham, ity arthah utpâdyamânânanda-Mahëça-dhyeyatvam ânandasya dhyâtavya-jyotishi sambandhah; itthaiîîi brahmarandhra-vyâptyâ tad-dvârâ jagad-vyâpane bodhite, tatraiva 'utprekshate spashta 'iti brahmarandhrena na jagad-vyâpanam, kiiû tu spashtam yathâ syât tathâ lalâta-netra-vyâjena vyaktî-kritam iva; na 'idam lalâta-netram, kim tv idam eva vyaktî-kiitaffi jyotir jagad vyâpnoti, ity arthah.) P. 2. Z. 1. nândy-abhinayena kathâiû prastâvayati nândy-ante sûtradhâra iti, nândi nâtakâdau padyâdi-rûpâ sûtradhâro nâtakâcâryah "vakti" iti çeshah. (K. etad-ashtapada-nândî-pathanânte sûtradhârah punar âha, ity arthah.) Z. 2. alam iti, nândî-pâthenaiva samayo na netavyah, iti bhâvah. âdishto 'smi âjñapto 'smi Gopalena ity anvayah kîdriçena Gopâlena -J çrîmatâ lakshmîvatâ; lakshmîvata âjñâ ^avaçyam vidheyâ, iti bhâvah. punah kîdriçena Gopâlena: sakalâh sarve ye sâmantâ mandalççvarâs, teshâm cakram samûhas tasya cûdâ-manayo mukuta-manayas teshâm marîci-maiïjaryah kirana-paramparâs tâbhir nîrâjite сатапа-kamale yasya, tâdriçena. punah kîdriçena Gopâlena: balavanto ye ari-puf»jâh çatru-samâjâs teshâm vakshastatam eva kapâtam tasya pâtane vidârane prakatitam Narasinha-rûpam, yena. punah kîdriçena Gopâlena: prabalatarâni yâni narapati-kulâni teshâm pralayo vinâçah sa eva mahqrnavas tasmin magnâ yâ medinî tasyâh samuddharane mahâ-varâha iva Mahâvarâhas tena. punah kîdriçena Gropâ- lena: nikhilâh samastâ dig-rûpâ vilâsinyo varânganâs, tâsâôi karnapûrah sampannah karnapûrî-krritah çravanâlankârî-kritah kirti-latâ-pallavo yena etena diganta-viçrânta-kîrtitvaiû dhvanitaiû punah kîdriçena Gopâlena samastâ ye âçâ-stamberamâ dig-gajâs, teshâm karna-tâlqsphâlanena bahulataro bahutaro yah pavana-sampâtas tena nartitah pratâpa~rùpo 'nalo yasya, tâdriçena; anena diganta-viçrânta-pratâpa iti dhvanitdiïu. -^-."âjñapto 'smi" ity uktâiîi tâm âjñaiíi darçayati: khalu, iti. khalu prasiddhau, \asya sahajasuhrridah svabhâva-komalasya çrî-Kîrtivarmadeva-твто rájjí/ibi kîrtir eva varmâ kavacaiîi yasya, sa eva devah, iti vâ; tasyfc.:y* ^gT^ijayah, tadvyâpârena 'antarito vilambitah Parabrahmqnandaïrôisoi-'. yeebârii tâdrriçair asmâbhih samyag unmîlitâh samyag anubhûtâh um°(2A№.af№ka-pYàkârâh vishayâh srag-âdayah, teshâm rasa-spmçena ânandânubhâvena d4$liitâ iva vishayasukhasya heyatvât divasâh ativâhitâh atikrântâh. (K. çrîmatâ Gopâlena âdishto 'smi, iti dûrena ^anvayah; Gopâlaç ca Kîrtivarma-nripater senâpatir brâhmanah. kîdriçena tena: sakalânâm sâmantânâm râjñâm cûdâmani-marîcù bhir nîrâjitam ujjvalitam carana-kamalam yasya, tâdrriçena; sakala-bhûpatinamaskritena ity arthah tathâ balavato 'ri-nivahasya vaksha eva tatam kathinatvât, tad eva ca kabâtam sphâratvât, tasya pâtane vidârane prakatitaih pradarçitam svasmin Narasùïha-rûpam yena, tâdriçena; Narasinheijâpi Hiranyakaçipor vakshah-pâtanât tathâ prabalatara-narapati-kulam eva pra= laya-ki\îna.-mahqr>iavas tatra magnâyâh Kîrtivarma-râja-sambandhinyâ me= dinyâh samuddharane Mahâvarâha-rûpena. Mahâvarâhenâpi pralayârnavamagna-medinî-samuddharanât tathâ nikhilâ diça eva vilâsinyah tâsâiîi karnapûrî-krrita-kîrti-rùpa-pallavena karnapûrah karna-bhûshâ samastadiganta-paryanta-gâmi-kîrtinâ ity arthah. tathâ samastâ ye âçâ-stamberamâ dig-dantinah teshâm karnâ eva tâlâh karatâlâh, teshâm âsphâlanena bahulataro nividatarah pavanah, tena nartitah pratâpqnalo yasya, tâdriçena; samasta-diganta-gâmi-pratâpena ity arthah. âdiçyamânam artham anu= vaktuiîl tat-kâranam âha: yathâ, iti, vinodayitum icchâma, ity antena Go= pâlasyaiva vâkyena. asmâbhih Gopâlaih khalu samunmîlitena udbuddhena nânâ- vishaya-rasena dûshitâ iva divasâ ativâhitâ atikrântâh. asmâbhih kîdriçaih: svabhâva-mitrasya Kîrtivarma-devasya râjño dig-vijaya-vyâpârena 'antarito vyavadhâpitah Paramabrahmqnando yaih, tâdriçaih.) Çl. 3. kritakrityatâm darçayati: nîtâh iti. nripateh vipakshâh vairi= nah kshitibhujo bhûmipâlâh kshayam nîtâh prâpitâh prathitaih khyâtair amâtyaih mantribhih kshitih rakshavatî abhût. as nripater bhuvi sâmrâjyam vihitam. kîdriçam sâmrâjyaiû: kshitipâlânâm mauli-mâlâh mukuta-çrenayah, tâbhir arcitam pûjitaiû kîdriçyâm bhuvi payonidhayah sâgarâ eva mekhalâ parikhâ yasyâm sâ. (K. nripateh Kîrtivarmano vipakshâh kshitibhujo râjânah kshayam nîtâh prâpitâh tadîyâ kshitiç ca prathitaih khyâtaih arthân mad-atiriktaih amâtyaih rakshâvaty abhût payonidhi-mekhalâyâm samudra veshtitâyâiîi bhuvi kshitipâlânâm mauli-mâlayâ mauli-çrenyâ arcitam sâmrâjyam ca 'asya Kîrtivarmano vihitam, arthân mayâ, iti arthah. çâsti yaç ca ^âjñayâ râjñah, sa "samrâd" iti kîrtitah. tâdriçasya sâmrâjyasya ^arcitatvam ca samrâjo 'rcanâd eva bodhyam.) Z. 16. kritakrityatâ-prayojanam âha: tad vayam ity-âdi. çânta-rasaprâyah çânta-rasa-pradhâno yah prayogqbhinayah nâtyânukârah tena, ity arthah. âtma-vinodopâyam âha: tad yad iti. tatrabhavadbhih pûjyaih, atra= bhavat-tatrabhavac-cha.hàdM pûjyârthau. (K. vayam Gopâlâh âdiçyamânam artham âha: tad yad iti. atrabhavadbhih pûjyaih. abhinirmâya racayitvâ. bhavatah sûtradhârasya sthâne bhavatâ iti-paryantam âdiçyamânârthakathanam, asti ca ity-âdikaiîi Sûtradhârasya \iktih.) Z. 3. nepathyaih nândyâh pâthâya patâbandhah. pravicya natî, "vadati" iti çeshah. (K. parikramya iti, sva-grihâbhimukhaiîi gatvâ, ity arthah. Л' nepathyam veça-racana-sthânaiû apravishta-samâcâras tatra varnyate, ato nepathyam eva sva-griham bodhyaüï, evam uttarottaram api nepathye ity ukte apravishta-samâcâro bodhyah. itas tâvad iti, ito mat-samîpe âgamya= tâiû tâvad, ity arthah. natî vadati, ity arthah; evam uttaratra bodhyam. nâtake strînâm nîcânâm ca 'uktih Prâkritam, ata âha: ajja, iti. niyogah âdeçah. anushthîyatâm kriyatâiû, arthân mayâ.) Çl. 4. kathaiû viditam ity âha: asti, iti. Gopâlo'sti, iti yojanâ. kîdriço Gopâlah: pratyarthino ripavo ye prithvîpatayah, teshâiû vipulaih bahulam balam sainyaiû, tad eva 'aranyam, tasmin murchan vriddhiiû prâpnuvan yah pratâpah, sa eva jyotih, ta]-jvâlayâ 'avalîdham âkramitam trif>huvanavivaram yena, sah. punah kîdriço Gopâlah: viçvasmin vibhrântâ vikhyâtâ kîrtir yasya sah kah yena Kîrtivarmâ narapati-tilako bhûyah sâmrâjye 'bhyasheci abhishiktah. kiiû kritvâ: asi-latâ 'eva khadga-valyâ ^eva mitram sahâyas, tan-matrena bhumipâlân prasabham hathena jitvâ. khadga eva tasya sahâyo, na 'anyah, ity arthah. (K. viditam jfïâtam, sâmânyato napuñsakanirdeçah. jñâtam artham darçayati: asti ity-âdi çloka-dvayena: Gopâlo 'sti, sa kîdriçah pratyarthinâm pratikûlânâiû pfithvîpatînâm vipulam balam sainyam eva 'aranyam, tatra murchatah pratâpqnalasya jyotir jvâlayâ 'avalîdham tribhuvana-rùpa.-vwaram garto yasya tâdriçah viçvasmin vibhrântâ kîrtir yasya tâdriçah asi-latâ-mâtra-sahâyena yena prasabham balâd bhûmipâlân jitvâ, arthât tai râjyâd utkhâtah Kîrtivarmâ narapati-tilako bhûyah sâmrâjye 'bhyasheci abhishiktah, ity arthah.) Çl. 5. tasya kîrty-antaram âha: api ca, iti. adya 'api, iti. ranakshonayah saùgrâma-bhûmayah vitataih vistritaih nâdaih çabdaih adyqpi idânîm api yasya yaçânsi udgâyanti kîdriçair nâdaih pracandqnilena mahâ- vâyunâ prakshubhyanto ye karinah, teshâm kumbhâh gandasthalâni teshâiû kûtam samuhah tasya kuharâni vilâni teshu vyaktaih prakataih vâyupûrnâni hasti kumbhasthalâni çushkâni dhvananti iti bhâvah punah kîdriçair nâdaih unmadâh utkrïshta-mada-yuktâ yâ ydtudhdna-tarunyah râkshasa-striyah, tâsâiîi caneante dîptimanto ye karâh, teshâm âsphâlanam parasparâghâtah karatâlikâ-rûpah tena vyâvalganti capalâni yâni nri-kapâ= lâni, tâny eva tâlâh vâdya-viçeshâh teshâm ranitâni çabditâni yeshu. kîdriçyo rana-kshonayah nrityantyah Piçâcdnganâh yâsu, tâh. (K. ranakshaunayo rana-bhûmayo vitatair nâdair adydpi yasya yaçânsi udgâyanti. acetanânâm rana-kshaunînâm nâdân upapâdayati: pracandânila iti. pracandqnilaih prakshubhyatâm sañcalatâm kari-kumbha-kûtânâm kuhareshu chidrarûpa-gûhâsu vyaktair nâdair, ity -arthah; vâyu-phûtkâra eva rana-kshaunînâm nâdah, iti bhâvah. rana-kshaunayah kîdriçyah unmadânam yâtudhâna-tarunînâm râkshasâùganânâm cancatâm calatâiû karânâm âsphâlanena câlanena vyâvalga= tâm calatâiîi nri-kapâla-rùpa.-tâlânâm karatâlânâm raidtaih çabdair nfityantyah Piçâcdñganâ yatra, tâdrriçyah. mânsa-çonita-bhakshanârthi-Râkshasânganâ- krita-nri kapâla-çabdair mânsa-çonita-bhakshanârthi-Piçâcânganâ-nntyam.) Z. 16. etâvatâ kiiîi syât, tatra^âha: tena ca, iti. abhinetum abhinayena /' prasâdayituin abhinaya-pradarçane kim apekshate, tadâha: tad âdiçyantâm ij-M iti. bharatâh natâh varnikâ-parigrahanâya natâveça-parigrahâya. (K. nanu tâdriça-Gopâlasya ^ásFitva-juáñe"кшГ âyâtam ity atra ^âha: tena ca, iti. bharatâ natâh. vanikâ veçah.) P. 4. Z. 1. âryaputra, âçcaryam! yena samara-vijaya-lahhmîr âsâditâ prâptâ, iti prâkrrita-prânte prâkritânvayah kiiîîi kritvâ: Karna-sainya-sâgaram nir= mathya. kena kim iva: Madhumathanena çrî-Krishnena kshîra-samudram iva; yathâ kshîra-sâgaraiîi nirmathya çrî-Krishnena Lakshmîr labdhâ, evam tena râjñâ, ity arthah. kim-bhûtena yena Madhumathanena ca tathâ tena uktaprakârena nija-bhuja-bala-vikramena nirbhartsitam sakalam râja-mandalam yena. kîdriçam Karna-sainya-sâgaraiû â-karndkrrishta-kathino yah kodandah, tasmât pracura-varshan yah çara-nikaro bâna-samûhah tena jarjhari-krritâs turangâh, ta eva taranga-mâlâ yasmin. punah kîdriçam nirantaram nipatanti tikshnâni vikshiptâni itas tatah pâtitâni çastrânâm sahasrâni aparimitâni çastrâni, taih pallasthâh paryastâh uttuñgâ ye mâtangâh karinah, ta eva mahâ-mahîdharâh parvatâh teshâm sahasram yasmin punah kîdriçam bhraman bhujadandah, sa eva candah pracando mandatah, tad-abhigluU tena ghûrnantah sakalâh ye pattayuh padâtayah, ta eva salila-sañghâto jalasamûho yasmin.- (K. yena Gopâlena, Kar>wm-sañ}ñaka--rd)a.-sainya-sâgaram Madhumathanena kshîra-samudram iva nirmathya, samâsâditâ samara-vijayalakshmîr, ity anvayah. Karna-sainya-sâgaram kîdriçam: â-karndkrishtena kodaiidena dhanushâ bahala-vrishyamâno nivida-pâtyamâno yah santata-çaranikarah, tena jarjaritâh sarvâùga-kshatâs turagâ eva taranga-mâlâ yatra, tâdriçaiû; sâgare taraùga-sattvât. tathâ nirantaram nipatadbhis tîkslma-vù kshiptair atipreritaih sva-hasta-çastraih paryâsitâh patitâ ye uttunga-mâtangâs, ta eva mahâ-mahîdhara-sahasram yatra, tâdriçam; sâgare 'pi mainakâdi mahîdhara-sattvât tathâ bhmmad-bhujadanda eva mandaras, tasya abhighâ= tena ghûrnamânâh sakala-pattaya eva salila-sañghato yatra, tâdriçanV, sâga= rasyapi mandarâbhighâta-ghûrnamâna-salilatvât sakala-munijana-çlâghanlyacaritasya, ity ançah praçna-vishayo boddhavyah çatru-ghâtmas tathâ tv asya 'asiddhatvât.) Z. 10. nisarga-saumyam svabhâva-saumyaiû sakalâ ye bhûpâlâh, teshâm kulam, tatra pralaya-kâlqgnivad rudrah krûrah, tena Cedi-deça.dhipatinâ râjña samunmûlitah samutpâtitah somavançyânâm râjñyâm Kîrtivarma-pra= bhritînâm rakshitrinçtiîi prithivyâm bhûmau âdhipatyam sthirîkartum ayam asya sanrambhah, krodhah naimittikah, na svâbhâvikah. (K. Gedi-bhû= patina Karna-sañjñaka-bhùpâlena.) P. 5. Çl. 6. amnm artham prakârântarena 'âha kalpânta iti kalpdnte yo Dâtas, tena sthairya-prasâda-maryâdâh, sthairyam niçcàlatâ, prasâdah sva= cchatâ, maryâdâ velânanullanghanaiîi. (K. tathâ tâdriçaiîi prasiddhaiîi yathâ syât tathâ kalpdnte yat sankshobham calanam tena lañghitâh plâvitâh açesha-bhûbhrritah samasta-parvatâ yena, tâdriçasya mahodadheh, tâh pûr= vânubhûtâ eva dhairyddayah; maryâdâh tîra-sîmâh.J Z. 3. tathâ-vidhâh tâdrriçâh purushâh punah çântim eva prapadyante prâpnuvanti. kim kritvâ: kshitim prati avatîrya. kim-arthaiû: bhûta-hitâya prâninâm hitâya. paurusham eva purushârtha eva bhûshanam yeshâm, te. (K. tathâvidha-paurusham vairi-nâça-janya-paurushaiû krityam kartavyaiû.J Çl. 7. 