शरभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरभ पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।11।1।2

गन्धर्वः शरभो रामः सृमरो गवयः शशः। इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः॥ अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरभ¦ पु॰ शृ--अभच्।
“अष्टपादूर्द्धनयन ऊर्द्ध्वपादचतुष्टयः” इत्युक्तलक्षणे

१ मृगभेदे अमरः।

२ करभे,

३ वानरभेदेअमरः।

३ उष्ट्रे च जटा॰।

४ शिशुपालपुत्रभेदे भा॰आश्व॰

८३ अ॰।

५ दानबभेदे मा॰ आ॰

६५ अ॰।
“अष्टपादूर्द्धनयनः शरभो वनगोचरः। तं सिंहंहन्तुमागच्छन्मुनेस्तस्य निवेशनम्। तं मुनिः शरभ-[Page5086-b+ 38] ञ्चक्रे वलोत्कटमरिन्दमम्। ततः स शरभो वन्योमुनेः शरभमग्रतः। दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्व-{??}आत्। स एवं शरभस्थाने संन्यस्तो मुनिना तदा। मुनेःपार्श्वगतो नित्यं शरभः सुखमाप्तवान्। ततः शरभस-न्त्रस्ताः सर्वे मृगगणास्तदा। दिशः सम्प्राद्रवन् राजन्!भयाज्जीवितकाङ्क्षिणः। शरभोऽप्यतिसंहृष्टो नित्यंप्राणिवधे रतः। फलमूलाशनं कर्त्तुं नैच्छत् स पिशिता-शनः। ततो रुधिरतर्षेण वलिना शरभोऽन्वितः। इयेषतं मुनिं हन्तुमकृतज्ञः श्वयोनिजः। ततस्तेन तपः-शक्त्या विदिती ज्ञानचक्षुषा। विज्ञाय स महाप्राज्ञोमुनिःश्वानं तमुक्तवान्। श्वा त्वं द्वीपित्वमापन्नो द्वीपीव्याघ्रत्वमागतः। व्याघ्रान्नागो मदपदुर्नागः सिंहत्वमा-गतः। सिंहस्त्वं वलमापन्नो भूयः शरभतां गतः। मया स्नेहपरीतेन विसृष्टो नकुलान्वयः। यस्मादेवम-पापं मां पाप! हिंसितुमिच्छसि। तस्मात् श्वयोनि-मापन्नः श्वैव त्वं हि भविष्यसि। ततो मुनिजनद्वेष्टादुष्टात्मा प्राकृतोऽबुधः। ऋषिणा शरमः शप्तस्तद्रूपं पुन-राप्तवान्” भा॰ शा॰

११

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरभ¦ m. (-भः)
1. A fabulous animal, supposed to have eight legs, and to inhabit particularly the snowy mountains.
2. A young elephant.
3. A monkey in RA4MA'S army.
4. A camel.
5. A grasshopper.
6. A locust. E. शॄ to injure, Una4di aff. अभच्; or शर an arrow, भा to shine, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरभः [śarabhḥ], [शॄ-अभच् Uṇ.3.122]

A young elephant.

A fabulous animal said to have 8 legs and to be stronger than a lion; शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् Ṛs.1 23; अष्टपादः शरभः सिंहघाती Mb.

A camel.

A grass-hopper.

A locust. -Comp. -लीलः (in music) a kind of measure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरभ m. a kind of deer or (in later times) a fabulous animal (supposed to have eight legs and to inhabit the snowy mountains ; it is represented as stronger than the lion and the elephant ; See. अष्ट-पद्and महा-स्कन्धिन्) AV. etc.

शरभ m. a young elephant L.

शरभ m. a camel L.

शरभ m. a grasshopper(= शलभ) W.

शरभ m. a locust ib.

शरभ m. a kind of metre Col.

शरभ m. N. of विष्णुMW.

शरभ m. of an उपनिषद्(See. शरभो-पनिषद्)

शरभ m. of an असुरMBh.

शरभ m. of two serpent-demons ib.

शरभ m. of various men RV. MBh. etc.

शरभ m. of a son of शिशु-पालMBh.

शरभ m. of brother of शकुनिib.

शरभ m. of a prince of the अश्मकs Hcar.

शरभ m. of a monkey in राम's army R.

शरभ m. ( pl. )N. of a people MBh. ( B. शबर)

शरभ f. (prob.) a kind of wooden machine. [ cf. accord. to some , Gk. , ? , ?.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a दानव. Br. III. 6. १२; वा. ६८. १२.
(II)--a वानरजाति born of Hari and Pulaha; hunted by Haihaya in the Vindhyas. Br. III. 7. १७४, ३१९; २६. ३०; ३५. २१; ५१. ११; IV. २९. ४१. [page३-389+ २५]
(III)--a son of व्याघ्र and father of शुक. Br. III. 7. २०७, २३३.
(IV)--a son of जाम्बवत्; after him came the शरभस्, a वानर ja1ti. Br. III. 7. ३०४, ३१९.
(V)--a son of रुक्मिणी and कृष्ण. Br. III. ७१. २४५; वा. ९६. २३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śarabha : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11.


_______________________________
*1st word in left half of page p61_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śarabha : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11.


_______________________________
*1st word in left half of page p61_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śarabha is the name of some wild animal in the Atharvaveda[१] and later.[२] In the classical literature it is a fabulous, eight-legged beast, dwelling in the snowy mountains, a foe of lions and elephants: the commentator Mahīdhara sees this sense, but without reason, in the Vājasaneyi Saṃhitā. The animal is spoken of as akin to the goat;[३] it was probably a kind of deer.

2. Śarabha is the name of a Ṛṣi in the Rigveda.[४]

  1. ix. 5, 9. Cf. Śalabha.
  2. Taittirīya Saṃhitā, iv. 2, 10, 4;
    Vājasaneyi Saṃhitā, xiii. 51;
    Aitareya Brāhmaṇa, ii. 8, 5;
    Śatapatha Brāhmaṇa, i. 2, 3, 9, etc.
  3. Av., loc. cit.;
    Satapatha Brāhmaṇa, loc. cit. Eggeling, Sacred Books of the East, 12, 52, n. 1, accepts the traditional rendering.

    Cf. Zimmer, Altindisches Leben, 89.
  4. viii. 100, 6. Cf. Ludwig, Translation of the Rigveda, 3, 163.
"https://sa.wiktionary.org/w/index.php?title=शरभ&oldid=504807" इत्यस्माद् प्रतिप्राप्तम्