8. anena krita-krityatâ darçitâ. sa kah, yena trih-sapta-vâram iti. trih-sapta-kritvah ekavinçati-vâram bhûri cyutam yad rudhiram, tasya sarit, tasyâ vâri-pûre abhishekah snânam tarpanam ca akâri kritaiîi. kîdriçe vâri-pûre: nripânâm râjñaiîi bahalo bhûyân vasâ suddha-mânsa-snehaç ca, mânsam ca, mastishka-pankah lalâtântargato dhâtuç ca, etùni prâgbhâre tîrc yasya, tâdriçe. punah sa kah: asya asau kuthârah paraçuh, strî ca bâlâç ca vriddhâç ca, tâny eva 'avadhis, tad-avadhi nidhanam mâranaiû, tadvidhau tasmin kartavye nirdayo 'tikathinah viçrutah khyâtah kîdriçah kuthârah râjanyânâm uccâ ye ansâh skandhâs teshâm kûtam samûhah, tasya krathane vinâçe patuh kuçalâ ratantî çabdâyamânâ ghorâ bhayânakâ dhârâ yasya. so 'pi svavîryâd ity anena yugmam. so 'pi çrîmân Jâma= dagnyo munih, tapobhih praçânta-kopa-jvalanah san çâmyati çântiiîi gacchati kiiû kritvâ nripânâm kulam samutkhâya samutpâtya bhûmeh bhâram svavîryât sva-sâmarthyât avatârya ca. (K. yena Jâmadagnyena, arthâd vairinâm bhûri-cyuta-rudhira-rùpa-sarito vâri-pûre trih-sapta-krritvas trih-saptavârân abhishekah snânam akâri kritah so 'pi çrîmân munir Jâmadagnyah, praçânta-kopa-jvalanas tapobhir viçishtah san çâmyati çânta-yuddha-raso bhavati, iti çloka-dvayena 'anvayah. kiiîi kritvâ: sva-vîryât nripânam kulam samutkhâya bhûmer bhâram avatârya. vâri-pûre kîdriçe: nripânâm bahalâni yâni nividâni vaçâ-mâi'isa-mastiskâni, tâny eva раñkа-prâghârah panka-samûho 10 yatra, tâdriçe; vaçâ majjâ, mastiskam tailaiû. tathâ yasya asau prasiddhah kuthârah strî-bâla-vriddha-paryantânâm nidhana-vidhâne nirdayo viçrutah khyâ= tah; atad-ghora-dhârah çatru-mâranâya calad-bhîshana-dhârah; râjanyânâm uccdnça-kûtasya bhuja-mûla-samûhasya Icrathane chedane patuh.) Z. 15. dârshtântikam âha: tathâ 'ayam, iti. viveka-mohayor jayaparâjayâbhinayena nâtyaiû racayituiîi sangatim âcarayati: Çl. 10. vivekena, iti. yena ûrjitam balavantaiû Karnam nirjitya çrî- Kîrtivarma-nripater udayah utkarshah kritah tatra drishtântah yathâ vivekena 'iva âtma-yathâtmya-jñanena 'iva moham sansâra-mûla-kâranam iva nirjitya, bodhasya 'iva âtma-sâkshâtkârasya 'iva udayah kritah. (K. yena Gopâlena Karnam râjânaiû nirjitya çrî-Kîrtivarma-nripater udayah âdhipatyaiû kritah. tatra ekânekeva-çabdâd upamâd vaividhyasya Dandikâroktatvâd anekeva- çabdaih prakritârtha-sûcikâm upamâm âha: vivekena 'iva iti. yena '\ty atra vivekena 'iva 'ity upamâ. vivekah prakrita-prabandhasya nâyakah, sa ca vicâryopanishad-artha-nirnaya-rûpah. Karnam ity atra 'upamâ moham iva, iti. ûrjitam iti Karna-mohayor dvayor api viçeshanaiû; mohaç ca tattvajñana-virodhi-jñanaiîi prakrita-prabandha-pratinâyakah çrî-Kîrtivarma-nripa= ter ity atra 'upamâ bodhasya 'iva, iti; bodhas tattva-jñânam prakrita-pra= bandha-sâdhyah. "na 'asûcitasya nâtake niveçah" iti niyamât anantaram pravekshyato Vivekasya sûcanam idam.) Z. 18. çailûshadhama natâdhama! (K. âh papal 'iti Sûtradhâram âkshipatah Kâmasya 'uktih. çailûsho natah.J P. 6. Çl. 10. ayam Kâmah eti samâyâti. kîdriçah Kâmah: pulakitena român= citena bhvjena Ratyâh uttuñgam atyuccaiîi pîvaram mânsalafi yat kucadvayam tena pîditam aùgam yathâ bhavati tathâ âlingitah punah kîdriçah çrîmân çobhavân jaganti sacetanâni madayan mattâni kurvan, tathâ naya= nayor abhirâmah, tathâ madena ghûrnite netra-kamale yasya sa sambhrântanetrah. (K. pravekshyantaiû Kâmaiîi sûcayati: uttuñga iti. Kâmo 'yam eti âgacchati. kîdriçah: pulakitena bhujena viçishtayâ Ratyâ uttunga-pîvarakuca-dvaya-pîditqngam yathâ syât tathâ âlingitah; pîvaram pînaiû. çrîmân ity-âdi spashtaiû.) /" Z. 9. prastâvanâ kathâ-sangatih. (K. natî, vidûshako vâpi, pâripârçvika eva vâ, Sûtradhârena sahitâh sanlâpaiîi yat tu kurvate, âmukhaiû tat tu vijñeyam budhaih, prastâvanâ hi sâ; iti jwasfaoaná-lakshanaiû.) Erster Akt. P. 7. Z. 1. Yathâ nirdishtah iti, "pûrva-çloke" iti çeshah. Z. 2. âh pâpa 'iti pathitvâ iti, âh pâpa çailûshâdhama 'iti pûrvaphakkikâm, iti çeshah. bharutqdhama natâdhama! ity arthah. Çl. 1. vidushâm panditânâiû; çâstra-sambhavo Vivekah tóuat-paryantaiîi prabhavati samutpadyate tâvat kathaiîi? yauat-paryantam indîvarqkshînâm kamala-locamïnâiîi dnshti-viçikhâh katâksha-rûpa-bânâ na patanti tâsâiû katâksha-prakshepair andhî-bhiltam iva sacetanam bhavati, iti bhâvah. (K. çâstra-sambhavo Viveko vicâryârtha-nirnayah vidushâm api manasi tâvat ¡irabhavati, yâvad indîvarqkshinâm nâyikânâiîi dra/ifi-rùpâ madîya-uiçiMa na nipatanti, ity arthah.) Çl. 2. etâni me mama amoghâni saphalâni çastrâni parito jayanti yadi sarvotkrishtâni yadi vartante, bhoh çailûshâdhama! tut tadâ asau çailùsha= dhama-varnito Vivekas, tasya vibhavah sâmarthyaiû kidfik? atha Prabodhodayaç ca kidfik? dvayam api na sambhavati, iti bhâvah; etâni kâni? tâny âha: ramyam iti. amyam harmyasya grihasya tulaih bhûmih; navâ nûtanâh sunayanâh sulocanâh; guñjantah çabdam kurvanto dvirephâh bhramarâ yâsu, tâdriçyo latâh; pronmîlantyo vikasanaçîlâh navamallikâh malatyah; surabhayo vâtâh sugandhavâyavah; sacandrâ niçâh: etâni me çastrâni. (K. hanta harshe, mama amoghâni etâni astrâni yadi parito jayanti utkarshena vartante, bhoh çailûsha tat tadâ 'asau bhavad-ukto Mahâmoha-parâbhava-rûpo Viveka-vibhavah kidfik? Prabodha-candrodayaç ca kidfik? sarvathâ 'alîka eva, ity arthah; astrâny eva darçayati: ramyam ity-âdi; harmyam dhaninâiû vilakshanagrihaiû, tasya talam bhittih; navâ nava-yauvanâh pronmilantyâ vikasantyâ navumâlikayâ surabhayah sugandhayah.) Z. 9. (K. âryaputra! iti nâtake pati-sambodhanam.J IS Z. tvaiiï strî-svabhâva-sulabham bhayam mâ kuru aham atisamartbo 'smi, ity âha: Çl. 13. api yadi 'iti. api yaái yady api viçikhâh çarâh çarâsanam dhanuh etad dvayaiû kusumamayam pushpamayaiû varíate tathqpi sa surasuram surâsurair deva-daityaih saha vartate tat sasurâsuram akhilañi sarvam idam jagat, bho varoru! mama 'âjnâm atilañghya ullaùgbya, dhritim dhairyam muhûrtam kshanam api na eti na prâpnoti. (K. kusumamayam ity atra liiùga-vacana-vyatyâsena 'anvayah, tathâ ca api sambhâvanâyâm he varoru! yádi kusumamayâ viçikhâh, kusumamayam çarâsanam vâ, mama vartate iti çeshah, tathqpi sasurâsuram idam akhilam jagat, mama 'âjnâm abhilañghya, dhritim muhûrtam api na eti, ity arthah.) P. 8. ÇI. 14. uktam artham prakatayati tathâ Аг 'íti. Ahalyâyâ iti. Surapatih Indrah Ahalyâyâh Gautama-patnyâh jârah upapatir abhût; Prajâîiâtho Brahma Manuh âtma-tanayâm Çatarûpâm ayâsît, sva-putrîiû prati gato mithunabhâvam prâptah ity arthah ïnduh Çaçânkah Guroh Vrihaspateh abalâm striyam abhajata sisheve; iti evam-prakârena prâyo 'tiçayena mayâ ko vâ pumân purushârthî apathe amârge padam sthânaiîi na akâryata, kiiû tu sarve 'pi kâritâ eva, ity arthah; kim adhikaiû vâcyam? bhuvanânâm m= mâthah unmâdas, ta.d-vidhishu tat-kartavyatâsu mâdîyâ ye bânâs, teshâiv çramah ka iva? na ko 'pi, ity arthah. (K. jagatâm adhairyam eva darçayati tathâ hi '\û Ahalyâ Gotamasya patnî jâra upanâyakah âtmatanayâm Sandhyâ-nâmnîiû Prajânâtho Brahmâ ayâsîd upagatavàn Guror Vrihaspater abalâm kântâiû Târâ-nâmnîiîi Jndur abhajata upagatavân; iti anena prakârena prâyah ko vâ jano mayâ apade asthâne padam vyavasâyaui na akâryata, api tv akâryata eva; ato bhuvanonmâtha-vidhishu iha jagati mad-bânânâm kah cramah ity arthah padam vyavasiti-trâna-sthâna-çreshtheshu kîrtitam iti koshah.) Z. 9. abhiyukta-mâtrât pratikûla-sangât drâg eva çîghram eva vighatù shyante vivekâd bhedaiîi prâpsyante. (K. amâtyân iti, yama-niyama-âsanaprânâyâma-pratyâhâra-dhyâna-dhâranâ-samâdhi-rûpân ashtâv amâtyân drâk çîghram vighatishyante palâyishyante.) Çl. 15. kopasya ahinsâ kâ 'eva? na kâpi, ity arthah; mama Kâmasya brahmacaryqdayah ke na ke 'pi ami satya-asteya-aparigrahâh lobhasya puratah ke? na ke 'pi, ity arthah. etâvatâ ete sukhena jetuiû çakyâh, iti bhâvah. (K. yamâdînâiù vighatanam darçayituiîi yat satva éva yamâdisatvam âdau tad vighatanam eva darçayati: tathâ hi, ahinsâ 'iti; kopasya purata ity evaiû sarvatraiva purata -ity asya 'anvayah, brahmacaryqdaya ity âdi-padât sannyâsa-tapasyâparigrahah asteyo acauryaià, aparigrahah apratigrahah.) Z. 14. yamâdeh kiiû kâryaiù? ata âha: yama 'iti. îshatkaram sukaram 13 samunmûlanam nâço yeshâiîi te. eteshâiû vijaye upântaram âha: striya iti; asmad-gocarâh asmad-adhînâh. (K. citta vikârenaiva eshâiû vighatanaiû citta-vikâra-sattve ca sutarâriï yamadînâiû vighatanam, ity âha: ama 'iti. yamo nishiddha-tyâgah; niyamo vrataiîi; âsanarh upaveçana-prakâra-viçeshah; prânâyâmah vâyoh pûraka-kumbhaka-recaka-rûpah pratyâhârah upavâsâ= nantaraiû niyatâhârah; dhyânam bhâvanâ dhâranâ çikshitârthâbhyâsah samâdhir niçcala-cittatâ. krityâ abhicârotpanna-hinsra devatâ, striya eva 'eshâm tâdriçya, ity arthah. asmad-gocarâ eva 'iti strînâm asmad-adhînatve 'smin nigrâhyâ eva, ity arthah.) P. 9. Çl. 16. adhînatve hetum âha: yata iti. santu iti. vilokanam avaloka= nam; bhâshanam madhurâlâpah; vilâso vibhramah; parihâsah narma-kathâ kelih krîdâ parirambhah âlinganaiû imâni santu tishthantu kâminînâm smaranam apimanaso vikârâya vikâram kartum alam samarthaiîi, kimbahunâ? (K. vilokanqdi sakalam punsah Mmww-vishayakam bodhyam.J Z. 3. te asmad-vançe sthâsyanty eva, ity âha: viçeshataç ca 'iti. abhiyujyamânâh âjñapyamânâh narapatir mahâmohah taп-mantrinam adharmam adharma-mûlâ mohâdayah. (K. ete yamâdayah narapati-mantri>}am asman-narapati-mahâmoha-mantrinaiîîi mada-mâna-mâtsaryqdi-va.çkt adharmapathenaiva purushâ yamâdîn âcarishyanti ity arthah.) Z. 6. (K. utpatti-sthânam vançah.J Z. 7. âh ârye ekam api kartritvâd âçcaryaiu, tad eva âha: tathâ M, iti. Çl. 17. îçvarasya paramâtmanah sangât sambandhât mâyâyâm avi= dyâyâiû mana iti tanûjah putrah viçrutah loka-viçrutah prathamam âdau sambhûtah utpannah, tena manasâ idam sakalam trailokyam visrijya viçesha= tah srishtvâ, atho anantaraiû bhûyo bhûyo vâraiû vâraiîi idam prasiddhaiû no asmâkam lula-dvayam janitam, mahâmoha-pradhânam viveka-pradhânam ca, tad eva 'âha: tayor iti. (K. manasa utpattau mâyâ-sahita-manah-prabhava eva sansâra iti vedânta-siddhântâvashtambhena 'idam, îçvarasya sangâd ity atra îçvarasya sisnkshâdhîna-mâyâ-prerana-rûpa eva mâyâyâ îçvara-saùgo bodhyah. içvaraç ca paramâtmâ, tena 'iti manasâ, ity arthah. ata eva "tanoti viçveçitur îpsiteritâ jaganti mâyeçvarateyam îçituh" iti shashthânke [p. 108] vivekena 'îçvara-sisrikshâ-preritayâ mâyayâ jagatsrishtir uktâ, na tu îçvarasya çringâra-rûpât saugâd, ity arthah "punsah sanga-samujjhitasya grihinî mâyâ 'iti; tena *apу asâv asprishtâpi manah prasûya tanayam lokân asûta kramât" [p. 1] ity atra îçvarâsprishta-mâyayâ jagat-srishti-kathana-virodhâpatteh, paraiû tu tenaiva mâyâ na spriçyate," avidyâ-dacâyâm tu mâyayâ sa spriçyate vimohyate ca, ata eva 'agre "svam api yad ayam mâyâ-saùgât pumân iti vismritah," iti vivekasya 'uktih [p. 14].) 14 P. 10. Çl. 18. sodarânâm api drishtam asti vairam, ity âha: ekâmisham iti. sahodarânârà gotrajânâiû ekdmisha-prabhavam eva vairam samujjrimbhate pra= katî-bhavati, iti jagati prasiddham atra drishtântam âha hi niçcitam KuruPândavânâm prithvî-nimittam yathâ syât tathâ tîvro dârunah tathâ atipra= siddhah bhuvanà-kshaya-krrit bhuvana-nâço virodhah abhavat. (K. âmisham Iobhya-dravyaiîi ujjrimbhate vardhate; spashtam anyat.J Z. 5. ekâmisha-prabhavatvaiîi darçayati: sarvam iti; sugamaiû. Z. 8. (K. çântam pâpam ity atra çântam açrâvyam, ity arthah.J Z.H. nigûdham guptam vîjam kâranaiû. Z. 12. (K. na udghâtyate na prakâçyate.J P. 11. Z. 1. hatdçânâm nashtâçânâm, kimvadantî jana-çrutih, loka-prasiddhih na tu niçcayah. vidyâ âtma-tattva-sâkshâtkârah krûra-karma-karanâd râkshasî ity eva 'uktih. Z. 6. kimvadantî-mâtram etad iti punar âçvâsanam. Çl. 19. prâjâpatyâ Hiranyagarbha-sambandhinî sarasvatî bânî. punsa iti punsah parameçvarasya grihinî strî mano-rûpam tanayam putram prasûya utpâdya lokân bhûr-bhuvadîn kramât çrutîritât çruty-ukta-mârgena asûta janayâmâsa, kîdriçasya punsah: sañgena sambandhena samujjhitasya rahita= sya, "asaùgo hy aуam purushah" iti Çruteh. kîdriçî mâyâ: tena punsâ asprishtâ 'api àsambaddhâpi "asambaddhâ janayati" ity uktaiîi iti na 'âçaùkanîyam, cumbaka-pâshânena 'asambaddhà loha-çalâkâ cumbakam yân= tam anuyâti 'iti drishtam loke, tadvad ity arthah. aghatita-ghatanâyatî yasyâm idam sarvam api sambhâvyate, ity âha: mâyâ 'iti. anena viçesha= nena punoA-çabda ânantaryarthah punah anantaram asau vidyâ 'iti pra= siddha-toiî/a tasmâd eva manasa eva sakâçâj janishyate utpatsyate; asau kâ? yayâ tâtah pitâ, te sahodarâ bandhavaç ca, janani mâtâ, sarvam kulam kulântahpâtitvâd âtmâpi bhakshanîyah iti sarvam tayaiva bha= kshyam. (K. prâjâpatyâ brâhmî sarasvatî âkâça-bânî-rûpâ punsa ity-âdi, punsah âdipurushasya sañga-samujjhitasya svabhâvato mâyâ-sanga samujjhU tasya, ata eva tena 'asprishtâ 'api iti. lokân asûta iti sva-sâhâyyân "manodvârâ" iti çeshah tena "sambhûtah prathamam iha" ity âdinâ [p. 9] manasâ trailokya-sarjana-kathanam na viruddham "tanoti viçveçitur îpsiteritâ jaganti mâyeçvarateyam îçituh" iti shashthankoktir [p. 108] apу upapannâ, anyathâ atra manasâ jagatsarjanam shashthânke mâyayâ jagat-sarjanam anupapannam syât. tasmâd eva 'iû, tasmân manasah, "upanishad-devy-udare" iti çeshah, manasâ tadutpâdanam ca sva-putra-viveka-dvârâ 'iti boddhavyam atraiva 'anke "vivekena upanishad-devyâiû prabodhacandrena bhrâtrâ saha janayitavyâ" iti [p. 2] vidyotpatter vakshyamânatvâd vakshyati ca shashthânke [p. 5] 15 devatânâiîi sankalpa-yonitvât upanishad-devyâ saha 'âlâpena sankalpa-vaçâd eva tad-udare vidyâ-prabodhàu vivekâd garbhasthî-bhavishyatah, saùkarshavidyayâ ca nididhyâsanena vidyâ manasi sankrâmayishyate prabodhaç ca âdipurushe iti evaiû ca sankrânti-vaçât mano pi vidyâyâs tâtah, mahâmohavivekâdayaç ca sahodarâh, kâma-krodhâdayaç ca kulam, etat sarvam tayâ bhakshyam ity âha: yaya tâtaç ca 'ity-âdi. jananî upanishad-devî mâyâ tu kulântargatatvenaiva 'uktâ.) Z. 15. svagatam manasy eva. (K. svagatam iti nâtake manah-kathâ= flf^f yâm, svagatam âtmagatam iti prayujyate, tathâ ca manasâ kathayati, ity arthah.) Çl. 20. adhîrdkshyâh capalâkshyâh parîrambhah âlinganaiîi modam âmodam janayati utpàdayati, sammohayati ca, sammoho vishayântara-vi= smaranam karoti, ity arthah. kîdriçah parîrambhah: sphurad-romodbhedah româncodgamo yena sah; punah kîdriçah: bhayena \tkatah kampo yayos, tau ca tâv uttuñgau uccau stanau ca, tayor yugam yugmaiû, tasya bharas, ЫЛ-âsañgena sambandha-viçeshena subhago manoharah punah kîdriçah .guñjat çabdâyamânaiû mani-valayam yasyâiû tâdriçî dor-latâ bâhu-vallî, tayâ racitah sampâditah. kîdricyâh adhîrâkshyâh: taralatarâ târâ akshnah kanînikâ, tayâ âkulâ vyâkulâ dfik yasyâh. (K. adhîrqkshyâç cancalâkshyâ Ratyâh parîrambhah âlinganaiîi mama modam janayati, sammohayati ca; parî= rambhah kîdriçah: sphuran arthân mama romodbhedo româñco yasmât tâdri= çah. adhîrâkshyâh kîdriçyâh: taralatarayâ târayâ cakshuh-kanînikayâ âkuladriçah. parîrambhah punah kîdriçah: bhayena \tkampo yah uttuñga-stanayuga-bharah gurutara-stana-yugaiîi, taà-âsangana-subhagah.) P. 12. Z. 3. (K. prakâçam iti manah-kathânantaraiîi prakâçam bravîti, ity 'j arthah.; Z. 7. vâdham avaçyam "sammatâ" iti çeshah. sâ vidyâ, anâvrita- /'!> brahmâkârântahkarana-vritty-upahitam caitanyaiû prabodhacandrah. (K. vâdham ity abhyupagame teshâm sammataiva, ity arthah. Z. 13. (K. sva-pratyavâyah svânishtam.J Çl. 21. malinam dushtam, ata eva vakram bhâvaih cintâ bhiprâyaiîi bhajanti sevante ye, teshâm bhavah utpattih prabhavasya utpatti-sthânasya âtmanaç ca nâça-hetur bhavati. ukte 'rthe 'rthântara-nyâsah dhûmo jala= âhara-padavîm avâpya megha-mârga-paryantam gatvâ, svotpatti-sthânaffi vahnis Ып-nâçam ami nâçam prayâti; dhûmo 'pi malina-vakra-bhâvaç ca, iti bhâvah. (K. dvandva-sthayor malina-vakra-pkdayor uttara-varti-5Aai)«- padasya 'ubhayatra sambandhah; tathâ ca svabhâvato malinabhâva-vakra= bhâva-bhâjâm janânâm bhava utpattis ta.dîya.-prabhavasya janakasya, âtmanaç ca nâça-hetur bhavati. tathâ ca vivekâdayo 'pi svabhâvato malina-bhâvâ vakra-bhâvâç ca sva-janakaiîi svam ca nâçayishyanta eva, iti bhâvah; 16 tatra drishtântam âha: jaladhara 'iti. jaladhara-padavîm jaladharatvdiîi, tathâ ca Kâlidâsah: dhûma-jyotih-salila-marutâm sannipâtah kva meghah?" [Meghadûta. çl. 5.] jvalana-vinâçam anu jvalana-vinâçasya paçcâd, ity arthah. prayâti nâçam iti vrishty-anantaraiîi megha-nâçât. dhûmasyâpi malinabhâva-vakrabhâvau pra= tyaksha-siddhau bodhyau.) P. 13. Z. 1. nepathye javanikâyâiû. Çl. 22. guror iti; avaliptasya sagarvasya, utpatha-pratipannasya un= mârga-rgâminah çesham sugamaffi. (K. tâtâdi-badha-kârinyâ vidyâyâ ut= pattir asmâbhir ishyate durvinîtatâ-nâçâya ity atah katham asmân âhhipari ucitârtha-pravrittatvâd, ity âha: nanv are, iti. guror api nyayyo dando vu dhîyate ity anvayah avaliptasya kalankinah utpatham dharma-virodhipathaïu.) Z. 5. gâthâm pada-sandarbha-rûpâiû anena *iti. janakena manasâ ahañkârdnuvartinâ ahaàkârâdhyâsa-yuktena jagat-patih pitâ 'eva parameçvara eva. (K. tad eva 'aliptatvâdikaiû manasi darçayati: anena ca 'ity-âdi. anena manasâ ahañkârdnuvartinâ ahankâra-rûpa-pâça-sahâyena pitâ para= mâtmâ ahaiû gaura ity-âdi buddhir ahankârah, tena baddhah sambaddhah, ity arthah dvitîyânke dambhâçramaiû pravekshyann ahankâras tu svasya sarvâdhikya-buddhi-rûpo Vadheyah.) Z. 8. (K. kula-jyâyân kula-çreshthah devyâ matyâ iti sammatâ 'ity arthah.J Çl. 23. ya eshah pûrvokto vivekah matyâ buddhyâ vibhâti. kathaiîibhûtayâ matyâ: râgddibhir nitântam atiçàyena kalushî-kritayâ. kîdriçai râgâ= dibhih: sva-rasa-câribhih avivicya svecchayâ pravrittaih àdî'-çabdât madamohâdayah tair âttâ kântir yasya utprekshate nirbhartsyâmâna iva nih= prabhî-kriyamâna iva, mâna eva dhanam yasya, krriçâny angâni yasya. kayâ ka iva: kântyâ çaçânka iva. kîdriçah çaçânkah: sândrena nividena tuhinena himena antaritah ehâditah. (K. pravekshyato vivekasya 'avasthâm sûcayati râgddibhir iti. ya esha matyâ saha vibhâti, ity anvayah. kîdricyâ matyâ: nitânta-kalushî-kritayâ mahâmoha-prabhâvena virala-pracâratvân nitântaduhkhitayâ, ity arthah. yah kîdriçah: sva-vaça-câribhir râgddibhir âttakântih, çobhitah, ity arthah. râgaç ca 'atra mukty-anurâgah vishaya-râgavyâvartanâya sva-vaça 'iti àdi-padât yama-niyamâdi-parigrahah punah kîdriçah: kriçdngah mahâmohâbhibhavâd iti bodhyaû. tatra drishtântam âha nirbhartsyamâna 'iti kenacit tiraskriyamâno mâna-dhano mânî jana iva kriçâùgah, ity arthah.) Z. 14. tan na yuktam ity anena kâma-ratyoh nihprabhavatvam viveko= daya-mâtrena pradarçitam. ///- Sr.. -,. Z. 15. Vùhjkambha iti; prâktana-nata-saùkshepah utkrishta-pâtra-pra= ^ч."у'* veçah. fJT. vishkambhaka iti ÎA kuto 'pi svecchayâ prâptâh sanlâpaiû yat tu kurvate, .'t-fr vishkambhakah sa vijñeyah kathâ-mâtrasya sûcakah; //'" jana-dvaya-prayojyaç cet, sa eva syât praveçakah. iti tal-lakshanam.) ~" Z. 17. (K. raja Vivekah. visphûrjitam vyâpaka-kathâ.J Z. 19. (K. kim âtmano dosham loko vijânâti? na jânâty eva, ity arthah.J Çl. 24. taih prasiddhaih madâdibhih «sera jagat-prabhuh paramâtmâ ciram cira-kâlaiîi, dînâ yâ daçâ ânanda-çûnyâ yâ daçâ, tâm anîyata prâ- pitah. kîdriçair madâdibhih: ahañkârah parah prathamo yeshâiû, taih; punah: durâtmabhih dushta-svabhâvaih kim kritvâ: pâça-çataih, pâçâh vâsanâ-sanskârâh, tad-rûpair nibadhya niyamya. kîdriço jagat-prabhuh: cid- ânandamayah jñana-svarûpah punah kîdriçah: nirañjanah nirgatam añjanaiîi mohâvaranam yasmât. (K. asau jagat-prabhnr âdipurushaç cid-ânandamayah, cit jñânam tat-svarûpânandâtmako, nirañjano nirlepah, pâpâdi-lepa-rahitah, ity arthah. durâtmabhis taih prasiddhair madadibhih pâça-çatair nibadhya, dina-daçâm anîyata prâpitah. madâdibhih kîdriçaih ahankâra-paraih ahaù* kâra-pradhâna-pâçair, ity arthah. çarîra-bandhâd ahankâra-pâça-bandho duhkhabhâgî-kritah, ity arthah.) Z. (K. jitam ity upahâsena 'utkarsha-kathanaiû.J Z. 8. (K. sphuran sakala-tribhuvane prabhâvo yasya, tâdriçaç ca 'asau, nitya-prakâçaç ca, 'iti karmadhârayah.J Çl. 25. pumân sahajam svâbhâvikam api dhairyam tyajati aupâdhikaiû tyajati 'ity atra kim citraiû? dhairya-tyâge hetum âha: strîbhir iti. strîbhih pratâritam vañcitam mânasam yasya, sah. uccair iti sarvatra sambandha= nîyaiîi; kîdriço 'pi: satatam nirantaram dhrritir dhairyam yasya, tâdrriço 'pi; çânto 'pi jitendriyo 'pi; avâpto mahodayah aiçvaryaiû yena, tâdriço 'pi; adhigatah jñâtah nayo nîtir yena, tâdriço 'pi; antah-svastho 'pi avyagrân= tahkarano 'pi; udîritâ samayocitâ buddhir yasya, tâdriço 'pi. svasminn eva 'idam sarvam avalokyatâm ity âha svam api 'iti yat yasmâd hetoh mâyâ- sangâd avidyâ-sambandhât pumân paramâtmâ svam âtmânam api iha idânîiû vismritah. api-çabdah tat-padârtha-vyatireka-samuccayârthah. (K. strîbhih pratârita-mânaso janah satata-dhrity-âdi-ylçishto 'pi sahajam dhairyam tyajati. mahodayo mahâdhipatyam îçvarasya tu mâyâ-preranâj jagat-kartritvam eva, tad vakshyati ca: "tanoti" [etc. p. 108] iti, na yonîbhih; antah-svacchah akutilah, îçvarasya tu nirlepatvam eva 'antah-svacchatvam udîrita-dhîtvam utkata-buddhitvam îçvarasya tu sarvajnatvam eva tat tasya îçvarasya 18 kayâ striyâ pratâranam? ity atra 'âha: svam api 'iti. "aham nirguno nir= lepah pumân" ity evam svam an mâyâ-rùpa.-strî-sangâd vismritah, ity arthah. mâyâ-saùgaç ca 'avidyâ-daçâyâm eva, ity uktaiîi prâk, tathâ ca mâyâ- sangâd eva 'ahankârâdi-baddho 'bhût, ity arthah; ahaùkâraç ca "ahaiîi gaura" ity-adi jñanam, ity uktaiû prâk.) P. Д5. Z. 1. Matir ajânatî mâyâ-kâryaiû pricchati; mâyâ-kâryam prakatayati: avicâra 'iti. avicâra-siddhâ anirvacanîyâ sattvena vâ vicârayitum açakyâ, vâravilâsinî veçyâ 'iva asato bhâvân avidyamânân kartritva-bhoktïitvâdîn upadarçayanti vañcayati. yadi na pratyayase tarhi paçya, 'ity âha: Çl. 26. paçya paçya 'iti. kim paçya? 'ity âha: sphatika 'iti. anayâ mâyayâ anâryayâ açleshtayâ anartha-kârinyâ bhâsvân svayaiû-prakâço devah paramâtmâ pragâdham atiçayena kат api anirvacanîyâiû vikfitim vikâram nîtah prâpitah tarhi sâkshâtkritârthâ 'iva jâtâ 'ity âha tad-upaçleshâd iti, tat-sansargât asya âtmano manâg api îshad api rucih sva-svarûpa-pra= kâçah na khalu apaiti gacchati. tatra hetuh: asañgata-vikriyah asangatâ asambhâvitâ vikriyâ vikâro yatra tatra drishtântah sphatikamanivat, yathâ sphatikah japâ-kusuma-sannidhânât rakto 'pi svâbhâvika-çvaityaiû na jahâti, tathâ 'upâdhi-sannidhânât vikrito 'pi sva-rûpân na hîyate, ity arthah. yady apу evam, tathapi vâdham atiçayena eshâ mâyâ adhîratâm vidhâtum svasvarûpaiîi tat pracyâvayitum prabhavati vartate. (K. avicâra-siddhâ vicârâgamyâ parapurusha-pratârane veçavilâsinî 'iti drishtàntah. tatra mái/a-pakshe asato alîkân bhâvân padârthân parapurusham pradhâna-puru= shaiû, veçavilâsird-pakshe ayuktân helâ-lîlâdi-6Aàoà« pаrа-purusham svâpari= netri-purusham mâyayâ âdipurusha-vañcanaiû darçayati: paçya 'iti. asan= gata-vikriyah svabhâvato aprâpta-vikriyo devah sphatikamaidvad bhâsvân dîpyamâno anayâ anâryayâ mâyayâ pragâdham vikritim nîtah. tasya nirlepadîpyamânatâ-rûpâ rucir mâyayâ nâçayitum na çakyata eva, tathâpy avidyâ-daçâyâiîi tayâ 'abhibhûyate, ity âha: na khalu, iti. manâg alpam api asya tâdriçî rucir na naçyati tathâpy avidyâ-sâhâyyâd eshâ 'asya 'adhîratâm vidhâtum prabhavati, ity arthah.) Z. II. prayojanam kâryaiîi. Çl. 27. vâma-nayanâh kapata-drishtayah sadayam yathâ syât tathâ narânâm hrridayam praviçya, kim nâma samâcaranti? vidambayanti anukur= vanti, ity arthah. çeshaiîi sugamam. (K. saiivartamâno yah çubhâvaho vidhir yatra tat sadayam tâdriçam narânâm hridayam praviçya, etâh strî-piçâcyah sammohayanti, ity-âdi; tatra sammohanam jñâna-hânih madanam harsha-jananam; vidambanam nânâ-durgati-prâpanam; vikshobhanam cañcalî= karanam; ramanam krîdâ; vishâdo duhkha-viçeshah; strî-prâpty-aprâpti-daçâ- bhedena 'etâni bodhyâni.) 19 P. 16. Z. 3. sva-tanayam raano-rûpam pârameçvare pade âtma-vyavahârayishaye sthâne niveçayâmi sthâpayâmi; ity arthah.. nitânta-pratyâsannatayâ abheda-sambodhena. nava-dvârâni purâni çarîrâni. .,j "¿>. '* Çl. 28. teshu çarîreshu .e^^^.- eka ^eya paramâtmâ vicchidya 'iva IJ&uf -l prithak kritvâ 'iva bahudhâ aneka-prakâro viniveçita iva praveçita iva; bimba-pratibimba-nyâyena praveçah, ity arthah atho anantaraiîi tasmin svaceshtitam kartritva-bhoktntva-sukhitva-duhkhitva-dharmaiîi vidadhâti prakshi= pati. tatra drishtântah: manâv iva; yathâ japâdi-rûpâdhih sva-dharmam raktatvâdi anau prakshipati, tadvat, ity arthah. (K. sva-tanayam manah. pârameçvara-padam jagad-âdhipatyaiû. nitânta-pratyâsannatvam paramâtmany atyanta-sânnidhyam. tad-rûpam iva tad-abhinnam iva. nava-dvârâni purâni nava-chidra-viçishta-çarîra-rûpâni. bahudhâ vichidya 'iva teshu niveçitah, ity arthah. vichinna-prâyatâ ca tattac-charîra-bhedena tasya bhinnatva-buddhyutpâdah. atho pnreshu niyeçanânantaraiîi tan manas tasminn âdipurushe sva-ceshtitam vidadhâti janayati, mano yad yat karoti, tat tad eva sa eva karoti, iti darçayati, ity arthah. vastutas tu nishkriyatvât atra drishtântam âha: manâv iva, 'iti. svaccha-mani-pravishta-pratibimba iva, ity arthah. pratibimba-pratiyogî purusho yathâ mani-pravishte sva-pratibimbe svakriyâiû darçayati, tadvat, ity arthah.) Z. 12. avaçyântaram apу âha: tato 'sau, iti. asau paramâtmâ ahankâreiia naptrâ cittasya jyeshtha-putrena parishvaktah "aham" iti vyavahâravishayah kritah, iti yojanâ. tataç ca âsâv içvara ity agrima-çlokopaskârah; tatah kiiû syâd? ata âha: Çl. 29. jâto 'ham iti. vidvân îçvarah avidyâmayîm avidyâ-pradhânâiîi nidrâm etya prâpya, bahu-vidhân anekâkârân imân svapnân paçyati. kîdriço vidvân: vighúrnitah vism?ita-sva-svarûpah punah kîdriçah: cittasya mana= sah spanditam ceshtitaiîl, tasya kalpanâm racanâiîi anupatan anugacchan. imân kân? ity âha: jâto 'ham ity-âdi; janako mama 'eshah, iti yojanâ; sugamam anyat. (K. naptrâ pautrena parishvaktah san bahu-vidhân sva= pnân paçyati, ity anvayah. svapnâkâram âha: jâto 'ham, iti. mama 'eshah, ity atra esha ity asya liùgana-vacana-vyatyayena janany-kdau sarvatra 'anvayah; kshetram bhùmih; vasu dhanam; balam sainyam; suhrit sva-prîtivishayah svasmin prîtimâirç ca; mitram tu sva-kârya-sahâyah; bândhavâh kutumbâh. svapnân paçyati kîdriçah san: avidyâmayîm nidrâm etya vighúr nitah san, mâyâm anubhavan prâpnuvan mâyâ-parishvakto bhavan, iti yâvat. mâyâni kîdriçîm: cittena manasâ spanditâ janitâ kalpanâ preranâ yasyâiû tâdriçîm mano -'dhînayâ mâyâ-preranayâ viçishtah san ity arthah.) 2* 20 P. 17. Z. 6. (K. sersliyam sapatnyâm irshyâ-yuktaiû.J Çl. 30. yadi upanishad-devyâh maya saha sañgamah syât, tadâ pra= bodhodayah prâptah, ity anvayah. kîdriçyâh upanishad-devyâh: mâninyâh, îrshyâ-krritah kopo mâna ity abhidhîyate, îrshyâ-krita-kopavatyâh ciram viprayogo viyogah, tena janitâ yâ asàyâ îrshyâ, tayâ âkulâyâh vyâkulâyâh. saùgame hetur: çânty-âder anukûlanât, iti. hetv-antaram âha: bhavatî vishayân apâsya muhûrtam tûshnim tishthet cet, tadâ jâgrat-svapna-sushupti-dhâma-virahât, iti dAonia-çabdo 'tra sthânavacanah. dhâmâni trîni bhavanti: sthânâni, janmâni, nâmâni, iti nairuktât; tathâ ca ^ayam abhiprâyah: jâgrad-âdy-abhimâna-sthânâbhâvât, çânty-âdi= mato vicâra-pravrittasya bu'ddheh vyâsaùgâbhâvât prabodhotpattih iti. (K. cet, ity asya pûrvârdhe 'pi anvayah; tathâ ca: cira-viprayogena janitayâ mayy asûyayâ âkulâyâh mâninyâh upanishad-devyâh çânty-âder anukûlanât mayâ saha sangamaç ced bhavet; vishayân apâsya, bhavati muhûrtam tûshnim cet tishthet, jograd-daçâyâm eva svapnah, sa eva sushupli-dhâma sushuptipadâçrayah sushupti-pada-vâcyah iti yâvat tad-uiraAat prabodhodayah prâptah prâpta-prâyah ity arthah, "purushena," iti çeshah. çânty-âdeh, ity aeii-padât çraddhâparigrahah anukûlanât anunayât. paramâtma-svarûpapratipâdako vedasya bhâga-viçesha upanishat. vishaydpâsena mates tûshnîrhsthitir dvaitâgrâhitvam prabodhodayas tattva-jñanotpattih.) P. 18. Z. 1. dridha-granthir ahankârah, tan-nibaddhasya tad-abhimânino 'pi yadi bandha-mokshah sansârân nivrittih, tadâ tayâ anâdi-mâyayâ nityqnubandha eva ahankârâbhimâny eva sarvadâ bhavatu, iti prâkritânvayah ahankârasya paramate nityatvât tan-nâçâbhâvât iti bhâvah. (K. kulaprabhoh paramâtmanah etayâ upanishad-devyâ saha bhavatu, iti, "atrabhavân," iti çeshah. sushthu cobhanaiû.) Çl. 31. mayâ asau âtmâ brahmaikatâm cid-ânanda-brahma-bhâvaiîi nîyate. kimkritvâ: teshâm pûrvoktânâm brahma-bhidâm brahma-bhedakânâni vidyayâ brahmâdvaita-sâkshâtkârena prânqntikam dehântaiîi prâyaçcittam idam prasiddhaiû vidhâya kritvâ. teshâui ity atra te ke? air jagatâm âdih prabhuh sva-tantrah çâçvato avinâçî, evaiû-bhûto 'pi purushah parameçvarah pureshu nara-nârakâdishu eka eva bahudhâ vibhajya badhvâ kshiptvâ praveçya, mrityoh padam janana-marana-sthânam prâpitah. (K. yair ahankârâdibhir ekah paramah çâçvato nityah jagatâm âdih prabhur baddhvâ, pureshu çarîra-rûpeshu bahudhâ vibhajya, kshiptvâ, mrityor Yamasya padam adhikâra-rûpam vyavasitiiû prâpitah brahma-bhidâm paramâtma 21 svarûpa-brahma-bhedakânâiîi teshâm prândntikam prâyaçcittam vidyayâ dvârabhûtayâ vidhâya punar asau mayâ brahmaikatâm nîyate ity anvayah anyeshâm api brahma-bhidâiû brâhmana-hantrinâiîi smriti-vidyayâ upade= shtryâ prânântikaiû prâyaçcittam râjñâ vidhîyate, iti çleshâd, atra tathâ tv âropah.) Z. 9. prastuta-vidhânâya pûrvoktârtha-siddhaye prabodhotpattaye advi= tîyâtma-sâkshâtkârotpattaye. /-fit.:, (i i" -: !'.»>;.- '. .- ... :.t« .-. ', Zweîter Akt. P. 19. Prathame 'ùke ajnâna-krito nikhilo 'pi bhedâvabhâsah "âtmâ dvaitâva= bhâsân nirasyah" iti pratipâdya, Vivekodyogam upaçrutya, idânîiu dvitîye 'nke Mahâmoho 'pi tattad-dharmânushthâna-vaiphalyâya Dambhâdîn pre= shayati. tathâ 'uktaiîi: dambhair vinâ yah kriyate, sa eva dharmah, iti. K. aùkâdau praveçah kvacid asûcitasyâpi bhavati ity asûcitasyâpi Dambhasya praveçah. "pratijñâtam" ity-âdih "prayatatâm" ity-anto Ma= hâmohasya 'âdeçah nishpâdita-tad-âdeçasya Vârânasyâm kritâçramasya 'upavishtasya Dambhasya 'uktis: "tad idânîm" iti, "vrittântam anusarishyâmi" ity-antâ para-pratâranârtham alîka-svotkarsha-pradarçanaiû dambhah.) Z. 5. sâmâtyena, amâtyâh mantrinah, tat-sahitena. Z. 7. avahilaih avadhâna-yuktaih sâvadhânaih, ity arthah. pra= tikartavyah dûrîkartavyah. Z. 9. nihçreyasa-vighnqrtham moksha-pratibandhârtham. prayatatâm iti, atiçayito yatnah kriyatâiû, alpa-yatnena na bhavati, iti bhâvah. (K. vaçîkrita-bhûyishthâ dâmbhikîkritâneka-dhârmika-janâ.J Z. 11. yathâ nirdishtah yathâ tvayâ \iktah âdeçah âjñâ. Çl. 1. maya Dambhena adhishthitaih dâmbhikaih, ity arthah. dhûrtair vañcakaih divâ dina eva jagat nara-nârî-samudayâtmakam iti anena pra= kârena iarBo/natuiidi-vyapadeçena vañcyate pratâryate kiiû kritvâ veçyâ- veçmasu vâravilâsinî-mandireshu kshapâh râtrîh nîtvâ parikalayya. kîdrriçyah kshapâh: unnidrah prakâça-yuktah prakatah candro yâsu, tâh. kîdrriçair dhûrtaih: sîdhu madyaiû, tad-garadAo yatra tâdriçaiû lalanâ-vaktram kâminî- mukham, tatra âsavo mâdaka-dravya-viçeshah, madirâ vâ, tayâ âmoditaih santushtaih. punah kîdrriçaih: nirbharah atiçayitah manmathotsave maithune rasah prîtir yeshâiû, taih. sugamam anyat.. (K. mad-adhishthitair dhûrtair dhûrtatâm prâpitaih veçyâ-veçmasu nirbhara-manmathotsava-rasair unnidracandrâh jâjvalyamâna-candrâh kshapâh râtrîr nîtvâ, divâ sarvajñâ vayam ity 23 âdi-pradarçanât jagad vañcyate. manmathotsava-rasaih kîdriçaih sídhu-gan= dhibhir madhu-gandhibhih veçyk-rÙpa-lalanâ-vaktrqsavair vaktra-madirâbhih, âmoditaih abhinanditaih çlâghitaih, iti yâvat. dîkshitâh grihîta-.vratâh cirât cira-kâlaiîi vyâpya; cirâd, ity asya 'avyayatvât.) P. 20. Çl. 2. pürvardhaiîi sugamaiû. vâg-jâlaih bhartsayan nirbhartsayan, jagat-trayam ity anushaùgah; upahasan upahâsaiîi kurvann iva, ity atrâpy anushango jagat-trayam iti. Z. 6. asya vrittântam samâcâram anusarishyâmi jñâsyami. Z. 8. (K. svasmin sarvâdhikya-jñânam ahankârah.) Çl. 3. nri-paçubhih manushya-rûpaih paçubhih guroh Prâbhâkarasya matam nqiva 'açrâvi naiva çrutaiû. Tautâtitam darçanam Kaumârilam çâstraiû na viditam naiva jñâtam ity eua-kârânushangah sarvatra. aho ity âçcarye, Çâlika-girâm Prâbhâkara-matâvalambi-vâcâiîi tattvam anâropitarûpaiîi svarûpaiîi na 'eva jnâtam. Vâcaspateh Nyâya-bhâshya-vyâkhyâtuh Vedânta-bhâshya-vyâkhyâtuç ca kâ kathá? na kâpi vârtâ, ity arthah. Ma= hodadheh Çesha-pranîta-bhâshyasya sûktam spashtam api na adhigatam, duruktaiû tu na sutarâm. mahâvratam Pâçupata-vrataiîi tat-sambandhinî Mâhâvratî Pâçupata-çâstra-saiihatih na îkshitâ naiva drishtâ. vastu-vicâraiiâ sûkshmâ vastu aupanishadam Brahma tàd-vicâranâ sûkshmâ durvijñeyâ, ity arthah. evaiû sati svasthaih "panditânâm asmâkaiîi na kiñcid vivecanîyam asti" iti svastha-cittaih katham sthîyate? ity arthah. (K. nri-paçubhih samasta-nara-rûpaih paçubhih katham susthaih sthîyate, yato guroh prasiddhamîmânsakasya matam naiva 'açrâvi naiva çrutaiû Tautâtikaih Tutâtabhatta-kritaùi darçanam na viditam na jñâtam; aho Sâlika-nkmno grantha= kârasya girâm tattvam na jñâtam; Vâcaspater girâm jñânasya kâ kathâ? sarvathaiva taj-jñanaiû na jñâtam, ity arthah; Mahodadher Mahodadhinâma-darçanasya sûktam çobhanam uktam na adhigatam na jñâtam; Mâhâ- vrâtî yajña-mîmânsâ na îkshitâ. nanv "etad-ajñâne kâ kshatih?" ity âha: sûkshmâ 'iti; vastu-vicâranâ tattva-jñana-nirupanaiîi sûkshmâ çâstra-jñânaiû vinâ ^açakyà, ity arthah.) Z. 13. vilokya açuddha-vaidikân, iti ceshah. arthavadhârana-vidhurâh artha-niçcaya-rahitâh. Z. 14. punar anyato gatvâ, vilokya 'iti ceshah. bhikshâ-mâtrartham grihîtam yati-vratam yais, te; bhikshâ-mâtram prayojanam, na tu muktih; grihita-yati-vratâh, na tu yatayah, ity arthah. muuditam mundaiu yais te, na tu mundita-manasah ity arthah. âtmânaiû panditam manyante te panditammanyâh, na tu panditâh, ity arthah. (K. Vedânta-çâstram vyâku= layanti arthânavabodhâd, iti bhâvahj Çl. 4. pratyakshqdi-pramâna-siddho yo 'rthah, tad-viruddho yo 'rthah svargâdi-rûpah tam abhidadhati 'ity evam-çîlâ Vedântâ yadi çâstrâni, tarhi Bauddhaih kim aparâdhyate na kim api ity arthah. (K. "asac-châstra= 24 sya Vedântasya jñanaiû apу anapekshanîyam" ity abhiprâyena vihasya, âha pratyakshâdi, iti. pratynkshqdi-pramâ pramâna-catushtayâdhînaiîi jñânaiû, tatsiddhasya tad'-grihîtasya *arthasya viparîtqrthqbhidhâyinah pratipâdikâ Vedântâ- yadi çâstrâni, tadâ nâstika-çâstratvena ninditair Bauddhaih bauddha-çâstraih kim aparâdhyate, ity arthah. tvam aham idy-âdi-pratîtyâ grihîtânâm vi= bhinnâtmanâm abhedo, ghata-patâdi-padârthâsatyatvam ca, pratyakshâdipramâ-vishaya-viruddho 'rtho Vedântair abhidhîyate.) Z. 19. vân-miçranam vâcâiîi miçranaiîi sambhâshanam ity yâvat. dii= ritodayâya pâpotpattaye. P. 21. Z. duhkhena 'abhyastam Akshapâda-matam Kanâda-çâstram yais te. (K. Akshapâdah Çaivapâçupata-mûla-granthakrit.J Çl. 5. aho ity âçcarye dâmbhikâh dambha-prâdhânyâh dhaninâm vittâni haranti. kîdriçâ dâmbhikâh: Gangâ-tîre tarangaih çitalâh yâh çilâh, tâsu vinyastâh prakshiptâh yâ bhâsvad-vriçyo rishînâm âsanâni, teshu sanvishtâh. punah kîdriçâh kuça-mushtinâ manditah çobhito mahâ-dando vrihad-bhuja= dando yesham, te. karandaih dhauta-vastra-sthâpana-vança-pâtrair ujjvalâh çobhamânâh. punah kîdriçâh: paryâyena âvrittyâ grathitam yad akshasûtrabalayam- mani-rûpaiû tasya pratyekam vîja-grahe mani-grahane- vyagrâh cañcalâh agrâñgulayo yeshâiîi, te tathâ. (K. akshamâlâiîi japato drishtvâ, âha: Gangâ-iti. aho, ete dâmbhikâ dhaninâm vittâni haranti, divâ pratigra= hena râtrau cauryena, iti çeshah. kîdriçâh Gangâ-iire yâs farañgo-saùgata- çilâh, tatra -vinyastâsu bhâsvad-vrishîshu sanvishtâh; yatînâm âsanam vrishî, iti. kuça-mushti, iti mahâ-danda-baddha-kuça-mushtayah, ity arthah karandah kamandaluh. paryâya-grathitam sarpâkâram kramaço laghundatikâbhir gra= thitam yad aksha-balayam ta.dîya.-pratyeka-vija-grahe vyagrqngulyagrâh, ity arthah; agrâñgulir anguly-agram.) Z. 8. tridandi-vyapadeçena tridandi-chalena jîvino dvaitqdvaita-mârgaparibhrashtâh Bhattabhâskara-matâvalambanâd ubhaya-bhrashtâh, iti bhâvah. Z. 9. Ahaùkâro vicârayati: aye kasyedam, iti. aye iti sambodhanaiû, aho ity arthe; idam paridriçyamânam amara-sarito deva-nadyâh. Gangâyâh nâtidûrato nikata eva kasya âçramapadam vibhâti çobhate. kîdriçam âçrama= padaiîi dvâropânte dvâra-nikata-bhûmau nikhâtam âropitam atiprânçu aty= uccaiiîi yad vança-kândam tasmin tândavitain nrityat dhautam prakshâlitaiîi sitam çvetam sûkshmam ca bahu-mûlyam ambara-sahasraih vastra-sahasraiîi yasmin tat punah kîdriçaiîi itas tato vinyastâni sthâpitâni krrishnqjinam ârabhya muçulqntkm yajña-pâtrâni yasmin, tat. punah kîdriçam: anavaratañí nirantaram hutasya ^âjyasya gandho yasmin, etâdriço dhûmah, tena çyâmalî- krritam çyâmam kritam gagana-mandalam yasmin, tat. adah idam; gri= hamedhino grihasthasya. (K. kasya ^idam amara-sarito nâtidûre vibhâty âçramapadam? ity anvayah. amara-sarito Gangâyâh. âçramapadam âçrama= sthânaiîi. kîdriçam: dvâropânte nikhâte ropite atiprânçu-vança-kânde ucea 25 venu-khande tândavitam nartitam sitam sûkshmqmbara-sahasram yatra, tâdri= çaffi. itas tato vinyastam kîishnqjinqdi yatra, tâdriçaiîi driçad-upalqdîni yajña-pâtrâni camasham yajña-pâtra-viçeshah. anavarataih hutam âjyam yatra, tâdriça-J'agni-dhûma-çyâmalitam gagana-mandalam yatra, tâdriçam. vilokya' 'iti, upavishtaiû Dambhatîi vilokya, ity arthah.) Çl. 6. Dambham ajânann âha: ínrid-iti. esho dambhah murta iva mùrtimân iv% sphurati mama pratibhâti. kîdriçah: mrid-vindubhih mrin-nirmitavartula-tilakaih lânchitâni cihnitâni lalâtudîni jânv-antkni yasya, sah. punah kîdriçah cûdqgre çikhâgre karna-kati-pânishu virâjamânâh darbhqñkurâh yasya, sah. (K. mûrto dambha ity eva 'esha sphurati. kîdriçah: mridvindunâ Iâñchitam cihnitam íafóta-jánu-paryantam yasya, tâdriçah; urah va= kshahsthalaiîi tathâ ewrfagradishu virâjamâno darbhqnkuro navîna-kuço yasya, tâdriçah cûdâ-keçe karne ca tadîyac-chidre praveçita-kuçah katau ca vastra-bandhana-kuçah.) P. 22. Z. I. "bhavatu, upasarpâmy enam" ity ârabhya, "yatra çrotriyân" ityantaiîi sugamaiîi. (K. upasarpanam samîpa-gamanam.J Z. 3. vatuh Dambha-çishyah, vadati iti çeshah. (K. vahir Dam= bhasya paricârako brâhmanah. praviçya iti, praveçaç ca Dambhâçramâ= tmaka-nïïtya-sthâne bodhyah.J Z. 5. (K. Turushka-deço Yavana-deçah.J atithfn anâgata-pûrvân tatrâpi/ çrotriyân grihihah grïhasthâh na upatishthanti na sammukham âyânti. Z. 9. (K. ârâdhya-pâdâ asmat-svâminah na viditam asti 'iti, atah katham pâdyâdikam deyam? ity arthah.J Z. 11. (K. idânîm parikshitavyam iti suprasiddhasya 'asya kadâpi kenâpy aparîkshitatvâd idânîm eva katham parîkshitavyam? ity arthah.J Çl. 7. Gaudam râshtram deçqnuttamam na vidyate uttamam yasmât, tad anuttamam; tatra 'api Râdhâ purî nirupamâ; tatra ltâdhâ-puryâm Bhû= riçreshthika iti nâma yasya, tasya paramam dhâma utkrishtaiîi griham, asti iti çeshah; tatra tasmin dhâmni no asmâkaiîi pitâ uttamah utkrishtah, Ut= tona-nâmako va, âsti iti çeshah; tat-putrâh mahâkulâç ca atra jagati kasya na viditâh? api tu sarvasyaiva viditâh, ity arthah; teshâm putrânâm opt madhye aham prajñâ buddhih çîlam svabhâvah vivekah pândityaiîi, dhairyam dhîratâ, vinayo namratâ, âcâraç ca, etair gunair uttamah, sar= votkrishtah, ity arthah. (K. Gautfa-deçîyânâm ahankritatvât, tatrdpi Râdhîyânâm tatrqpi Bhûriçreshthaka grâmîyânâm ahankritatvât. mahâ= gunâh, iti çobhanah pâthah, mahâkulâh, iti kvacit pâtho na rucirah, pitur uttamatva-kathanena tat-putrânâm kula-mahattva-prâpteh viveko 'tra krripâ, vicâryârtha-nirnaya-rûpasya vivekasya prajñayaiva gatârthatvât.) Z. 19. (K. evam kriyate, maya iti çcshah.J P. 23. Z. 4. "Dambha" ity ârabhya, "aho apûrvam" ity-antaiû sugamam. aho ity upahâsoktih, apurvam idaih brâhmanyam, abrâhmanyam, ity arthah. tad eva spashtayati: tathâ hi ity-antaiû nigaditaiû vyâkhyânaiîi. Çl. 5. hi niçcitaiû, bhûpâlâh râjânah asya Dambhasya pâda-pithasya 'ante avasâne nikatam bhûtalam cûdâ-mani-marîcibhih mukuta-mâgikya-ra= çmibhih nîrâjayanti ârâtrika-kriyayâ upâcaranti; kîdriçâ bhûpâlâh: asprishtacaranâh na sprishtau caranau yais te carana-sparça-rahitâh ity arthah etena râja-pûjâ-nibandhanam eva brâhmanyaiîi, na vidyâ-tapo-vrittair dâm= bhikânâm, iti bhâvah. (K. arthâd etad-bhinnasya kasya asprishta-caranâh caranâv asprishtavanto bhûpâlâh pâda-jríthqnta-bhûtalam arthât pranâma-kâle cûdâ-mani-maricibhir nîrâjayanti ujjvalî-kurvanti? ity arthah.) Z. 8. (K. svagatam iti, manasâ kathayati, ity arthah.J "Ahañkârah" ity ârabhya, "çrinu re mûrkha" ity-antaiû sugamani. Z. 10. subodha-madhye pareshâm âsanopaveçane Ahankâro 'tyanâcârî, iti: naivam ity anena dhvanitaiû. Çl. 9. asmâkam jananî mâtâ tathâ ujjvala-kulâ utkrishta-kulâ na, mayâ punah samîchia-çrotriyânâm kanyâ vyûdhâ parinîtâ tena kâranena aham tâtadhikah pitr-adhikah; "uttamair uttamair nityam sambandhîn âcared budhah" iti smaranât sambandha-kritam uttamatvaû. âcârâtiçayaiû darçayati: asmacchyâlakah asmâkam çyâlakah, tasya mitram, tasya mâtulah mâtur bhràtâ, tasya sutâ kanyâ, sâ yato hetoh mithyâ 'abhiçaptâ mithyâbhiçâpa-yuktâ tatsamparka-vaçât paramparâ-sambandhât mayâ preyasy api premâspadam api sva-grihinî projjhitâ tyaktâ. (K. tathâ ujjvala-kulâ 'iti, yathâ mat-patnî iti çeshah. patnyâ âdhikyam âha sac-chrotriyânâm iti. vyûdhâ parinîtâ. kâcana anirvacanîya-suçîlâ-^ Z. 17. (K. na 'asmâkam ity-âdi asmad-vrittântânabhijñah ity arthahj P. 24. Çl. 10. aham pûrvam Ambhojayoner Hiranyagarbhasya sadanam grihaiîi prati upagatah; Brahmanâ Hiranyagarbhena gomayqmbhah-parimrijita-nijorau gomaya-yuktena ambhasâ jalena pari samantât mrijitah çodhito yo nijah svakîyah ûruh ankah, tasmin saçapatham yathâ syât tathâ anunîya mana= yitvâ upaveçitah. keshu satsu: uccaih atiçayena munibhih sapadi tatkshana eva âsaneshu ujjhiteshu tyakteshu satsu. etena Hiranyagarbhasyâpi vayaiîi mânyâh, kim punar mânushânâm" iti vyajyate. (K. pûrvam pûrva-kâle Ambhojayoner Brahmanah sadanam sabhâm aham upagatah tatra uccaih sapadi atiçîghram munibhir âsaneshu ujjhiteshu satsu, Brahmanâ saçapatham çapatha-dâna-pûrvakam mâm anunâthya svorùpaniveçanam yâcitvâ goma= ambhasâ parimrijite ntjorudeçe âçu çîghram sanveçita upaveçito 'smi ity arthah.) Çl. tl. mat-tapo-vijrimbhitam idam, ity âha Ahaùkârah are, iti. are iti nîca-sambodhane, Vâsavah Çatakratuh ka iva? na ko 'pi, ity arthah, Ahalyâ-gâmitvâd iti dhvanitaiîi. atra asmiu jagati Padmudbhavo Brahmâ kah? iti kathaya, sva-kanyâ-gâmitvâd, iti tâtparyaiû. jagati rishînâm api mantra-drashtfinâiû api prabhava-bhûmayah utpatti-bhûmayah kâh? vada katliaya; dhîvara-kanyâto Vyâsah, kumbhodbhavo Agastyah, harinyâh Çfmgî, evam-âdîny utpatti-sthânâni iti dhvanitam îdriçaiîi mama tapasah sâm= arthyam asti, ity ata âha: avehi, iti. mama tapaso balam avehi jânîhi; kim tat? tad âha: Purandarânâm Indrânâiîîi Parameshthinâm Brahmanâm, muninâm mauana-çîlânâiîi pratyekam çatam patatu; mat-tapah-sâmarthyât sarvam ahaùkârikam iti bhâvah. (K. etad uktam bhavatu tishthatu, evam tâvat may vaktavyam, ity arthah. vaktavyam eva .'âha: are, iti. Indrâdy-adhishthitatvenaiva tvayâ Brahmanah sabhâyâ gauravaiîi dar= çyate Indrâdyâ eva ke? ity âha: ka iha, iti. âsauojjhitâro munayas tâvat tishthantu, teshâiû pitaro 'pi ke? ity âha: vada, iti; prabhava-bhú= mayah pitarah, iti. te katham tvayâ laghu kriyaute? ity ata âha: avehi, iti. tapo-balena ^Indradînâiû çatam api pâtayitum samartho 'smi, iti nish= krishtârthah Parameshthinâm Brahmanâiîi.) Z. 12. (K. atyuktyâ paricintya Dambhasya 'ânandah.J Z. 14. cira-kâla-viprakarshât bahu-kâla-vilambanât na pratyabhijânâmi na paricinomi. (K. Dvâparqntnyadhy eva lokânâm dâmbhikatvaiîi Kalau tv atiçayah, iti bhâvah. vârdhaka-grastatayâ, iti, idânîm ahaùkârasya *€< pravriddhatvât iti bhâvah.J "atha" ity-âdih "prasâdah krritah" ity-ânto gran= thah spashtârthah. Z. 17. (K. "atha kim syâd anumatau," iti nâtaka-paribhâshâ-koshah. na hi tena vinâ, iti dâmbhikânâiîi sarvadaiva mithyâvâditvât.J Z. 19. (K. trishnâ-lobhau kukarmanâpi dhana-jighrikshâ-nipau, vâcaka- çabda-linga-bhedât strî-punsauj P. 25. Z. 1. (K. atrâpy atha kim ity anumatau. ârya-miçrair ârya-ç.resh= thair, bhavadbhir iti çeshah.J Z. 3. atyâhitam atyanishtaiîi ati samantâd ahitam atyâhitam, ity arthah. tad-vrittântam Mahâmoha-samâcâraiû pratyehim jñâtum. Z. 5. svâgatam eva sushthu eva âgatam. râjadhânî, râjâno dhîyante vasanty asyâm, iti râjadhânî râja-vasatih "mamâpi saiva vasati-sthalaiîi," iti. nirupitâ vicâritâ, tatraiva sthâtavyaiîi iti bhâvah. (K. svâgatam iti, uddeçya-siddher acira-bhâvitayâ kuçalâgamanam ity arthah; uddeçyasiddher abhâvitâm eva darçayati: yatah, iti. nirûpayitavyâ kartavyâ. Z. 10. Vivekasya uparodhah pravighâtah; Vivekoparodhas tv âvaçyako, yatah tasyâm Vârânasyâiîi nirantaraiû nivâsam icchati, ity âha: tathâ hi; Vârânasî-vâsa-yogyo Viveka eva, ity âha: 28 Çl. 12. vidyâ-'iti. sa Vivekah ato hetoh atra Vârânasyâm nityam eva sarvadaiva nivastum nitarâiîi vâsaiû kartum iechati; kîdrriço Vivekah: kuloccheda-vidhim kuloccheda-kartavyatâm vidhitsuh cikîrshuh. atah kutah: yato duratyayâ avinâçâ Brahma-purî Çiva-nagarî Brahma-çabdah Çivavacanah, uktaôi ca: "brahma: jñanaiû, pradhânaiû ca, kshetrajñoiûkâra-buddhayah, "moksho, Hiranyagarbhaç ca, mantro, vedah, Çivas tathâ," 'iti. Vârânasî Vidyâ-Prabodhodaya-janma-bhûmih Vidyâ ca Prabodhaç ca, tayor udayas, tasya janma-bhûmih; vidyâ brahmâkârâ ^antahkarana-vrittih, tadvaty upahitam caitanyam prabodhah, tayor janma-bhûmih ity arthah. (K. Vivekqparodho Viveka-kârya-vighâta-rûpaiîi pîdanam. Brahma-purî Bra= hma-nirmitâ pur! Vârânasî Vidyâ- Prabodhodayor niratyayâ nirvighnâ janmabhûmih, atah kâranât tasya Vidya-Prabodhodaya-janmana uccheda-vidhim pratibandha-vidhânaiîi vidhitsuh cikîrshuh san, atra Vârânasyâm nityam eva vasturîi sthât'uiîi Mahâmoha iechati.) Z. 13. yadi evaih evam-vidhâ, Vârânasî iti çeshah, tarhi ayam artho açakya-pratîkârah iti yojanâ. açakya-pratîkâratve kâranam âha: yatah pa= ramam, iti. Çl. 3. iha Vârânasyâm Puravijayî çrî-Mahâdevah bhagavân shadgunai= çvarya-sampannah narânâm jîvânâm anta-kâle prânotkramana-samaye, bhavah sansâras, tasmâd bhayam, tena kâtarâh bhîtâh, tân târayati 'iti târakah, taiû prabodham brahmaikatva-lakshanam kathayati prakâçayati katham-bhû= tânâm narânâm: paramam padam dhyeya-sthânam avidushâm; yad vâ: pa= ramam brahma, padyate prâpyate tat padam, brahma-prâptim avidushâm ajânatâm kîdrriço Mahâdevah karunayâ vidheyam pravartanîyam ceto yasya, sah. (К. Vârânasyâ vidyâ-prabodhodaya-janmabhûmitvam saùgrâhayati yatah, iti. bhagavân Puravijayî Maheçah, karundyatta-cetâh san, iha Vârâ= nasyâm avidushâm atattvajñâninâm narânâm sthâne anta-kâle marana-samaye bhava-bhaya-kâtarânâih târakam bhava-bhaya-târana-hetum prabodham katha yati. prabodham kîdriçam paramam padam paramam trâyakam ity arthah "padam vyavasiti-trâna-sthâna-çreshtheshu kîrtitaiû ," iti koshe; trâna-padasya trâyate 'nena 'iti karana-sâdhanatvât.) Z. 18. yady api Çankarah saccidânanda-vâkyârtha-rûpaiû brahma Vârânasyâm prakâçayati, iti satyam, tathdpi, 'ity agratas tena yojanîyam. tairthikâh vaidikâh; kim udâharanti? tad âha: yasya, iti. P. 26. Çl. 14. yasya hastau pâdau sanyatau, pârameçvaram eva kâryam kur= vânau, na tu brâhmana-tâdanâdi; manaç ca susañyatam eva kâmânâsaktaiîi vidyâ tattat-tîrtha-mâhâtmya-jnânain tapaç çândrâyanâdi Mrtir- dânâdinâ evaiîi yah karoti, sa tîrtha-phalam açnute prâpnoti. (K. hastijdi çauca sattva eva tîrtha-gatasya tîrtha-phalam, ity arthah, iyaâi ca vyâkhyâ dam= bhoktatvâd eva, smritau tu: atîrthagato 'pi sa tîrtha-phalaiîi açnute ," ity arthah.) Çl. 15. râjñam âgamane yâny apekshitâni loke tâny âha: nishyandaih, iti. candanânâm nishyandaih sekaih, sphatikâç ca manayaç caiva çilâh yâsu, tâdrriçyo vedikâh sphatika ratna nirmitâç catvarâh sanskriyantâm parish= kriyantâiû. yantra-mârgâh jalayantra-dvârâni krîdârtham âpaneshu racitâni mocyantâm udghâtyantâm anena âpana-çringâro dhvanyate. vâri-dhdrâ jaladhârâ griheshu paritah itas tatah prasaratu; nagarâlankâro 'nena sùcitah. sphuranto dîptimanto uravah sthûlâh manayo yâsu, tâdriçyas toranânâm çrena= yah panktayah samantât caturdikshu ucchriyantâm uccair badhyantàiîi anena râjagrihânâm alankaranaiîi sûcitaiîi. saudha-mûrdhasu prâsâda-mastakeshu amarânâm devânâiû patir Indrah, tasya dhanuh, tasya dhâma svarûpaiû, tadvac citrâh nânâ-rûpâh patâkâh dhûyantâm vyâpyâyyantâm; anena gaganadvâra-parishkâro dhvanitah. idaiû sarvaiû mahâmoha-pravritti-janakam iti sansûcitaui. (K. sphatika-mani-çilâ-mxmitk vedikâh râjopaveçana-sthânâni candanânâm nihsyandaih pâtaih sanskriyantâm. yantra-mârgâh jala-sravanapathâh mucyantâm; tat-phalani âha: prasaratu, iti. toranânâm maùgalamâlâ-dhâraka-nikhâta-stambhânâiû çrenayah somantad ucchriyantâm uttolyam tâm; kîdriçyah: sphuranta uru-manayah pradhâna-manayo yatra, tâdriçyah; manimâlaiva torana-srak, ity arthah. saudha-mûrdhasu yathâ patâkâ dhû= yante vâyunâ, tathâ kriyantâm, ity arthah; patâkâs tatra 'âropyantâm, iti paryavasitârthah; kîdriçyah: Amarapati-dhanusho yad dhâma nânâ-varnaiû tejas, tadvac citrâh, citrâmbarâh patâkâh, ity arthah.) Z. 9. pratyâsannah atisamîpam âgatah. yasmât kâranât atinikata-vartî, tat tasmât kâranât pratyudgamanena sammukha-gamanena, ity arthah. Z. 13. (K. vishkambhaka-lakshanam uktam eva prathamânke; vatu- j. sâhityena prayojyatvân пa 'ayaiû praveçakah.) P. 27. Z. 1. vibhavatah iti, vibhavena sva-sâmarthyena Mahâmohah praviçati, ity anvayah; ca-kâro 'bhinna-kramah; parivâraç ca sevaka-vargaç ca, pra= viçati ity asya 'anushaùgah. Z. '2. nirarikuçâ jadadhiyah nirmaryâdâ mûdhâh niraùkuçatvam praka= tayati lokâyatika-matena âtmâ, iti. Çl. 16. dehâd vyatirikta-mûrtir âtmâ 'asti, sa âtmâ lokqntaritah svargalokaiîi gatah phalânâm svargâdînâm bhoktâ iti yad, iyam âkâça-taroh pra= sûnât âkâça-vriksha-pushpât svâdu-phalasya madhura-phalasya prasutau uU pattau prathîyasî mahatî âçâ, ity arthah. (K. dehâd vyatirikta-mûrtir deha-bhinna âtmâ asti, sa ca lokqntaritah paraloke gatah san karma-pAa= lânâm bhoktâ; iyam âçâ alîkârtha-vishayâ âtmana eva deha-bhinnasya 'abhâvât, ity âha: âçâ, iti. prathîyasah prithor âkâça-taroh prasûnâd anan= taraiû svâdu-phala-rmpa-prasûtâv eva 'iyam âçâ ity arthah âkâça-tarv- âdy-alîkatvât.) Z. 7. ukte 'rthe upapattim âha: idam ca, iti. sva-kalpanayâ na tu paramârtha-vicâranayâ, ity arthah. avashtambhena angîkârena. durvidagdhair durbuddhibhih. (K. idam ca jagat sva-kalpanâ-nirmitah padârthah çarîrabhinna âtmâ tad-avashtambhais tad-avalambanaih, ity arthah.) Çl. 17. bahubhir vâcâlaih kolâhala-rasikaih âstikaih vaidikaih nâstikâh vedavâhyâ eva satya-vacasah ata eva nindyâh kritâh. kîdriçair âstikaih: yad vastu çarîrâd bhinnam âtma-svarûpaiû tan na 'asty eva pratyakshena 'anupalambhât tad vastu asti iti mrishâ-jalpadbhih mithyaiva vadadbhih; "ye vayam satya-pramâna-vâdinah, te nâstikâh kritâh, svayam apramânam vadantah, katham âstikâh? iti na vidmah," iti tâtparyaiû. yuktiiû sva-mate darçayati колко ity âçcarye 'vyayaiû, chinnât cheditât ato asmât varshmanah çarîrât prithak bhinno jívah kair api drishto yadi, tarhi punah vâraiîi vâraiî» tattoatah samyaktayâ paçyata vicârayata; ato jîvo na 'asty eva, iti bhâ= vah. nanu tarhi acetana-kshony-âdinâ ^ârabdhe kathaiîi caitanyam? tatra 'âha: parinâmena rûp^ntarâyatyâ rûpitâ utpâditâ citih caitanyam yasya, sah; yathâ kramuka-phala-parna-cûrnâdînâm pratyekaiîi râga-janakatvâbhâvo pi, kramukâdînâiîi mîlitânâm tu râga-janakatvaiîi tathâ-bhûtânâm mîlitânâiîi caitanyotpâdakatvaiîi iti bhâvah. (K. âtmano 'lîkatvaiîi darçayati: yan nâsti, iti. yad âtma-rûpaiû vastu na *asty eva, tad asti, iti mrishâ 'eva jalpadbhir âstikair veda-prâmânyâbhyupagantrribhih nâstikâh veda-prâmânyâ= nabhyupagantâro vastutah satya-vacaso nindyâh kritâh âstikâh kathaiû mithyâ-vâdinah? ity atra 'âha: hanho, iti. hartho ity âkâça-sambodhanej he madhyasthâh paçyata âstika-kathùnâm prâmanyam tattoatah paçyata, yadi tu itaç chinnâd varshmanah çarîrât prithag jîvah kair api drishtah. nanv adarçane 'pi çarîra-madhya eva guptas tishthati, ity ata âha: parinâma, iti. varshmanah kîdriçât: parinâme kâlâtikrame rûshitâ nashtâ citir avayavasañcayo yasya, tâdriçât; tathâ ca 'avayava-saucaya-guptatvam api na sam= bhavati, ity arthah.) Z. 13. eua-çabdo api-arthah. amîbhir âstikair na kevalam svatmâ vañ- cyate, api tu jagad api, ity arthah. (K. svachanda-vyavahârâdhînasukha-parityâgâd âtma-vancanam.) Çl. 18. mukhady-avayavaih hasta-pâdâdy-avayavaih vapushâm tulyatve 'pi çarîrânâm sâmye 'pi varna-kramah brâhmana-kshatriya-vaiçya-çûdrâh varnâh, teshâm kramah dharma-nirûpana-rûpah kîdriçah? na yukti-sahah, ity arthah. kiiîi ca: iyam strî vasu ca, iyam parasya stri, parasya va dha= nam, at yasmâd hetoh ayaiû bhedah, tam amuih bhedaih vayam na vidmah na jânîmah. âstika-kalpita-bheda-vyavahâro 'narthakah, ity âha: hinsâyâiû vaidika-hinsâyâm atha vâ strînâm yatheshta-gamane yatheccham sva-parastrînâm parva-kâle 'pi suratâbhyâse para-sva-grahe para-dhana-grahane 31 kâryqkârya-kathâh kartavyâkartavya-vicârâh, yady api vapushâni sâmyam strî-puiîi-bhidâ na, tathqpi nihpàurushâh purushârtha-hînâh kurvate; arthakâmâv evafparama-purushârthau na dharmo, nâpi mokshas, tatra pra« mânâbhâvât, iti bhâvah. (K. varna-kramo brahma-kshatra-vit-çûdrâtmakavarna-kramah kidriçah kiiû-pramânakah na hi çarîre sansthana-viçeshas tad-bhedako 'sti, ity âha: tulyatce, iti. mukhddy-avayavair vapushâm tulyatve saty api, ity arthah. yoshâ strî idaiû vasu dhanam vâ parasya, ity arthabhedam vayam na vidmah, yoshâ-vasunoh sambandhi-viçeshîyatva-paricâyakadharmâbhâvât, iti bhâvah. tathnpy ami âstikâh hinsâyâm, strinâm yatheshtagamane, para-sva-grahe ca at kârya-kathâh kurvate, tad ami nishpêhirushâh svâchandya-rûpa-purusha-kritya-rahitâh.) Z. 18. saçlâgham sagarvaiîi. lokâyatam eva çâstram cârvâkaiû çâstram eva, ity arthah. tattvâni satyâni paramârthâni bhûtâny eva çarîrâkâra-pari= natâni cetayante jñana-janakâni paralokah svargâdih apavargo mokshah usmad-abhiprâyqnurodhinâ asmadîya-tâtparyânusârena. (K. lokâyatam cârvâka-çâstram vâyavah, iti, vayor api tan-mate tvâca-pratyakshatvât. bhûtâni prithivy-ap-tejo-vâyavah cetayanti jñânam janayanti, çarîre iti çe=> shah. mrityur eva, iti pâralaukikasya ^âtmano 'bhâvât, iti bhâvah.) P. 28. .?7.i. Z. 5. (K. Cârvâkasya sûcitatvât tat-praveçam âha': tata pravi' çati, iti.) Z. 6. dandanîtih râjanîtih. atrqiva râjanîtyâm eva vârtâ 'antarbhavati râja-sevâ-pratipâdikâ nîtir antarbhavati trayî veda-trayî dhûrtqlâpah vañ= cakanarthaka-vacanam veda-vacasâm aprâmânyena dhûrta-pralâpitatvaiû samarthayati: svarga iti. Çl. 19. kartâraç ca ritvijah, kriyâç ca homâdi-rûpâh dravyam ca purodhâsâdi etad-uináfe yajvanâm yajamânânâm yadi svargah, tatah tarhi dâvâgni-dagdhânâm bhûruhâm vrikshânâm phalam bhûri bahu syât; akâranakâryotpatter ubhayatrâpi tulyatvâd, iti bhâvah. (K. vârtdpi 'iti, vârtâ trayî dandanîti-bodhikâ, trayy api dandanîtyâm antarbhavati, ity arthah. dhûrta 'iti, dandanîti-bodhika-trayy-atiriktâ pâralaukika-phala-bodhikâ trayî, ity arthah. pâralaukika-phalâsambhavâd ity âha: tathâ hi, 'iti. kartâ tâvat paraloke phala-bhoktâ kriyâ ca phala-dâyikâ dravyam ca paraloke bho= gârthaiû dîyamâna-suvarnâdikam eshâm nâçe 'pi yadi svargah pâralaukiko bhoga, ity ato dâvqgni 'iti, nashtânâm api vrikshânâm bhûri phalam syâd, ity arthah; tadâ ity-arthe tatah iti.) Çl. 21. tatraiva yukty-antaram âha: mritânâm iti. nirvânasya vina= shtasya. snehah tailâdi. atirohitârtham anyat. (K. yajñâdi-bodhikâyâh çruter aprâmânyaiîi sâdhayitvâ, çrâddha-bodhikâyâh çruter api tat sâdha= yati: api ca iti. âtmano 'bhâvân nirâçrayâ yadi trriptih çrâddhena janyate, tadâ nirvâiratvena dîpâbhâvât nirâçrayaiva çikhâ snehena janyatâm ity arthah.) 32 Z. 14. (K. çishyoktii iha paiçâcî bhâshâ. parâko vrata-viçeshah, shashthakâlah shashthakâla-bhojanaiû upavâsa-dvayânantara-nakta-bhojanarûpah.J P. 29. Z. 1. vahcaka-pranîta-çâstra-pratâritânâm âçâ-modakair manasi parU dhrita-modakair, ity arthah. Çl. 22. âyatqkshyâh visrita-locanâyâh âliiiganam kva? âliùgana-janyaûi sukhaiîi kva? kudhiyâm paraloka-sukhepsûnâm eshah sakala-loka-prasiddhah dehopaçeshana-vidhih çarîra-çoshana-kartavyatâ kva? paraloke pramânâbhâ- vâd iti bhâvah kîdrriçam âliùgauam bhujâbhyâm nipîditam yad bâhvor mûlam, tena bhagnâ unnatir yayos, tau ca tau stanau ca, tâbhyâiû mano= haram. deha-çoshana-vidhih kaih sâdhanaih: bhikshâ ca, upavâsa ekâdaçy- âdiç ca, niyamaç cândrâyanâdiç ca, arka-marîcibhih sûrya-kiranaih sûryasammukhâvalokanena tat-kiranair yo dâhah santâpah, etâny eva sâdhanâni, tair, ity arthah. (K. pratyaksha-siddha-sukha-parityâgena 'alîka-sukhâr= tham duhkhâcaranam âçâ-modaka trriptir eva, iti darçayati: paçya 'iti, kva 'âlinganam iti. âyatqkshyâ dîrgha-nayanâyâ âliñganam kva? kudhiyâm dhûrtapralâpa-veda-pratâritâstikânâiîi bhikshqdibhir dehopaçoshana-vidhir esha ca kva? ity arthah. âlinganam kîdrriçaiû: bhujâbhyâm nipîditau, ata eva bâhumûle sva-vakshah-pârçva-dvaye bhugnau namitau yau stanau, tâbhyârîi manoharam.) Çl. 23. duhkhena upasrishtam sammiçritaiîi duhkha-sai'ivalitaiîi vishayasaiigamât vanitâdi-sambandhât janma yasya, tâdïïçam sukham tyâjyam, ity eshâ punsâm mûrkha-vicâranâ mûrkha-vicâranam eva; drishtântena prakatayati: bhoh çishya! kah pumân hitqrthî, hitam ishtam arthah prayojanam asya ^asti, 'ïti hitdrthî, sitâh çvetâh, ata eva uttamâh tandulâh, tair âdhyân pûrnân vrîhîn çâlîn tusha-kanopahitân tusha-kana-yuktân, nâma iti niçcayena, jihâsati hâtum icchati na ko pi, ity arthah; yadi tyajati, tadâ sa mûrkhah, ity arthah. (K. vishaya-sañgama-jam sukham duhkhopasrishtam iti kritvâ tyâjyam, ity eshâ mûrkha-vicâranâ. bhoh ko hitqrthî tusha-kanopahitân sitôt= tama-tandula-yuktân vrîhîn jihâsati tyaktum icchati? duhkha-hetutvât tushakanâ duhkha-sthânîyâh, sukha-hetutvât sitottama-tandulâh sukha-sthânîyâh.) Z. 15. upajanayanti prâpayanti. vilokya 'ity-âdi, pranâma ity-antam atirohitârthaiû. P. 30. Z. 2. (K. Kaler iti, kali-kâlasya ^ity arthah.J Z. 3. bhadram kuçalam avyâhatam na vyâhataiû, na 'upadrutam, ity arthah. Z. 4. nirvartitah kritah kartavyasya kârya-jâtasya çesho yena sah krita-kâryah sevakas tv atîva prabhûnâiû priyah, iti bhâvah. sampâditakâryasya bhrityasya prabhu-darçanam mahate guçâya, ity âha: âjnâm iti. 33 Çl. 24. "yah" ity adhyâhârah "sah" ityapi. yah prabhûnâm pâddmburii fiará pâdambujaiû namasyati sa dhanyah. kîdrriçah sah: uccair atiçayena pramodam prakrishtânandani yathâ syât tathâ anumoditam santoshâspadî- kritaiû darçanam yasya, tâdriçah san. kim kritvâ: prabhûnâiû mahatîm sâ= nandâiîi âjnâm avâpya, dvishatâm ripûnâiû nipâte vinâçe krite sati, tâm âjñâiû nirvartya sampâdya, sapadi tasminn eva samaye labdhah sukha-prbsâdo yasya sah, tâdriçah san, ity api yojyaiû. (K. bhavad-âdishta-Mn/ast/a çeshah kiyân asti, nivartita-tac-cheshah san, sadaiva pâda-mûlam drashtum icchati, atas tad-artham âpâtato na 'âyâtah, ity arthah. nivartita-prabhv- âdishta-samasta-kârya eva yah prabhûnârn pâdqmburuham namasyati, sa eva prabhunâ 'anumodita-darçaîiah san dhanyah, ity âha: âjnâm iti; mahatim prabhûnâm âjnâm avâpya, dvishatâm nipâtât tâm âjñaiû nishpâdya, sapadi labdha-svîya-sukha-prasâdah san; sukha-prasâda-darçanât tasya nishpâditakâryatvam anumâya prabhunâ 'anumodita-darçanah sann eva dhanyo bhrityah prabhûnârn pâdâmburuham namasyati, ity arthah.) Çl. 25. "kiyat sampannaiû?" iti praçne (Z. 10), uttaram âha: vyatîta 'iti. mahâjano dharma-paro lokah brâhmanâdih yatheshta-ceshtâm avihitaceshtâffl para-strî-gamana-madya-pânâdi-rûpâm gamitah prâpitah kîdriço mahâjanah: vyatita-vedqrtha-panthâh sandhyâgnihotrâdir yasmât, sah. kîdrri= çûîi ceshtâiû prathîyasîm pracurâm mahâmoha eva tatra hetur ity âha tad iti. hi niçcitam afra dharma-tyâge aham Cârvâkah Kalir vâ na hetuh yatah, tat tasmât kâranât prabhu-prasâdah paurusham purushasya karma tanoti vi= stârayati, ity arthah. (K. mahâjano vyatîta-vedqrtha-pathas tyakta-vedabodhita-mârgah san, yatheshta-ceshtâm gamitah bhakshana-çiçnâdi-vyavahâre svacchandah krritah, ity arthah. tad iti. idam purusham prabhor bhavatah prabhâva eva tanoti, na Kalir na cdpy aham atra hetur, ity arthah.) Z. 16. trayîm eva 'iti, veda-trayy-uktân dharmân, ity arthah. âcâryo Vrihaspatih. (K. kutra kutra deçe kîdriçaiû krritam ity atra 'âha tatra 'iti çama-damâdîn anvetu iti veda-bodhitatvâd eva çama-damqdinâm iti bhâvah.J Çl. 26. tridandam trayo dandâ yasmin karmani, tat tridandam sannyâ= sah, ity arthah bhasma-gundanam sarvâùge bhasmoddhûlanam jivikâ jîvanahetuh. (K. vedârtha-nirdhârana-rûptyâ buddhyâ tapah-kleça-mahatva-nlpapaurushena ca hînânâm agnihotrqdikam jivikâ para-pratâranena dhanotpâdikâ, iti Vrihaspatir âha ity arthah trayo dandâ yatra 'iti bahuvrîhinâ trida= ndam vratam, ity arthah, anyathâ tridandi 'ity eva syât.J P. 31. Z. 1. tena kâranena Kuxukshetrddishu adi'-pada-saùgrâhya-Mâyâpurî- Kedâra-Badarikàçrameshu devena mahârâjena Mahâmohena ity arthah. vidyâ ca prabodhaç ca, tayor udayah. (K. Kimikshetrasya pâçcâtya-de= çatvân mukti-kshetratvâc ca.) 34 Z. 7. tad-anugrildtdnvayam iti, tayâ Vishnubhaktyâ anugrihîtah anvayo vanças yasya, tam âlokayitum na prabhavâmah, kimuta sâkshâd Vishnubhaktiiîi. avadhâtavyam sâvadhânena bhavitavyanï. Z. 10. âtmagatam sva-manasy eva vadati, na vahir, ity. arthah. âh pîdâyâiû. pratipaksheshu çatrushu.- (K. âtmagatam iti manahkathâyâiû prakàçam iti tad-anantaram vyaktoktanj "ZT 14. anavahitena asâvadhânena. Çl. 29. râjnâm alpo 'pi ripuh vipâka-dârunah duhkha-dah, arum ma= rma-sthânaiîi tudati *ity aruntudah; uktam arthaiîi dridhayati: udvejayati 'iti, udvegam janayati. çeshaiù sugamaiîi. (K. râjñâm alpo'piripur vipâ= kena kukârya-ghatanayâ dârunah san, aruntudo mahâ-duhkha-dâyako, "bha= vati" iti çeshah tatra drishtântam âha udvejayati 'iti atra pakshe vipâkah kshatasya pakvatâ.) P. 33. Z. 1. asatsañga ity-âdi dauvârika-sambodhanaiîi. Z. 6. hagge iti çabdo asmad-ekavacanaiû nirûpyamânam dîyamânaiîi. (K. pravishta-|iîmisAiWî/a 'uktih paiçâcî bhâshâ râjâ: bhattârako, devas; tat-sutâ bhartïïdârikâ iti nâtaka-bhâshâ-kôshë. bhattâra eva bhattâraka ekadeçe mleccha-bhâshâ kerako 'dhîne deçî. râjakulam râjadhânî. yâvat tâvat, dvayam api vâkyâ=- Iankâre!} Z. 11. paramaç ca *asâv îçvaraç ca, tâdïiço yo Mahâmohah. bhadram avyâhatam kalyânaiîi nirvighnaiîi. tad etad pramânam iti jñâtvâ devo, "vadati" iti çeshah. atimugdhâh atiçayena mûdhâh. çânteh indriyopaçamât asyâh çânteh. (K. upajapta iva 'iti nigûdhaiû kathâ upajâpah, nigûdha-kathita iva, ity arthah; vairâgyam utpannam iti sambhâvanayaiva .vairâgyâdibhir upajapta iva 'iti likhitaiîi, vastutas tu vairâgyotpattir agra eva bhavishyati, pañcamanke ca tad bodhyaiû. yatah kâmâd .vichidya "ûi nishkrâinenâpi kenacit kenacid dharmâcaranât.J Çl. 28. indriyopaçamâbhâvaiîi prakatayati: dhâtâ 'iti. Dhâtâ Brahmâ viçvasya viçishtâ yâ srishtis tan-mâtre niratah tatparah. Dakshqdhvara-dhva= nsano Daksha-yajña-vinâçako devo 'pß Trinetro pi Gauri-bhujâbhyâm âçle= shah âliiùganaiû, tena janito ya ânandah sukhaiîi, tena viçeshena ghûrnamâ= nâni nayanâni yasya, sah; etena "kâmâsakto Mahâdevah" iti samasûci. Daityârih Vishnuh Kamalâyâh Lakshmyâh kapolaih gandasthalaiîi tasmin makarî-lekhâ matsyâkritih patralekhâ, tayâ ankitam cihnitam urah-sthalam yasya, sah; etena "ayam api kâmâsaktah" ityabhâni; abdhau kshîra-samudre çete svapiti. etâdriçeshu siddheshu çânty-abhâve itareshu prânishu çânteh kâ nâma kathâ? na kâpi, ity arthah. (K. çântis tâvat sâtvikânâm eva bhavati, sâtvikâ eva na santi, 'ity âha: dhâtâ, 'iti. viçva-vidhânam râjasikakrityam eva, 'iti Dhâtâ na çântah. rahasya Gaurî-bhuja 'ity-âdinâ kâmi= tvaiîi, Daksha 'ity-âdinâ tâmasikatvam api tasya darçitaiû -iti na tatra 35 sutarâiû çântih. Daityâriç cà tâmasikatvenaiva Daitya-hinsakah Kamalâ 'ity-âdinâ tasya kâmitvaiîi ca pratipâditaiîi çete 'bdhâv ity anena nidrâsa= ktvân na tatra çântih, atas ta eva yadi ha çântâs, tadâ kshudreshu itare= shu jantushu nâma sambhâvanâyâiû kâ kathâ çânter, ity arthah. kapolamakarî-patram nava-pallava-nirmita-makarî-rûpani kapola-bhûshanaiîi svavakshasi tat-kapolârpanât t-dd-añkita-vakshahsthalatvam Daityâreb. .) Z. 18. Kâma-dûtasya nâma Jâlma iti asamîkshya-kâritvât; "jâlmo 'sa= mîkshyakârî syât" ity Amarah. âdeçum âjñâm pratipâdaya kathaya. durâçayo durhridayah. (K. jâlma 'iti, nikrishta 'ity arthah.^ P. 34. Z. 5. ko 'bhyupâyah iti, "çânti-nirâkaranâya" iti çeshah. Z. 11. mahârâjena pratipakshaffi çatrutvaiû âtma-nirapekshitam svâtmâ= pekshâ-ranitaiîi sva-jîvana-rahitaiîi. Çl. 29. bhuvanam bhû-mandalaiîi andhî-karomi anandham andhaiîi sam= pâdayâmi, tathâ karomi 'ity andhî-karomi, drrishty-agocaram karomi, 'ity ar= thah badhiri-karomi çrotra-hînam karomi. dhîram dhaisya-yuktam, "adhîratâm" iti çeshah, sacetanam sahridayam acetanatâm hridaya-çûnyatâiîi nayâmi prâ= payâmi. andhîkaranâdeh prayojanam âha: yena krityam kartavyam na pa= çyati yena hitam na çrinoti dhimân buddhimân api, api-çabdât tâiû na 'âkalayati 'ity arthah, yena adhitam pathitaiîi dharmaçâstrâdi na pratisandadhâti na smarati, 'ity arthah. (K. bhuvanam andhî-karomi, dhîram badhiri-karomi, sacetanam janam acetanatâm nayâmi, yena 'andhîkaranena krrityam na paçyati, arthâj janah, yena badhirîkaranena hitam na çrinoti, yena 'acetanatâ-nayanena 'adhîtam artham dhîmân na pratisandhatte iti yathâ-sankhyam andhîkaranâdeh kâryâni krityâdarçanâdîni bodhyâni.) P. 35. Z. 1. mad-upagrihîtâh lobhavantah mano-'bhilâsha-rwpk yâ nadi-paramparâ, tâm eva, ity arthah. (K. mad-upagrihîtâh "janâh" iti çeshah.J Çl. 30. ete mama dantino gàjâh santi; kîdriçâ dantinah: mada-jalena dânodakena pramlânâni ganda-sthalâni yeshâm te ete ca mama turagâh santi; kîdriçâs turagâh vâlavat vâyuvad vyâyatam viçeshena vistritam yathâ syât tathâ patanti gacchanti, tacchîlâh. bhûyo 'pi punar api parân anyân lapsye prâpsyâmi. kim ca: etad labdham prâptaiîi; idam punar labhe prâ= pnomi; idam labdhâd adhikam dhyâyatâm cintayatâm nrinâm, cintayâ jar= jharam çithilam ceto yeshâiû te, tâdriçânâm prâninâiîi, ndma iti niçcayena, çânteh çânti-mârgasya kâ katha kâ vârtâ? api tu na kâpi, 'ity arthah. (K. labdhddhikam dhyâyatâm janânâm nâma sambhâvanâyâiîi kâ çânteh kathâ? tatra labdhâdhika-dhyânam darçayati: santy ete, iti. mada-jalaih pramlâna-ganda-sthalâ ete mada-dantino mama santi; vâtavad vyâyata-pâtino dîrgha-vegâs turagâç ca mama santi; bhûyah punar api aparân danti-turagân lapsye; etad danty-âdikaiîi labdham, idam buddhi-stham punar labhe; idam çabda iti-çabdârthe, iti labdhMhikam dhyâyatâm, ity arthah. nrïnâiû kîdri= çânâiîi cintâ-jarjara-cetasâm.) Z. 7. mat-prabhâvah mama krodhasya sâmarthyaiîi. Çl. 31. Surapatir Indrah Tvâshtram Tvashtnr apatyaiîi putram Vriträ« suram apâtayat amârayat. candrqrdha-cûdah candra-çekharo üevah Brahma= nah çirah achinat chedayâmâsa Kauçiko Viçvâmitrah Vaçishtha-tanayân putrân samantât, sarvân ity arthah, aghâtayat amârayat. krodhâkrântâ= nâm etâni caritrâni, 'iti dhvanitaiîi. sâkshât panrusham svîyam âha: vidyâ= mnti 'iti. aham îdriç£ny api kulâni kshanât çîghram eva uddhartum utka= rshena hartuiîi nâçayitum îçah samarthah. kîdrriçâni kulâni: vidyâvanty api jñânavanty api, kîrtimanti yaçasvîny api, sad-âcârena veda-vihitacârena ava= dâtâny api nirmalâny api proccaih paurusha-bhûshanâny api atiçayena puru= shârtha-bhûshanâni evaiîiguna-yuktâni nâçayitum samarthah kiiîi punar anyâdriçâni, 'iti bhâvah. (K. krodhah svabhâvam darçayati: Tvâshtram iti. hinsâyâh krodha-malakatvât Yntrâdi-hinsâm darçayati: Tvashtuh putram Vritra-nâmânam Surapatir Indro 'ghâtayat jaghâna, svârthe kâritaiîi. соя= drqrdha-cûdo Mahâdevo Brahmanah çiro 'chinat; purâ hi Brahmâpi pañca- çirâ âsît, tasya ^ekaiû çiro Maheçena chinnam, iti paurânikî kathâ. Kauçiko Viçvâmitro Vaçishthasya çataiîi tanayân Râkshasa-dvârâ aghâtayat, iti pau= rânikî kathâ; âghâtayad iti âù-pûrvo hantih. aham vidyqdimanty api kulâni kshanâd uddhartum unmûlayitum kshamah; sad-âcârena avadâtâni nishpâpâni.) Çl. 32. kshetrqdi-mandalkntÀm yâni teshâiîi yâ pratyâçâ prativastvadhika-prâptîcchâ tad eva ghanam dridham sûtram, tena baddham mano yeshâiîi .labdhât prâptâd adhikam dhyâyatâm cintayatâm prânabhritâm jîvi= nâm, bhoh trishne! yadi prasîdasi prasannâ bhavasi, angâni tuñgâni cet tanoshi pushtani cet karoshi tat tadâ brahmânda-Uùshak api prâptaih çama-kathâ çama-vârtâ kutah? na kuto 'pi, 'ity arthah, adhikâçâ-vichedâ= bhâvâd, iti bhâvah. (K. he trrishne devi! yadi prasidasi, angâni cet tu= ñgâni tanoshi, bhos tat tadâ brahmânda-lakshair api kutah prânabhritâm prâ= ninâm çama-kathâ çânti-prasangah? prânabhfitâm kîdrriçânâiû: kshetrqdikshamâmandaleshu yâ pratyâçâ, saiva ghana-sûtrena baddha-manasâm ata eva ikdïi(;a.-labdhqdhikam dhyâyatâm; kshetram kedârah, tato 'dhiko grâmah, tat-sahitaiû vanam tato 'dhikam, tat-sahito 'drih tato 'dhikah, tat-sahitam aprâptaifi pattanam nagaram tato 'dhikam tat-sahitâ 'aprâptâ puri tato 'dhikâ, dvipo Jambudvîpâdis tato 'dhikah, sapta-dvîpâtmakaiii kshamâ-manda= lam tato 'dhikam, ity evaiîi labdhqdhikam.) P. 36. Z. 6. saha dharmacârinyâ mad-vacana-kârinyâ îshatkara eva sukara eva, ity arthah. Çl. 33. krodhasya svarûpaiîi darçayati: kâ 'iyam iti. kutilâh vakrâç ca te vitâh jârâç ca, tadvat suhric-ceshtitam sauhârda-ceshtitaiîi yeshâm, tâdriçâ ami jñâtayah ke? na kç 'pi, ity arthah; pitr-âdînâm apу upâlambhe, an« 3? yeshâm upâlambhe kaiva kathâ, 'ity abhiprâyah. krodha-vahneh sphuliñgâh ange çarîre viratim virâmaiîi na dadhati na urarî-kurvanti; kuta, ity âha: yâvad eshâm bandhv-âdînâm akhilam samastaiîi kulam âgarbham garbhâva= dhinaiva nihçeshayâmi nihçesham karomi, tâvat sphulingâ na viratâ bhavanti, ity arthah. kîdriçâh sphuliùgâh: sphurjantah dedîpyamânâh mâranâdinaiva krodhah çâmyati, 'iti. (K. kutila 'iti ami jñâtayah, ity arthah. kîdriçâh kutilâ vitâ dhûrtâh evaiîi-bhûtâ eva suhric-ceshtitâh eshâm mâtr-âdînâm, driçyamânânâm anyeshâm vâ, idam akhilam kulam yâvad âgarbham garbha= stha-paryantaiîi nishpeshayâmi tâvan mama *añge krodha-vahneh sphûrjanto dîpyamânâh sphulingâ naiva viratim dadhati.) P. 37. Z. 3. upakshepena upakramena hridayam ârûdham hridayam praty âga= taiû upâyqntaram âha: paratantrâ çraddhâ adhînâ. vyâkrashtum tiraskar= tuiîi. (K. upakshepena upanyâsena. mridutayâ kshînatayâ. uparatâ mritâ. vinakshyati palâyishyati mithyâdrishtir nâstikatâ; veda-prâmânyânabhyupa= gantrritayâ veda-viçeshopanishadah çraddhâkarshanaiû yuktam eva, nâstikabâhulyât tat-sambandhavattvât mauna-vyavahâra-svâtantryâc ca tasya vilasinîtvaû vibhrama eva vibhramavatî svârthe matupâ sañjña kritâ; veça= "vilâsinyâh sannidhau tasyâh preshanasyaiva ^aucityât.J Z. 12. (K. yady api mithyâdrishtir mahamoha-sânnidhya-virater asam= bhavât cirena drishtasya 'iti vaktiim anucitaiû, tathâpi sânnidhyecchâdhikyât sânnidhye 'pi asâniddhyâropanâdi muktam.J Z. 14. (K. cetishyati jñasyati.J P. 38. Z. 8. ata upari tad-anantaraiîi. hrriddya-nihitayâ "mayâ" iti yojanâ. P. 39. Z.. 5. pratkchanti vâñchanti. saubhâgyasya mahatî riddhih maharddhih mahâ-sampattih tayâ vidhuritam rahitam hridayam yâsâiû, tâh. visansht.hu* lam sva-sthânâd bhrashtam nûpuram, tasya jhankârah çabdah, tena mukha= rayâ saçabdayâ. (K. âjnâm arthât svîya-patinâ tvad-ramane âjnâm pra* tîcchanti dadati.^ P. 40. Çl. 34. yâ eshâ aganita-guna-grâmâ, dolâyâ andolanam calanam, tadval hile cañcale ye kankane kara-bhûshane, tayor yo ranatkârah çabdah, sa uttarah agravartî yatra yasyâm kriyâyâûï yathâ syât tathâ sarpati âgacchati kîdriçî: çronî-bhârah nitamba-bhârah, tasya bharah atiçayah, tena alasâ. punah kîdriçî: âdarena prayatnena arthâc chithila-dhammillât galanti ca tâni mâlyâni ca, teshâiîi yâ upavrittih sanvaranaû, Ыс-chalam tan-mishaiû, ta= smâd dhetoh lîlayâ utkshiptau bhujau yayâ sâ. punah kîdriçî: upadarçitau yau kucaii stanau, tatra unmîlantî prakâçantî nakhqñkânâm nakha-kshatânâiîi âvalih paùktir yasyâh sâ. punah kîdriçî; nîlâni yâni indîvarâni nîlotpalâni, teshâiîi dâma mâlâ tadvad dlrghatarayâ drishtyâ manah dhayantî prîna= yantî. (K. yâ eshâ dor-ândolanena hasta-câlanena yah kаnkапа-jhanatkâ" ras, tad-uttaraih tat-pradhânam yathâ syât tathâ sarpati. kîdriçî: çronibhâro gurutara-nitambas tad-bharena tad-gurutvena alasâ mauda-gatih. dara-galato 'lpa-skhalato mâlyasya 'apavHttih sva-sthâna-sthâ.panaiû tacchalâl lîlayâ utkshipta uttolito yo bhujah, tena upadarçitayoh kucayor un= milantî driçyamânà nakhqhkdvalir yasyâs, tâdriçî. nîlendivara-dâma-tu\ya.yk dlrghatarayâ dfishtyâ mano dhayanti pibantî. yady api 'indivaram tu nîlâbje ity etâvataiva nîla 'ity asya gatârthatâ, tathâpi jiiZo-pada-samabhivyâhâre i)¿flK«ara-padasya utpala-mâtre lâkshanikatvam mayûra-kekâdivat.) Çl. 35. he pîvaroru! mânsale ûrû yasyâh sâ, tat-sambodhane bho .pîvaroru priye! dalitâh prakatitâh kucayor nakhqnkâh stanayor nakha-ksha= tâni yasyâm kriyâyâiû yathâ syât tathâ añkapâlim âliùganaui racaya dehi. kiiû kritvâ: mama ankam upetya. bho harinqkshi! Çañkarqnke Çaùkarorau sthitâ ca ^asau Himaçaila-sutâ ca Himaparvata-putrî tasyâh vilâsah, tasya lakshmîm çobhâm anuhara anukuru; etena "Umâ-Maheçvarâv iva nirbâdham âvâbhyâm sthâtavyam" iti dhvanitaiû. (K. he pivaroru pînoru! mama 'añkam upetya, dalita-kuca-nakhqnkam yathâ syât tathâ ankapâmm âliùganaiîi racaya. he harinqkshi! Çankarqñka-sthitâyâh Himaçaila-sutâyâh Pârvatyàh vilâsa-lakshmîm anuhara sva-vilâsa-lakshmîiû sadriçîiîi kuru.J Z. 15. parishvangât âlinganât. parâvrittam punar âgataiîi. P. 41. Çl. 36. sa ko 'pi acintya-sâmarthyah mânmatho Manmathât Kandarpâj jâtah vikârah parinâmah me mama omtarvKttíh mânasa-vrittîh tirayati tiras= karoti. sah kah: yah abhinavam ca tad vayaç ca nûtanaiû vayah, tasya vibhramah vilâsah, tasmâd avâptam janma yena, tâdriçah prâg âsît pûrvaiîi babhûva mânmatho vikârah kîdriçah cittam manah unmathnâti unmâdayuktaiîï karoti, tacchîlah. punah kîdriçah: vigato vishayopaplavo vishayasambandho yasmin ânandena, etâdriço ânandas, tena sândro ghanah. punah kîdriçah: tava âçleshah âlingànam, tasmâj janma yasya sah. punah kîdriçah: praudham prema utkrishtâ prîtih yasmin sah. punar iti vitarke; nava iva na jâto na janishyate tâdriça iva ity arthah. (K. abhinava-vayovibhramdvâpta-janmâ cittonmâthî mânmatho yo vikârah prâk tava 'âçleshakâlatah pûrvaiû vigata-vishayopaplavqnandena vishaya-vyâpâra-janmânandanigamena sândro vyâpta âsît, vârdhakyât kâminî-sambhâshâ-rûpa-vishayavyâpâra-janyânanda-rahita âsît, sa ko 'pi anirvacanîyo vikârah tava 'âçleshajanmâ san ântarvrittîr ailtar manasi vrittîr vyavasâyâu tirayati pratibadhnâti, antar jadayati, ity arthah. ântarvrittîr ity aii pûrvo aiiteÂ-çabdo 'vyayah, na tv antah-sambandhinya ity arthe, taddhitântah tadâ ântarîr ity eva syât. punah kîdriçah: praudha-premâ samprativardhita-premâ.J 39 Z. 6. bhâvo mano-'bhiprâyah tena 'anubaddham sampâditam iti.- Çl. 37. he vâmoru. sundaroru! hridayât cittât vahih yo bhavet varteta, sah hi niçcitaiîi шаryate. tava smaranam ayuktam, ity âha: bhavatî iti. mama cittam eva bhittis, tasyâiîi çâlabhanjî 'iva citta-nyasta-putralikâ 'iva râjate çobhate; sarvadâ citte sattvân na. smaVanam, iti bhâvah. (K. he vâmoru he manojñoru! yo hrridayâd vahih sthitah, sa èva smaryate, bhavatî tu niae-«'tfa-rûpâyâm bhittau dehalyâiîi çâlabhanjî 'iva likhita-kritrima-putta= likâ 'iva nivida-sambandhâ râjate, ity arthah.J Z. 13. dâsyâh putrî, kuttinî iti gâli-pradânaiû. (K. dâsyâh putrî 'ity adhikshepoktih.J Çl. 38. tâm randâm niyâmaka çûnyâiû çraddhâm pâkhandeshu saddharma-çûnyeshu keçeshv âkrrishya, niyojaya praveçaya kîdriçîm randâm: praUkûlâm asmad-ananukûla-kârya-kartrîiîi akulajâm durbhagâ-prasûtâm, sammati-nivrittâv anurâgo nâsti, iti durbhagâ kula-kshaye pravrittatvât pâpâih; pâpâh çamâdayah kula-kshaya-hetutvât, evam eteshâm apipâpatvam, tad-anuvartinîm. tad-anukûlâm. (K. tâm çraddhâm keçeshv âkrrishya pâ= shandeshu niyojaya. kîdriçîiîi: a.smat-pratikûlâm, vipaksha-kula-jâtâm pâpâih, randâm ity adhikshepoktih, pâpqnuvartinîm pâpânâiû vivekâdînâm anukûlâm.J P. 42. Z. 5. (K. bhanyamânâ 'ity atra "mayâ" iti çeshah.J Z. 12. vâsâgâram nivâsa-griham, ity arthah.